2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः संवाददाता डोङ्ग जिंग्यी इत्यनेन शङ्घाईतः समाचारः दत्तः
विगतसप्ताहे (८.१२-८.१८) सीमापार-ई-वाणिज्य-उद्योगे के विकासाः अभवन्?
उद्योगस्य अवलोकनम्
चीनस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च वाणिज्यसङ्घः : चीनीयविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य प्रतिकारशुल्कस्य आरोपणस्य परिणामेण चीनीयकम्पनीनां निवेशस्य हानिः भवितुम् अर्हति
अगस्तमासस्य १६ दिनाङ्के वार्तानुसारं यूरोपीयआयोगः अस्मिन् वर्षे अगस्तमासस्य अन्ते चीनीयविद्युत्वाहनानां विरुद्धं अनुदानविरोधी अन्वेषणस्य अन्तिमनिर्णयं प्रकटयिष्यति, नवम्बर् ४ दिनाङ्कात् पूर्वं च अन्तिमनिर्णयं करिष्यति इति अपेक्षा अस्ति। चीनस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च वाणिज्यसङ्घेन उक्तं यत् चीनीयविद्युत्वाहनकम्पनयः यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य प्रगतेः परिणामेषु च निकटतया ध्यानं ददति तथा च यूरोपे निवेशजोखिमानां आकलनं करिष्यन्ति, तदनुसारं निवेशनिर्णयान् च करिष्यन्ति। चीनीयकारकम्पनीभ्यः निवेशं आकर्षयितुं रुचिं विद्यमानानाम् यूरोपीयसङ्घस्य देशानाम् कृते करस्य समर्थनेन निवेशस्य हानिः भवितुम् अर्हति, यदा तु यूरोपीयसङ्घस्य विपण्यं यत् मुक्तं निष्पक्षं च तिष्ठति तत् चीनीयकम्पनीनां निवेशार्थं अधिकं आकर्षकं भविष्यति।
तुर्किए ३० यूरोतः अधिकस्य सीमापारवस्तूनाम् उपरि करं आरोपयिष्यति
तुर्कीदेशेन षष्ठे दिनाङ्के विदेशेषु ई-वाणिज्य-शॉपिङ्ग्-विषये नूतनाः कर-विनियमाः प्रवर्तन्ते, कर-मुक्ति-सीमायाः न्यूनीकरणं, उत्पाद-कर-दराः च वर्धिताः, यस्य उद्देश्यं स्थानीय-व्यापारिणां समर्थनं कर्तुं, घरेलु-लघु-मध्यम-आकारस्य उद्यमानाम् रक्षणं च कृतम् नूतनविनियमानाम् अनुसारं विदेशात् आदेशितवस्तूनाम् कृते ३० यूरोतः अधिकवस्तूनाम् मूल्ये करः करणीयः भविष्यति। पूर्वं करमुक्तसीमा १५० यूरो आसीत् । अगस्तमासस्य मध्यभागे नूतनाः नियमाः कार्यान्विताः भविष्यन्ति। आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे तुर्कीदेशे सीमापारं ऑनलाइन-शॉपिङ्ग्-व्यवहारस्य संख्यायां १७% वृद्धिः अभवत्, लेनदेनस्य मात्रायां वर्षे वर्षे ९५% वृद्धिः अभवत्
