2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"केचुआङ्गबन् दैनिक" अगस्त १८ (सम्वादकः झाङ्ग याङ्गयाङ्ग)टीवीं दृष्ट्वा अहं सोफे परिवर्त्य रोबोट् इत्यस्मै पेयानि निर्माय मार्गे यत् ८४ पौण्ड्-भारस्य पेटी आसीत् तत् चालयितुं आज्ञापितवान् । अद्य प्रातःकाले Zhiyuan Robot इत्यस्य 2024 तमस्य वर्षस्य नूतन-उत्पाद-प्रक्षेपण-सम्मेलने प्रतिभाशाली बालकः "Zhihui Jun" (Peng Zhihui), यः जनदृष्ट्या दुर्लभतया दृश्यते, तस्य स्वस्य रोबोट्-सह एतादृशः अन्तरक्रिया अभवत्
अस्मिन् अनुकरणीयपारिवारिकजीवनदृश्ये रोबोट् रसकारस्य ढक्कनं उद्घाट्य प्लेट् उद्धृत्य द्राक्षाफलं रसकर्त्रे पातयति, कोकपुटस्य टोपीं उद्घाटयितुं कुञ्जिकायाः उपयोगेन पेयं रसकरस्य अन्तः पातयति, ढक्कनं पिधायति तथा बटनं नुदति अन्ते सः मिश्रितं पेयं चषके पातयित्वा अदूरे स्थिते सोफे झीहुईमहोदयाय दातुं परिवृत्तः।
यद्यपि प्रक्रियासमूहः सुचारुः प्रवाहितः च नास्ति तथापि मानवस्य रोबोट्-जीवनस्य च दृश्यानि अद्यापि किञ्चित् अनाड़ी-गतिषु अस्मिन् क्षणे दृश्यन्ते
एकवर्षेण अनन्तरं अद्य प्रातःकाले "झियुआन् अभियानव्यापारिकप्रक्षेपण" इति नूतने उत्पादप्रक्षेपणसम्मेलने Zhiyuan सहसंस्थापकः Peng Zhihui आतिथ्यं कृतवान्, विमोचितवान् च"Yuanzheng" तथा "Lingxi" इत्येतयोः श्रृङ्खलायोः कुलम् ५ नवीनाः व्यावसायिकाः मानवरूपाः रोबोट् सन्ति - अन्तरक्रियाशीलः सेवा रोबोट् Yuanzheng A2, लचीला बुद्धिमान् निर्माण रोबोट Yuanzheng A2-W, भारी-कर्तव्यः विशेषः रोबोट् Yuanzheng A2-Max , and the Zhiyuan X-Lab incubated प्रथमः पूर्ण-ढेरः मुक्त-स्रोत-रोबोट् Lingxi X1 तथा व्यावसायिकः आँकडा-खनन-रोबोटः Lingxi X1-W ।
पेङ्ग ज़िहुई इत्यस्य मते एते पञ्च रोबोट् परिवारशैल्याः डिजाइनभाषां स्वीकृत्य चक्रयुक्तानि पादयुक्तानि च रूपाणि संयोजयन्ति ।अनुप्रयोगपरिदृश्येषु अन्तरक्रियाशीलसेवाः, लचीलाः बुद्धिमान् निर्माणं, विशेषसञ्चालनं, वैज्ञानिकसंशोधनशिक्षा, तथा च आँकडासंग्रहणम् इत्यादयः सन्ति ।
विज्ञानं प्रौद्योगिकीनवाचारमण्डलं दैनिकं इत्यादिभिः माध्यमैः सह साक्षात्कारे ज़ियुआन् रोबोट् इत्यस्य विपणनसेवानां भागीदारः उपाध्यक्षः च जियांग् किङ्ग्सोङ्ग् इत्यनेन उक्तं यत् ज़ियुआन् इत्यस्य रोबोट् उत्पादानाम् विकासः समाप्तः अभवत्।
