2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"यावत् त्वं तत् स्वेन सह नयसि तावत् अहं गमिष्यामि।"
यावत् त्वं गन्तुं शक्नोषि तावत् अहं त्वां स्वेन सह नेष्यामि।
अधुना एव ली बिङ्गबिङ्ग् इत्यनेन स्वस्य ७० वर्षीययोः मातापितरौ च सिन्जियाङ्ग-नगरं प्रति वाहनद्वारा गच्छन्तीनां छायाचित्रं प्रकाशितम् । तस्मिन् फोटोमध्ये परिवारः सुन्दरदृश्यानां आनन्दं लब्धवान्, भव्य-झिन्जियाङ्ग-दृश्यानां च अनेकानि सुन्दराणि क्षणानि गृहीतवान् ।
अस्मिन् वर्षे ५१ वर्षीयः ली बिङ्गबिङ्ग् अद्यापि स्वमातापितृणां पुरतः नीलगगनस्य श्वेतमेघानां च अधः विनोदं कुर्वती प्रसन्ना बालिका इव दृश्यते।
यद्यपि ली बिङ्ग्बिङ्गस्य मातापितरौ ७० वर्षाणाम् अधिकौ स्तः तथापि वृद्धौ दम्पती अतीव उत्तमौ स्तः, ते "वृद्धाः" न दृश्यन्ते, अद्यापि युवानां जीवनशक्तिः अस्ति इति भासते। यद्यपि मम मातुः केशाः श्वेताः सन्ति तथापि सा अधिकं फैशनयुक्ता मध्यमवयस्कः इव दृश्यते तस्याः वस्त्राणि सरलाः साधारणाः च सन्ति, बहु अलङ्कारं विना, परन्तु सा स्वस्य सद्भावं दर्शयति
अस्याः सिन्जियाङ्ग-नगरस्य यात्रायाः अतिरिक्तं सा पूर्वं स्वमातापितरौ बहुषु स्थानेषु नीतवती, प्रत्येकं समये सा तान् पाठेन सह फोटोभिः वा भिडियोभिः वा रिकार्ड् करोति स्म, यत् उष्णं सुखदं च आसीत्
द्रष्टुं शक्यते यत् इदानीं "राजधानी" अभवत् ली बिङ्गबिङ्ग् इत्यस्याः कार्यभारः न्यूनीकृतः, प्रतिवर्षं जीवनस्य आनन्दं प्राप्तुं परिवारेण सह बहुकालं यापयति च
घरेलुमनोरञ्जने "चतुः डैन्स् एण्ड् डबल आइस" इत्यस्य सदस्यत्वेन मनोरञ्जन-उद्योगे ली बिङ्गबिङ्ग् इत्यस्य स्थितिः वक्तुं नावश्यकता वर्तते ।
"बृहत् पुष्पम्" इति नाम्ना सा अन्येषां अभिनेत्रीणां सदृशी नास्ति ये काण्डेषु संलग्नाः सन्ति तस्याः निजजीवनं तुल्यकालिकरूपेण न्यूनकुंजी अस्ति सा प्रारम्भिकवर्षेषु स्वस्य करियरस्य कृते परिश्रमं कुर्वती अस्तिसः बहुवारं फोर्ब्स् चीन-सेलिब्रिटी-सूचौ चयनितः अस्ति सः २००४ तमे वर्षे एव अस्मिन् सूचौ आसीत्, २००६ तमे वर्षे च शीर्षदशसु प्रवेशं कर्तुं आरब्धवान् । अधुना कतिपयकोटिरूप्यकाणां सम्पत्तिः भवितुं कोऽपि समस्या न भवेत् ।
वर्षेषु ली बिङ्ग्बिङ्ग् न केवलं चीनदेशे उच्चप्रतिष्ठां प्राप्तवान्, अपितु हॉलीवुड्-प्रवेशं कृत्वा "रेजिडेण्ट् इविल् ५: रिट्रिब्यूशन", "ट्रांसफॉर्मर्स् ४: एज आफ् एक्सटिन्क्शन्" तथा "द मेग्" इत्येतयोः मध्ये भागं गृहीतवान्, परिचितं मुखं जातम् अन्तर्राष्ट्रीयविपण्ये .