प्रतिवेदनम् : विदेशेषु खुदरा ई-वाणिज्य-परिमाणं २०२४ तमे वर्षे ३ खरब अमेरिकी-डॉलर् यावत् भविष्यति
अगस्तमासस्य १६ दिनाङ्के "२०२४ चीननिर्यात-सीमापार-ई-वाणिज्य-विकास-प्रवृत्ति-श्वेतपत्रम्" ग्वाङ्गझौ-नगरे प्रकाशितम् । प्रतिवेदने दर्शितं यत् विदेशेषु खुदरा-ई-वाणिज्यस्य परिमाणं २०२४ तमे वर्षे ३ खरब अमेरिकी-डॉलर् यावत् भविष्यति, २०२८ तमे वर्षे च ४ खरब अमेरिकी-डॉलर् यावत् वर्धते इति अपेक्षा अस्ति अमेजन इत्यत्र १० लक्षं अमेरिकीडॉलर् अधिकं विक्रयणं कृत्वा चीनीयविक्रेतृणां संख्या वर्षद्वये प्रायः ५५% वर्धिता अस्ति उत्पादस्य नवीनता उच्चगुणवत्तायुक्तस्य विदेशविक्रयस्य कुञ्जी अभवत्।
वर्षस्य प्रथमार्धे मम देशे ७० तः अधिकाः अन्तर्राष्ट्रीयमालवाहनमार्गाः उद्घाटिताः
११ अगस्तदिनाङ्के वार्तानुसारं चीनदेशस्य रसदक्रयणसङ्घटनेन ज्ञातं यत् वायुरसदस्य वर्धमानमागधायाः पृष्ठभूमितः अस्मिन् वर्षे प्रथमार्धे देशे सर्वत्र कुलम् ९० नूतनाः मालवाहनमार्गाः उद्घाटिताः, येषु ७० तः अधिकाः अपि सन्ति अन्तर्राष्ट्रीयमालवाहनमार्गेषु कुलविमानयानस्य कारोबारः ७०.३ अरबटन-किलोमीटर्, वर्षे वर्षे ३०% अधिकवृद्धिः ।
कम्पनी समाचार
दक्षिणपूर्व एशियायाः ई-वाणिज्यमञ्चः लाजाडा लाभप्रदतायाः घोषणां करोति
१३ अगस्तदिनाङ्के समाचारानुसारं दक्षिणपूर्व एशियायाः ई-वाणिज्यमञ्चः लाजाडा इत्यनेन अस्मिन् वर्षे जुलैमासे सकारात्मकं EBITDA (व्याजं, करं, अवमूल्यनं, परिशोधनं च पूर्वं अर्जनं) अभिलेखितं, लाभप्रदतां च प्राप्तवती १३ अगस्तदिनाङ्के प्रातःकाले लाजादा आन्तरिकसमागमे उपर्युक्तवार्ता प्रकटितवती । पूर्वं लाजाडा थाईलैण्ड् २०२२ तमे वर्षे लाभं प्राप्तवान् आसीत् । समाचारानुसारं लाजाडा-सङ्घस्य मुख्यकार्यकारी डोङ्ग झेङ्ग् इत्यनेन आन्तरिकभाषणे उक्तं यत् एषः लाभः लाजाडा-व्यापार-रणनीत्याः प्रभावशीलतां सिद्धयति यत् लाजाडा-कम्पनी स्थायि-सञ्चालन-प्रतिरूपस्य अन्तर्गतं दक्षिणपूर्व-एशिया-बाजारे निवेशं वर्धयिष्यति |.
