2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १८ दिनाङ्के सायं १६ वर्षाणि यावत् सिङ्घुआ महाविद्यालयस्य प्रवेशपरीक्षां कुर्वन् ताङ्ग शाङ्गजुन् दक्षिणचीनसामान्यविश्वविद्यालयात् प्रवेशसूचना प्राप्ता इति भिडियो स्थापितवान्।
तस्मिन् भिडियायां ताङ्ग शाङ्गजुन् इत्यनेन प्रकटितं यत् सः अद्यैव स्वस्य अंशकालिककार्यस्य विषये अतीव व्यस्तः अस्ति यत् सूचना बहुदिनानि यावत् स्वस्य गृहनगरं प्रति प्रेषिता अस्ति, अद्य एव सः तत् ग्रहीतुं स्वतन्त्रः आसीत्।
२४ जुलै दिनाङ्के सायं ताङ्ग शाङ्गजुन् दक्षिणचीनसामान्यविश्वविद्यालयस्य सूचनाइञ्जिनीयरिङ्गप्रमुखे प्रवेशं प्राप्तवान् इति पुष्टिं कृत्वा लाइव् प्रसारणं आरब्धवान्
सजीवप्रसारणकाले सः अवदत् यत् नेटिजनानाम् चिन्तानां प्रतिक्रियायाः अतिरिक्तं महाविद्यालयगमनविषये तेषां मतमपि श्रोतुम् इच्छति। यतः सः यस्मिन् प्रमुखे प्रवेशं प्राप्तवान् सः तस्य प्रियः नासीत्, तस्मात् ताङ्ग शाङ्गजुन् अवदत् यत्, "अधुना अहम् अधुना किञ्चित् दुःखितावस्थायां अस्मि, मम मनसि ऊनस्य कन्दुकः इव अनुभूयते" इति
सः अवदत् यत् अस्मिन् वर्षे स्कोरः ६०१ अंकाः आसन्, परन्तु पूर्ववर्षेभ्यः तुलने ग्वाङ्ग्क्सी-नगरे तस्य श्रेणी सहस्राधिकस्थानानि न्यूनीकृता अस्ति, परन्तु सः असामान्यरूपेण प्रदर्शनं कर्तुं न अपेक्षितवान्, परन्तु सः अपि मन्यते यत् "यदा सः कनिष्ठः आसीत् तदा अपेक्षया एतत् श्रेष्ठं नास्ति" इति । सः च प्रायः अस्मिन् स्तरे एव आसीत् । तदतिरिक्तं यदि सः सूचना-इञ्जिनीयरिङ्ग-अध्ययनं समाप्तं करोति तर्हि तस्य वयसः कारणात् अतीव कठिनं भविष्यति ।
लाइव प्रसारणस्य समये सामान्यतया नेटिजनाः तस्मै विद्यालयं गन्तुं सल्लाहं दत्तवन्तः । केचन नेटिजनाः लियान् माई इत्यनेन उक्तं यत् सः ताङ्ग शाङ्गजुन् इत्यनेन सह एकस्मिन् एव वर्षे आसीत्, अतः सः तत् बहु सम्यक् अवगच्छति स्म, "जीवने किञ्चित् पश्चातापः भवति इति सामान्यम्" इति ।
ताङ्ग शाङ्गजुन् इत्यनेन उक्तं यत् अस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षायां तस्य कुलाङ्काः ६०१ अंकाः सन्ति, येषु चीनीभाषायां १०४ अंकाः, गणितस्य आङ्ग्लभाषायां च १२५ अंकाः सन्ति। सः चीनीभाषापरीक्षायां उत्तमं न कृतवान् इति अनुभूतवान्, यदा तु गणितं अपेक्षितापेक्षया उत्तमम् अस्ति यद्यपि भौतिकशास्त्रं सः उत्तमः विषयः अस्ति तथापि सः प्रायः परीक्षायां ८० अंकात् अधिकं अंकं प्राप्नोति , परन्तु अस्मिन् वर्षे परीक्षाफलं तुल्यकालिकरूपेण दुर्बलम् आसीत्, केवलं ७० अंकाः एव आसन् ।