जियांग् किङ्ग्सोङ्ग् इत्यनेन ज्ञातं यत् अस्मिन् वर्षे अक्टोबर् मासे द्विपद-मानवरूप-रोबोट्-इत्यस्य सामूहिक-उत्पादनं, प्रेषणं च आरभ्यते, ततः परं मासे १०० यूनिट्-उत्पादनं भविष्यति, अस्मिन् वर्षे च प्रायः २०० यूनिट्-इत्यस्य निर्यातस्य अपेक्षा अस्ति प्रेषणं अपेक्षितम् अस्ति।अस्मिन् वर्षे ज़ियुआन् रोबोट् उत्पादानाम् समग्रं प्रेषणस्य मात्रा प्रायः ३०० यूनिट् यावत् भविष्यति इति अपेक्षा अस्ति ।。
विगतवर्षद्वये रोबोट्-उद्योगः सहसा तापितः, उद्योगे क्रीडकानां संख्या अपि वर्धिता, तदनुरूपाः उत्पादाः च क्रमेण उद्भूताः
वर्तमानबाजारस्य स्थितिविषये जियांग किङ्ग्सोङ्गः अवदत् यत् प्रतिस्पर्धायाः विषये वक्तुं अतीव प्राक् अस्ति यतोहि विपण्यं पर्याप्तं विशालं वर्तते तथा च उद्योगे अधिकांशः खिलाडयः अद्यापि वैज्ञानिकशिक्षायाः क्षेत्रे सन्ति, वर्तमानकाले रोबोट्-उत्पादानाम् प्रयोगं कुर्वन्ति चरणे, अनुप्रयोगपटलविकल्पाः प्रतिस्पर्धायाः अपेक्षया बृहत्तराः सन्ति।
Zhiyuan कृते विशिष्टं, अस्य मानवरूपिणः रोबोट् वर्तमानकाले मुख्यतया अन्तरक्रियाशीलसेवासु विपणनेषु च केन्द्रीकृताः सन्ति, यथा 4S भण्डारेषु प्रदर्शनीभवनेषु च शॉपिंग गाइड् तथा टूर् गाइड् च, तथैव वाणिज्यिक 3C, अर्धचालकेषु, सामग्रीनां लोडिंग्, अनलोडिंग् च कृते केषुचित् औद्योगिकदृश्येषु च अनुप्रयोगाः सन्ति .
उद्योगे प्रमुखः खिलाडी इति नाम्ना ज़ियुआन् रोबोट् इत्यनेन वित्तपोषणस्य सप्त दौरः सम्पन्नः, यत्र एन्जेल् राउंड्, राउंड् ए, राउंड् ए१, राउंड् ए१+, राउंड् ए२, राउंड् ए३, राउंड् ए४ च सन्ति, तथा च त्रयः प्रमुखाः ऑटोमोबाइल मेनफ्रेम्स् प्राप्ताः सन्ति: BAIC, SAIC, तथा BYD इति कारखानानिवेशः।
BAIC, SAIC, BYD च मुख्यतया सामरिकसहकार्यं व्यावसायिकसहकार्यं च मूर्तरूपं ददति । अस्मिन् वर्षे मानवरूपिणः रोबोट्-उद्योगे एकं सामान्यं दृश्यं अस्ति यत् अस्मिन् वर्षे आरभ्य वाहनकारखानेषु मानवरूपी रोबोट्-प्रवेशस्य विषये विपण्यसूचना निरन्तरं प्रकाशिताः सन्ति
जियांग किङ्ग्सोङ्गः प्रकटितवान्,OEMs इत्यनेन Zhiyuan इत्यस्य रोबोट् उत्पादानाम् अनेकाः परीक्षणपरिदृश्याः प्रदत्ताः, Zhiyuan इत्ययं POC (concept of concept) अपि कुर्वन् अस्ति, परन्तु वास्तविकं व्यावसायिकीकरणं प्राप्तुं अतीव चुनौतीपूर्णम् अस्ति अतः औद्योगिकपरिदृश्येषु व्यावसायिकप्रयोगानाम् दृष्ट्या अस्मिन् वर्षे वयं 3C तथा अर्धचालक उद्योगेषु लोडिंग्-अनलोडिंग्-परिदृश्येषु केन्द्रीभवामः, तथा च केचन वाणिज्यिक-उत्पादाः सन्ति वाहनकारखानम् आगामिवर्षे अथवा ततः परं वर्षे स्थानान्तरितम् भविष्यति, यतः तान्त्रिककठिनताः अतिक्रान्ताः भविष्यन्ति, आव्हानानि च अधिकाः भविष्यन्ति।