अलीबाबा वित्तीयप्रतिवेदनम् : अन्तर्राष्ट्रीयव्यापारस्य तीव्रवृद्धिः निरन्तरं वर्तते
१५ अगस्तदिनाङ्के सायं अलीबाबा-संस्थायाः २०२५ वित्तवर्षस्य प्रथमत्रिमासिकपरिणामाः प्रकाशिताः । अलीबाबा-संस्थायाः अन्तर्राष्ट्रीय-ई-वाणिज्य-व्यापारे दृढवृद्धिः अभवत्, यत्र वर्षे वर्षे ३२% वृद्धिः अभवत्, २९.२९३ अरब-युआन्-पर्यन्तं, यस्मिन् अन्तर्राष्ट्रीय-खुदरा-व्यापारे ३८% तीव्रगत्या वृद्धिः अभवत् वित्तीयप्रतिवेदने दर्शयति यत् सीमापारव्यापारस्य विशेषतः अलीएक्सप्रेस् चॉयस् व्यापारस्य वृद्ध्या सशक्तं प्रदर्शनं चालितम् आसीत्। AliExpress आदेशाः तीव्रवृद्धिं निर्वाहितवन्तः, Cainiao इत्यनेन सह मिलित्वा ते रसद-अनुभवे निरन्तरं ध्यानं दत्तवन्तः, औसत-वितरण-समयः अपि अधिकं लघुः अभवत्
अमेजनः "केवलं धनवापसी" इति सुविधां प्रारभते
अगस्तमासस्य १६ दिनाङ्के अमेजन इत्यनेन "ग्राहकप्रतिफलनसंसाधनार्थं विक्रेताविकल्पानां विस्तारः" इति घोषणा कृता, तथा च Fulfillment by Amazon (FBA) इत्यस्य उपयोगेन अमेरिकीविक्रेतृभ्यः स्वस्य सूचीं कुशलतया नियन्त्रयितुं लचीला "(refund) no return" विकल्पं प्रदास्यति इदं "केवलं धनवापसी" इति विशेषता $75 तः न्यूनमूल्येन उत्पादानाम् कृते उपलभ्यते । अमेजन इत्यनेन अपि "अस्य समाधानस्य पात्रता कानूनी, सुरक्षा, नियामकमार्गदर्शिकानां अधीना" इति अपि बोधितम् । सम्प्रति अमेजनः विक्रेतृभ्यः केवलं धनवापसी-कार्यं सक्षमं कर्तुं न बाध्यते ।
अलीबाबा-संस्थायाः कैनिआओ-कम्पनी हाङ्गकाङ्ग-नगरे स्थानीय-एक्स्प्रेस्-वितरण-सेवाम् प्रारभते
अगस्तमासस्य १३ दिनाङ्के अलीबाबा-संस्थायाः सहायककम्पनी कैनिआओ इत्यनेन हाङ्गकाङ्ग-नगरे स्थानीय-एक्स्प्रेस्-वितरण-सेवानां आधिकारिक-उद्घाटनस्य घोषणा कृता, यत्र "व्यापार-उपभोक्तृभ्यः" एक-विराम-ई-वाणिज्य-रसद-समाधानं, "उपभोक्तृ-उपभोक्तृ-पर्यन्तं" "कैनियाओ" च प्रारब्धम् EASY" सेवाएँ। अस्याः सेवायाः विषये कैनिआओ-समूहस्य हाङ्गकाङ्ग-नगरे स्थानीय-एक्स्प्रेस्-वितरणस्य प्रमुखः झू रुई इत्यनेन दर्शितं यत् हाङ्गकाङ्ग-नगरे ७०० तः अधिकेषु स्व-पिकअप-स्थानेषु चरणबद्धरूपेण एषा सेवा प्रारब्धः भविष्यति उद्घाटितम् अस्ति, अस्य वर्षस्य अन्ते सर्वेषां कृते विस्तारः भविष्यति इति अपेक्षा अस्ति ।
याङ्ग युआन्किङ्ग् : लेनोवो इत्यस्य मध्यपूर्वव्यापारः वर्षत्रयेण १.२ अरबतः ६ अरब अमेरिकीडॉलर् यावत् वर्धते
