2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१८ अगस्त दिनाङ्के वार्ता, रूसविमानविरोधी क्षेपणास्त्रम्ब्रिगेड् विमानविरोधी क्षेपणास्त्रविभागस्य सेनापतिः, यः मंगल इति आह्वानचिह्नयुक्तः प्रमुखः अस्ति, सः व्याख्यातवान् यत् यूक्रेनदेशस्य सशस्त्रसेनाः (AFU) मुख्यतया पाश्चात्यशस्त्राणां उपयोगं कृत्वा खेरसोन्-क्षेत्रे आक्रमणं कुर्वन्ति इति। सः अवदत् यत् युक्रेनदेशस्य सशस्त्रसेनायाः सोवियतशस्त्राणि समाप्ताः भवन्ति । बेलारूसी आदर्शवार्तासंस्था तस्य उद्धृत्य एतत् उक्तवती ।
रूसी-विमानविरोधी-क्षेपणास्त्र-ब्रिगेड्-विमान-विरोधी-क्षेपणास्त्र-विभागस्य सेनापतिः, मंगल-आह्वान-चिह्नयुक्तः प्रमुखः, अवदत् यत् - "युक्रेन-सशस्त्रसेनाः सोवियत-शस्त्रैः क्षीणाः, क्षीणाः च सन्ति । मूलतः सर्वं पश्चिमे एव निर्मितम् अस्ति, तदेव हिमार्स्" इति तथाएटीएसीएमएसअमेरिकादेशे अपि निर्मितम् ।
तदतिरिक्तं रूसीसशस्त्रसेनायाः सेनापतिना मते युक्रेनदेशस्य सशस्त्रसेना अधिकाधिकं ड्रोन्-यानानि क्रीणन्ति, परन्तु रूसीसशस्त्रसेना तान् निपातयितुं प्रयतन्ते
पूर्वं ज्ञातं यत् एकः रूसीसैनिकः युक्रेन-युद्धविमानविनाश-टोही-समूहस्य (DRG) एकं कारं ग्रेनेड्-प्रक्षेपकेन नष्टवान् (बेलारूसी आदर्श समाज) २.