सम्पूर्णं मानवरूपं रोबोट् उद्योगं दृष्ट्वा टेस्ला सम्प्रति बृहत्तमः खिलाडी अस्ति । जियाङ्ग किङ्ग्सोङ्गः अवदत्, .Zhiyuan Robot इत्यस्य मुख्यं लक्ष्यं Tesla इत्यस्य humanoid robot product "Optimus" इति अस्ति ।मस्कः स्पष्टं कृतवान् यत् सः २०२५ तमे वर्षे ऑप्टिमसस्य "सीमितं उत्पादनं" आरभेत, आगामिवर्षे च स्वस्य कारखाने मानवरूपी रोबोट्-परीक्षणं करिष्यति ।
यदि मानवरूपिणः रोबोट् गृहे प्रविशन्ति स्म तर्हिजियाङ्ग किङ्ग्सोङ्ग इत्यस्य मतं यत् आगामि ५-८ वर्षाणि, अथवा तस्मात् अपि अधिकं समयं यावत् समयः स्यात् ।"यतो हि कुटुम्बप्रवेशस्य सीमा वस्तुतः अति उच्चा भवति।" जियांग किङ्ग्सोङ्ग् इत्यनेन उक्तं यत् मानव-कम्प्यूटर-अन्तर्क्रियायाः वास्तविकः अनुभवः पारम्परिक-बृहत्-पर्दे + चक्रस्य अपेक्षया उत्तमः भविष्यति, तथा च ग्राहकानाम् कृते पर्याप्तं भावनात्मकं मूल्यं भविष्यति "अस्मिन् वर्षे अस्माकं बृहत्तमः मालः अस्ति।
"अस्माकं कृते बहवः मध्यवर्ती-उत्पादाः भविष्यन्ति ये केचन बहुउद्देश्य-परिदृश्यानि पूरयितुं शक्नुवन्ति, ततः शनैः शनैः उच्चतर-लक्ष्यं प्रति गमिष्यन्ति। वयं मन्यामहे यत् पक्षद्वयस्य अन्तरं बहु महत् न भविष्यति, तथा च मध्ये बहवः वाणिज्यिक-क्षमताः भविष्यन्ति। उत्पादाः, तथा च अस्माकं व्यावसायिकक्षमताः लागतनियन्त्रणक्षमता च टेस्ला इत्यस्य अपेक्षया उत्तमाः सन्ति वयं (रोबोट्) सामूहिकरूपेण उत्पादनानन्तरं अस्माकं सम्पूर्णा आपूर्तिशृङ्खला तथा मूल्यनियन्त्रणं चीनदेशे अपेक्षाकृतं उच्चस्तरं प्राप्तुं शक्नोति .
रोबोट् तकनीकीक्षमतायाः दृष्ट्या ज़ियुआन् रोबोट् इत्यनेन रोबोट् शक्तिक्षेत्रे, धारणाक्षेत्रे, संचारक्षेत्रे, नियन्त्रणक्षेत्रे च स्वतन्त्रतया विकसितानां तकनीकी उपलब्धीनां श्रृङ्खलां अपि प्रदर्शितवती तथा च मूर्तगुप्तचर G1 तः G5 प्रौद्योगिकी मार्गचित्रं, G1 तः G5 पर्यन्तं क्रमशः मूलभूतस्वचालनं, सामान्यपरमाणुकौशलं, अन्ततः अन्तः संचालनकौशलं, अन्ततः अन्तः संचालनं बृहत् मॉडलं तथा च अन्तिम AGI, L1, L2, L3 वर्गीकरणम् ।