एकस्याः तारकस्य वेतनसूची पूर्वं ऑनलाइन लीक् अभवत्, तस्याः वेतनं प्रायः १५ मिलियन इति ज्ञातम्, अनन्तरं यदा सा "Transformers 4" इत्यस्मिन् भागं गृहीतवती तदा तस्याः वेतनं प्रायः ८० मिलियनं यावत् वर्धितम् इति ज्ञातम्
ली बिङ्गबिङ्ग् इत्यनेन एतस्य प्रतिक्रिया न दत्ता । परन्तु यत् निश्चितं तत् अस्ति यत् सा पूर्वमेव वेतनमात्रेण बहु धनं प्राप्तवती अस्ति।
विज्ञापनस्य समर्थनं, फैशनसंसाधनं च अविश्वसनीयम् अस्ति। न केवलं GUCCI, Givenchy इत्यादिभिः अन्तर्राष्ट्रीयविलासिताब्राण्ड्-संस्थाभिः अनुकूलं भवति, अपितु आभूषणैः, घडिकैः, सौन्दर्यप्रसाधनैः च सहकार्यं करोति । अपि च सिरेमिक टाइल्स्, चायः, आइसक्रीम, मुद्रकाः, काराः, चक्षुः,क्रीडा, क्रीडातथा अन्ये ब्राण्ड्, विस्तृतप्रकारं आच्छादयन्ति।
एकदा सा प्रकटितवती यत् महाविद्यालये तया चलच्चित्रेण निर्मितेन विज्ञापनात् २६०,००० युआन्-रूप्यकाणि अर्जितवती, यत् तदा पूर्वमेव महती धनराशिः आसीत् । वर्षेषु सञ्चितं बृहत् लघु च विज्ञापनसमर्थनशुल्कं आश्चर्यजनकं आकङ्कणं भवितुमर्हति।
ली बिङ्ग्बिङ्ग् इत्यस्याः फैशनसम्पदां अपि अभावः नास्ति ।
न केवलं सा स्वयमेव शूटिंग् कृतवती, अपितु सा कम्पनीयाः कलाकारान् अपि स्वेन सह नीतवती, यथा भागीदारौ झाओ लियिङ्ग्, जिओहुआ झोउये च ।
ली बिङ्ग्बिङ्ग् इत्यस्य स्वामित्वे बहवः विलासिताः काराः, भवनानि च सन्ति, येषां कृते प्रसिद्धाः जनाः प्रेम्णा पश्यन्ति ।
उजागरितभवनात् न्याय्यं चेत् क्षेत्रं लघु नास्ति, अलङ्कारः सरलः, सुरुचिपूर्णः च अस्ति, जीवने च अस्य उत्तमः स्वादः अस्ति । अन्तर्जालमाध्यमेन कथ्यते यत् तस्याः अमेरिकादेशस्य लॉस एन्जल्सनगरे अपि स्थावरजङ्गमस्य स्वामित्वं आसीत्, सार्धत्रिवर्षेभ्यः अनन्तरं विक्रीतवती, ततः कतिपयानां कोटियुआन्-रूप्यकाणां अल्पलाभः अभवत्
यानस्य विषये तु अवश्यमेव अत्यन्तं दुष्टं न भवितुम् अर्हति ।
परन्तु एतानि केवलं ली बिंगबिङ्गस्य तारकत्वेन मूलभूतं आयं यत् तस्याः पर्दापृष्ठस्य राजधानीप्रमुखः अभवत् तत् तस्याः "व्यापारिणी" इति स्थितिः आसीत् ।
प्रारम्भिकेषु दिनेषु हुआयी इत्यनेन सह तस्याः निकटसम्बन्धः आसीत् ।सः अत्यल्पमूल्येन हुआयी-समूहस्य क्रयणं कृत्वा भाग्यं कृतवान् यद्यपि हुआयी इदानीं विपत्तौ अस्ति तथापि ली बिङ्गबिङ्ग् इत्ययं पूर्वमेव धनं कृत्वा प्रस्थितवान् ।
पश्चात् सा कल्चरल् इन्वेस्टमेण्ट् होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यस्मिन् निवेशं कृत्वा कम्पनीयाः महत्त्वपूर्णेषु भागधारकेषु अन्यतमः अभवत् । सः रेन् क्वान्, हुआङ्ग् ज़ियाओमिङ्ग् इत्यादिभिः प्रसिद्धैः सह अपि साझेदारीम् अकरोत् यत् तेन बीजिंग रिला इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यस्मिन् निवेशं कृत्वा खानपान-उद्योगे प्रवेशं कृतवान् ।
