समाचारं

"विशालमात्रायां दत्तांशः अपहृतः"? Tencent तत्काल प्रतिक्रिया

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "टेन्सेण्ट्-संस्थायाः विशाल-उपयोक्तृ-सूचनाः अपहृताः इति दावान् कुर्वन्तः हैकर्-जनाः" इति विषये एकः वार्ता अनेकेषां नेटिजन-जनानाम् ध्यानं आकर्षितवान् । अगस्तमासस्य १४ दिनाङ्के टेन्सेण्ट् इत्यनेन प्रतिक्रिया दत्ता यत् एषा वार्ता असत्यम् इति ।
पूर्वं "फेनिस्" इति नामकः हैकरः सन्देशं स्थापितवान् यत् सः टेन्सेन्ट् इत्यस्य विशालं दत्तांशकोशं चोरितवान्, तस्य समीपे १.४ अर्बं उपयोक्तृलेखानां सूचनाः सन्ति इति । समाचारानुसारं एषः आँकडाकोषः JSON प्रारूपेण अस्ति, तत्र ईमेल-सङ्केताः, मोबाईल-फोन-सङ्ख्याः, QQ-ID इत्यादीनि संवेदनशीलक्षेत्राणि सन्ति । अस्मिन् समये लीक् कृताः दत्तांशः अद्यतने एव न अभवत् स्यात् ।
अगस्तमासस्य १४ दिनाङ्के टेन्सेण्ट्-समूहेन दहे-वित्त-घनस्य प्रतिक्रियारूपेण उक्तं यत् उपर्युक्ता सूचना सत्या नास्ति तथा च वास्तवतः कृष्ण-उद्योगेन एकत्र खण्डितेन ऐतिहासिक-दत्तांशैः पूरिता, यत् जनसामान्यं प्रति अत्यन्तं भ्रामकं आसीत्
Tencent इत्यस्य जनसम्पर्कनिदेशकः @KAATQin इत्यनेन अपि एकं वक्तव्यं प्रकाशितं यत् एषा वार्ता असत्यम् इति। सः अवदत् यत् "वास्तवतः विगतवर्षद्वयेषु विदेशेषु स्थितैः हैकर्-भिः एतादृशी मिथ्या-सूचनाः पुनः पुनः प्रचारिताः । अफवाः अधिकाधिकं आक्रोशजनकाः अभवन्, तथा च दत्तांश-प्रमाणस्य विस्तारः अपि निरन्तरं भवति । अत्र बहुविधाः संस्करणाः अभवन् 700 मिलियन, 1.2 अरब, 1.4 अरब, इत्यादयः, तथा च अभवन् इदं दुर्भावनापूर्वकं बहुभिः घरेलु-अन्तर्जाल-उत्पादैः सह सम्बद्धम् अस्ति, तदतिरिक्तं अन्ये बहवः मित्राणि अपि सन्ति ये तस्य लाभं लभन्ते आतङ्कः वा ।
पश्चात् अन्यः टेनसेण्ट् जनसम्पर्कनिदेशकः @tencent张jun इत्यनेन वेइबो इत्यस्य पुनः ट्वीट् कृत्वा अवदत् यत् "एकैकवारं नूतनं संस्करणं विमोच्यते" इति ।
स्रोतः - गुआंगझौ दैनिक
प्रतिवेदन/प्रतिक्रिया