समाचारं

अलविदा, "जोर्रो"!

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १८ दिनाङ्के एजेन्स फ्रान्स्-प्रेस् इत्यस्य उद्धरणं दत्त्वा सीसीटीवी न्यूज इत्यस्य अनुसारं फ्रांसदेशस्य चलच्चित्रकथा एलेन डेलोन् ८८ वर्षे निधनं जातम् ।
एलेन डेलोन् इत्यस्य जन्म १९३५ तमे वर्षे नवम्बर्-मासस्य ८ दिनाङ्के अभवत् ।१९५७ तमे वर्षे सः प्रथमे चलच्चित्रे "When Women Get Involved" इति चलच्चित्रे अभिनयम् अकरोत् ।
१९७५ तमे वर्षे ४० वर्षीयः एलेन डेलोन् इत्यनेन अभिनीतं पाश्चात्यचलच्चित्रं "जोर्रो" प्रदर्शितम् । चलचित्रे ज़ोरो एकः मुखौटाधारी नायकः अस्ति यस्य खड्गः उत्तमः, सुन्दरता, दुष्टतायाः दण्डं दातुं, सद्भावं च प्रवर्धयितुं च क्षमता अस्ति । कृष्णवस्त्रं, मैरूनवर्णीयं माउण्ट्, वायुतले लम्बमानं दीर्घं चाबुकं, कृष्णटोप्याः अधः आकर्षकं स्मितं च धारयन्त्याः सा सुमधुरं रोमान्टिकं च स्वभावं निर्वहति स्म
१९८५ तमे वर्षे "अस्माकं कथा" इत्यस्य कृते सर्वोत्तमनटस्य फ्रेंच-सीजर-पुरस्कारं प्राप्तवान् तथा च १९९५ तमे वर्षे बर्लिन-चलच्चित्रमहोत्सवे आजीवनं उपलब्धिपुरस्कारं प्राप्तवान् । २०१९ तमे वर्षे कान्स् चलच्चित्रमहोत्सवे आजीवनसाधनायाः पाल्मे डी ओर् इति पुरस्कारेण पुरस्कृतः ।
एलेन डेलोन् चीनीयसंस्कृतेः, बीजिंग-नगरस्य मनोरमस्थानानि, ऐतिहासिकस्थलानि च अतीव प्रेम्णा पश्यति इति कथ्यते यत् सः प्रतिदिनं द्विचक्रिकायाः ​​सवारीं कृत्वा विविधानि दर्शनीयस्थलानि गच्छति स्म, येन जनाः अयं विदेशीयः अतीव मैत्रीपूर्णः, अभिगम्यः च इति अनुभवन्ति स्म अद्यत्वे अपि चीनदेशे तस्य यात्रायाः बहवः पुराणाः छायाचित्राः सन्ति येषु चीनदेशेन सह चलच्चित्रनटस्य भाग्यं अभिलेखितम् अस्ति ।
अलविदा, "जोर्रो"!
पाठ/गुआंगझौ दैनिक सिन्हुआचेन्ग संवाददाता: मोस्किगे
गुआंगझौ दैनिक नवीन फूल शहर सम्पादक: दाई युजिंग
प्रतिवेदन/प्रतिक्रिया