अनेके नेटिजनाः अवदन् यत् अस्मिन् वर्षे तस्य स्कोरः पूर्ववर्षाणाम् अपेक्षया अधिकः अस्ति, ताङ्ग् शाङ्गजुन् इत्यनेन एतत् अङ्गीकृतम् यत् सः गतवर्षे गुआङ्ग्क्सी-नगरे ६२०० स्थाने आसीत्, परन्तु अस्मिन् वर्षे सः ७२०० स्थानं प्राप्तवान्, यत् १,००० तः अधिकस्थानानां न्यूनता अस्ति यद्यपि तस्य कृते एषा श्रेणी अप्रत्याशितम् आसीत् तथापि सः "तरुणत्वात् भिन्नः" इति मन्यते स्म । तदतिरिक्तं सः अवदत् यत् तस्य परितः जनाः तम् अत्यधिकं हठं न कर्तव्यम् इति उपदेशं ददति ।
दक्षिणचीनसामान्यविश्वविद्यालयस्य सूचना-इञ्जिनीयरिङ्ग-प्रमुखे २३ जुलै दिनाङ्के स्थानान्तरितः इति दृष्ट्वा सः स्वीकृतवान् यत् सः परिणामेण सन्तुष्टः नास्ति इति ।
"इदं विद्यालयं स्वीकार्यं, प्रमुखः च उत्तमः विद्यालयः इति ताङ्ग शाङ्गजुन् इत्यनेन उक्तं यत् ३५ वर्षे तस्य कृते अध्ययनं सङ्गणकं प्रोग्रामिङ्गं च कर्तुं सुलभं नास्ति।
दक्षिणचीनसामान्यविश्वविद्यालयाय किमर्थम् आवेदनं कृतवान् इति विषये तांग् शाङ्गजुन् अवदत् यत् प्रथमं यतोहि गुआङ्गझौ गृहस्य तुल्यकालिकरूपेण समीपे अस्ति तथा च स्वमातुः दर्शनार्थं गृहं गन्तुं सुविधाजनकं भवति द्वितीयं गुआंगझौ एकं विशालं नगरम् अस्ति तथा च तुल्यकालिकरूपेण सहिष्णुः मुक्तः च अस्ति .
लाइवप्रसारणस्य समये ताङ्ग शाङ्गजुन् इत्यनेन उक्तं यत् यदि सः दक्षिणचीनसामान्यविश्वविद्यालयं अध्ययनार्थं गच्छति तर्हि प्रथमं स्वस्य प्रमुखं परिवर्तनं कर्तुं विचारयिष्यति, ततः द्वितीयप्रमुखे माइनरं परिवर्तयितुं विचारयिष्यति, यदि असफलः भवति तर्हि स्नातकोत्तरप्रवेशपरीक्षां दातुं विचारयिष्यति।
अनेकदिनानि संघर्षं कृत्वा अगस्तमासस्य १३ दिनाङ्के ताङ्ग् शाङ्गजुन् इत्यनेन अस्मिन् वर्षे महाविद्यालयं गन्तुं निर्णयस्य घोषणां कृत्वा एकं भिडियो स्थापितं यत् "भवन्तः त्यक्तुं अनिच्छन्ति अपि च त्यक्तुं न इच्छन्ति तथापि पृष्ठतः अवशिष्टानां पश्चातापानां क्षतिपूर्तिः शनैः शनैः कर्तुं शक्यते" इति महाविद्यालये, एकदा भवतः स्वप्नाः च महाविद्यालये पुनः पूर्णाः भवितुम् अर्हन्ति।" Go chase."
[स्रोतः जिउपाई न्यूज व्यापक]
कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च स्रोतः अथवा उल्लङ्घनम् अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल पता : [email protected]