प्रथमवित्तत्रैमासिकस्य कालखण्डे लेनोवोसमूहेन सऊदी अरबस्य सार्वजनिकनिवेशकोषस्य अन्तर्गतं कम्पनी आलाट् अलट् इत्यनेन सह रणनीतिकसहकार्यस्य घोषणा कृता यत् परिवर्तनकारीप्रौद्योगिकीनिवेशं स्थायिनिर्माणं च केन्द्रीक्रियते: अलत अनेट् इत्यनेन लेनोवोसमूहं व्याजमुक्तरूपेण २ अरब अमेरिकीडॉलर् प्रदातुं प्रस्तावः कृतः परिवर्तनीय बन्धन निवेश। सम्प्रति लेनोवो समूहस्य मध्यपूर्वव्यापारपरिमाणं प्रायः १.२५ अरब अमेरिकीडॉलर् अस्ति, यत् कम्पनीयाः कुलस्य प्रायः २% भागं भवति । लेनोवो समूहस्य अध्यक्षः मुख्यकार्यकारी च याङ्ग युआन्किङ्ग् इत्यनेन वित्तीयमाध्यमसञ्चारसमागमे उक्तं यत्, “अस्माकं लक्ष्यं अस्ति यत् अस्य सामरिकसहकार्यस्य माध्यमेन मध्यपूर्वे व्यापारः लेनोवो इत्यस्य कुलराजस्वस्य प्रायः १०% भागं करिष्यति, यत् ६ अरब अमेरिकीडॉलर् अस्ति , यत् आश्चर्यजनकम् अस्ति ।
समुद्रस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनम् : शोपी पूर्णवर्षस्य जीएमवीमार्गदर्शनं उत्थापयति
अगस्तमासस्य १३ दिनाङ्के सायं दक्षिणपूर्व एशियायाः प्रमुखस्य ई-वाणिज्यमञ्चस्य Shopee इत्यस्य मूलकम्पनी Sea इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य वित्तीयप्रतिवेदनं प्रकाशितम् । वित्तीयप्रतिवेदने दर्शयति यत् समूहस्य कुलजीएएपी-आयः ३.८ अरब अमेरिकी-डॉलर् यावत् अभवत्, यत् वर्षे वर्षे २३.०% वृद्धिः अभवत्, यत् ३.७१ अरब अमेरिकी-डॉलर्-रूप्यकाणां विपण्य-अपेक्षां अतिक्रान्तम् कुल सकललाभः १.६ अरब अमेरिकीडॉलर् आसीत्, शुद्धलाभः गतवर्षस्य समानकालस्य ३३१ मिलियन अमेरिकीडॉलर् यावत् न्यूनीभूतः, यत् ७५.९% न्यूनता अभवत्, तथा च कम्पनी तः हानिम् अवाप्तवती पूर्वत्रिमासिकम् ।
तेषु मुख्यस्य ई-वाणिज्यव्यापारस्य जीएएपी-आयः २.८ अरब अमेरिकी-डॉलर् आसीत्, यत् वर्षे वर्षे ३३.७% वृद्धिः अभवत् । समुद्रसमूहः दक्षिणपूर्व एशियायाः विपण्यां शोपी इत्यस्य भागेन अग्रणीस्थानेन च सन्तुष्टः अस्ति, तथा च शोपी इत्यस्य समायोजितं ईबीआईटीडीए तृतीयत्रिमासे आरभ्य सकारात्मकं भविष्यति इति अपेक्षां करोति, यदा तु तस्य पूर्णवर्षस्य जीएमवी-वृद्धेः पूर्वानुमानं प्रायः २०% यावत् वर्धयिष्यति।
Shopee Vietnam CEO स्थानीयविनिर्माणउद्योगस्य विकासस्य समर्थने स्वस्य ध्यानं प्रकटयति
शॉपी वियतनाम इत्यनेन घोषितं यत् सः स्थानीयनिर्मातृणां समर्थने केन्द्रीभवति, यत्र परिधान-उद्योगः प्रमुखः क्षेत्रः अस्ति । शॉपी वियतनामस्य मुख्यकार्यकारी ट्रान् तुआन् आन् इत्यनेन उक्तं यत् वियतनामस्य उत्पादनक्षेत्रे लाभाः सन्ति, परन्तु घरेलुविपण्ये तस्य उत्पादानाम् विक्रयः सीमितः अस्ति, यस्य कारणं निर्यातकानां घरेलुविपण्यविषये ज्ञानस्य अभावः, ई-वाणिज्यस्य न्यूनलोकप्रियता