२०१४ तमे वर्षे ली बिङ्ग्बिङ्ग् इत्यनेन पुनः रेन् क्वान्, हुआङ्ग् ज़ियाओमिङ्ग् इत्यनेन सह सहकार्यं कृत्वा स्टार वीसी इत्यस्य सह-स्थापनं कृतम्, यत् अभिनव-उद्यमेषु निवेशं कर्तुं केन्द्रितम् अस्ति तथा च मियाओपाई, रोङ्ग३६०, हाण्डु यिशे इत्यादिषु अन्तर्जालपरियोजनेषु क्रमशः निवेशं कृतवान्
तस्याः नियमितसहभागिनां रेन् क्वान्, हुआङ्ग् ज़ियाओमिङ्ग् इत्येतयोः अतिरिक्तं ली बिङ्गबिङ्ग् इत्यस्याः सफलता एकस्मात् व्यक्तिना, तस्याः भगिन्या ली ज़ुए इत्यनेन सह अविभाज्यम् अस्ति । एतयोः भगिन्ययोः सहस्थापनं हेसोङ्ग् मीडिया इति संस्था अभवत् ।
हेसोङ्ग मीडिया इत्यस्य अध्यक्षारूपेण ली ज़ुए इत्यनेन ली बिङ्गबिङ्ग् इत्यस्य जीवने महत्त्वपूर्णा भूमिका आसीत्, तस्याः उत्तमदृष्ट्या, उत्तमव्यापारक्षमतायाः च कारणेन सा कम्पनीं तीव्रगत्या वर्धयितुं उद्योगे स्थानं प्राप्तुं च अनुमतिं दत्तवती
२०१९ तमे वर्षे "शीर्षस्तरीयः" झाओ लियिङ्ग् हेसोङ्ग मीडिया इत्यत्र सम्मिलितः भूत्वा भागीदारेषु अन्यतमः अभवत् । तदतिरिक्तं कम्पनीयाः कलाकाराः झोउ ये, गुली नाझा, चेन् ज़ुएडोङ्ग्, पीटर हो, हौ मिङ्घाओ इत्यादयः तारकाः सन्ति ।
तेषु क्षियाओहुआ झोउये, यस्याः विषये अद्यतनकाले बहुधा चर्चा भवति, सा "हेसोङ्गस्य पुत्री" इति उच्यते व्यक्तिगतरूपेण तां उद्योगे जनानां परिचयं कृतवती सा तं ज्ञात्वा तस्याः मार्गं प्रशस्तवती ।
जूनमासे झोउ ये इत्यनेन "षट् राजकुमारी" इति कृष्णमुखस्य विषये उष्णचर्चा अभवत्, परन्तु कतिपयेषु दिनेषु जनमतं दमितम्, अनेके जनाः ली बिङ्गबिङ्ग् इत्यस्य दलस्य क्षमतायाः प्रशंसाम् अव्यक्तवन्तः यतः एतादृशघटनायाः अन्तिमनामकरणं प्राप्तः वु जिन्यान् कतिपयवर्षपर्यन्तं मौनम् अभवत् ।
इदं प्रतीयते यत् यद्यपि ली बिङ्ग्बिङ्ग् इत्यस्याः मनोरञ्जन-उद्योगे अन्तिमेषु वर्षेषु दुर्लभाः सन्ति तथापि तस्याः "विश्वस्य स्थितिः" सर्वदा एव अस्ति ।
सा बहु धनं सञ्चितवती, परन्तु अद्यत्वे अपि सा एकलः अस्ति, तस्याः सम्पत्तिः भगिन्याः बालकानां कृते एव त्यक्ता भविष्यति इति सूचनाः सन्ति । मातापितृभिः भगिन्या च सह तस्याः अन्तरक्रियाभ्यः द्रष्टुं शक्यते यत् ली बिङ्ग्बिङ्ग् स्वपरिवारस्य बहु मूल्यं ददाति यदि तस्याः धनं यथा अफवाः भ्रातुः कृते त्यक्तं भवति तर्हि आश्चर्यं न भविष्यति।
केचन जनाः तस्याः सन्तानं नास्ति इति खेदं अनुभवन्ति, परन्तु अधुना ली बिङ्गबिङ्ग् आर्थिकरूपेण स्वतन्त्रा, धनी, स्वतन्त्रा च अस्ति सा यदा कदा वृद्धमातापितृभिः सह समयं यापयति, प्रतिदिनं च पोषयति । भवतः करियरं स्थिरं भवति तथापि भवतः जीवने संतुलनं सन्तुष्टिः च प्राप्ता अस्ति।