च अस्ति . वर्तमान समये Shopee भागीदारकम्पनीभिः सह उत्पादानाम् घरेलुविक्रयस्य प्रबलतया प्रचारार्थं कार्यं कुर्वन् अस्ति, तथा च मञ्चः संचालनस्य प्रचारस्य च उत्तरदायी अस्ति तथा च उल्लेखनीयपरिणामान् प्राप्तवान् ज्ञातव्यं यत् वियतनामस्य ई-वाणिज्यविपण्ये असीमितक्षमता अस्ति यद्यपि महामारीयाः अनन्तरं ई-वाणिज्यस्य प्रबलवृद्धिः दृश्यते। २०२३ तमे वर्षे वियतनामदेशस्य ई-वाणिज्यवृद्धिः २५% यावत् भविष्यति, विश्वस्य शीर्षस्थानेषु स्थानं प्राप्स्यति ।
विदेशविस्तारस्य त्वरिततायै थ्री मेषः रणनीतिकरूपेण जितु इत्यनेन सह सहकार्यं करोति
१२ अगस्तदिनाङ्के सान्याङ्ग इत्यनेन घोषितं यत् सः आधिकारिकतया जितु एक्स्प्रेस् इत्यनेन सह वैश्विकरणनीतिकसहकार्यसम्झौते हस्ताक्षरं कृतवान् अस्ति, चीनदेशे द्वयोः पक्षयोः व्यावसायिकमूलं अधिकं सुदृढं विकसितं च भविष्यति तथा च सीमापारं ई-वाणिज्यम् इत्यादिषु नूतनव्यापारप्रतिमानानाम् अन्तर्गतं रसदसमाधानस्य संयुक्तरूपेण अन्वेषणं भविष्यति . तस्मिन् एव काले वयं दक्षिणपूर्व एशियायां वैश्विकविपण्येषु च अस्माकं व्यापारनियोजनं अधिकं त्वरितं करिष्यामः। सम्प्रति सान्याङ्गसमूहस्य विदेशव्यापारः सिङ्गापुर, मलेशिया, थाईलैण्ड्, वियतनाम, अमेरिका इत्यादिषु विपण्येषु नियोजितः इति अवगम्यते ।
वालमार्टः - वित्तवर्षस्य २०२५ तमस्य वर्षस्य द्वितीयत्रिमासे कुलराजस्वं वर्षे वर्षे ४.८% वर्धितम्
वालमार्ट् इत्यनेन स्वस्य वित्तीयप्रतिवेदनं प्रकाशितम् । तेषु द्वितीयत्रिमासे Walmart China इत्यस्य शुद्धविक्रयः ४.६ अरब अमेरिकीडॉलर् आसीत्, वर्षे वर्षे १७.७% वृद्धिः, तुलनीयविक्रयः १३.८% वर्धितः, ई-वाणिज्यस्य शुद्धविक्रयः २३% वर्धितः च
TikTok Shop अमेरिकी क्षेत्रं भण्डारनिक्षेपनीतिं प्रारम्भं कर्तुं प्रवृत्तम् अस्ति
टिकटोक् शॉपस्य आधिकारिकवार्तानुसारं अगस्तमासस्य १६ दिनाङ्कात् आरभ्य टिकटोक् शॉपस्य अमेरिकीक्षेत्रं सीमापारं स्वसञ्चालितव्यापारिणां कृते “भण्डारनिक्षेप” नीतिं प्रारभ्यते।
अमेजन इत्यनेन यूकेदेशे ड्रोन्-वितरणस्य परीक्षणं भविष्यति
अगस्तमासस्य १५ दिनाङ्के स्थानीयसमये ब्रिटिशनियामकसंस्थायाः घोषितं यत् अमेजनस्य प्राइम एयर डिलिवरी ड्रोन् इत्यस्य यूके-देशे दृश्यरेखायाः परं (BVLOS) उड्डयनस्य परीक्षणार्थं अनुमोदनं प्राप्तम्, येन तस्य ड्रोन् वितरणव्यापारस्य विस्तारस्य मार्गः प्रशस्तः अभवत् अमेजन प्राइम एयर इत्येतत् ब्रिटिश-नागरिक-विमानन-प्राधिकरणेन (CAA) चयनितानां षट्-ड्रोन्-परियोजनानां मध्ये केवलम् एकः अस्ति इति सूचना अस्ति ।