समाचारं

अधिकाधिकाः जनाः "शय्याः" न क्रीणन्ति नेटिजन्स् इत्यस्मात् एतानि ९ नूतनानि मार्गाणि ज्ञातव्यानि ते आश्चर्यजनकाः सन्ति।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शय्याचतुष्कोणस्य महत्त्वं नास्ति, गद्दा तस्मिन् स्थापयति चेत् महत्त्वं नास्ति, यावत् तत् दृढं भवति।

अतः शय्याचतुष्कोणे सहस्राणि व्ययः न भवति यदि धनं रक्षितव्यं तर्हि शय्याचतुष्कोणे रक्षितं धनं उपकरणक्रयणार्थं न भवति



अतः अधिकाधिकाः जनाः "शय्याः" न क्रीणन्ति ।

एतानि ९ पद्धतयः नेटिजन्स् इत्यस्मात् ज्ञात्वा पश्यामः यत् ते कियत् भयानकाः सन्ति!



01. इस्पातचतुष्कोणलम्बितशय्या

इस्पात-चतुष्कोण-निलम्बित-शय्याः अधुना अतीव लोकप्रियाः सन्ति, ते सुन्दराः पर्यावरण-अनुकूलाः च सन्ति ।

इस्पातचतुष्कोण

ठोसकाष्ठापेक्षया अधिकं स्थायित्वं भवति।

परन्तु बहु पठित्वा शय्यायाः फ्रेमस्य मूल्यं कतिपयानि सहस्राणि युआन् भवन्ति ।

चिन्तयित्वा किं न केवलं कतिपयानि शय्यापदानि प्लस् इस्पातचतुष्कोणम्, ततः लघुपट्टिकानां वृत्तम्?



अतः अहं स्वयमेव जस्ती इस्पातस्य पाइपं वेल्ड् कर्तुं प्रयतितवान् शय्यायाः भूमौ च दूरी 20cm अस्ति पादौ मध्ये स्थिताः सन्ति, ऊर्ध्वता च समायोजितुं शक्यते।



स्वामी अतीव सावधानः आसीत्, अण्डाकारकोणनिर्माणे च साहाय्यं करोति स्म, वेल्डिंगसन्धिषु जङ्गमविरोधी रङ्गेन सिञ्चनं कृतम् आसीत् यत् लिफ्टस्य, शय्यागृहस्य च द्वारस्य प्रवेशस्य सुविधायै द्वौ पङ्क्तौ निर्मितौ, तयोः मध्ये पेचः कृतः



एवं प्रकारेण ४०० युआन् इत्यस्मात् न्यूनेन मूल्येन भवन्तः एकं लम्बमानं शय्यां निर्मातुं शक्नुवन्ति यस्य मूल्यं अन्येषां सहस्राणां भवति ।

ततः, केवलं शय्यायाः अधः प्रकाशपट्टिकानां वृत्तं स्थापयन्तु, यत् उच्चस्तरीयं वायुमण्डलीयं च भविष्यति ।



02. दूरदर्शी पुलआउट शय्या

प्रत्याहरणीयं पुल-आउट् शय्या एकशय्यायाः द्विगुणशय्यायाः वा मध्ये स्विच् कर्तुं शक्यते ।



दैनिकसंकोचनानन्तरं केवलं प्रायः ८५CM भवति, यत् बहु स्थानं न गृह्णाति, एकस्य व्यक्तिस्य निद्रायाः कृते उपयुक्तम् अस्ति ।



आवश्यकतायां उद्घाटयतु अधिकतमं विस्तारं १.५ मीटर् भवति, यत् द्वयोः जनानां निद्रायाः कृते पर्याप्तम् अस्ति ।



अवश्यं भवन्तः विस्तारस्य भागमात्रं विस्तारयित्वा शय्यायाः पार्श्वे मलरूपेण अपि उपयोक्तुं शक्नुवन्ति, धारायाम् अपि केचन पुस्तकानि विविधानि च स्थापयितुं शक्नुवन्ति



अत्र पुल-आउट्-डबल-शय्या अपि अस्ति, यत् लघु-अपार्टमेण्टेषु अतीव मैत्रीपूर्णं भवति यत्र कक्षः पर्याप्तः नास्ति यथा, यदि शिशुः पृथक्-पृथक् शय्यासु निद्रां करोति, अथवा यदि वृद्धाः जनाः वा मित्राणि वा सन्ति येषां स्थातुं आवश्यकता वर्तते, तर्हि ते शक्नुवन्ति प्रयोगे बहिः आकृष्य अप्रयोगे अन्तः धक्कायितव्यम्।





03. तन्तुशय्या

यदि भवतः समीपे बन्धुमित्राणां कृते अतिरिक्तं स्थानं नास्ति, परन्तु भवतः बन्धुजनानाम् रात्रौ स्थातुं चिन्ता अस्ति तर्हि भवतः १ वर्गमीटर् इत्यस्मात् न्यूनं यावत् स्थातुं शक्यते इति तन्तुशय्या सज्जीकर्तुं शक्यते

यदा न प्रयुक्तं भवति तदा शय्यां कृत्वा पार्श्वे स्थापयन्तु तलभागे सार्वभौमिकचक्राणि स्थापितानि सन्ति, ये आवश्यके सति केवलं उद्घाटयितुं शक्नुवन्ति ।



अधोलिखिते चित्रे इव गद्दायुक्तं तन्तुशय्या अपि अस्ति, यत् अध्ययने विशेषतया उपयोगाय उपयुक्तम् अस्ति ।

मूल्यं २०० परिमितम् अस्ति, अप्रयुक्ते सति बहु स्थानं न गृह्णाति, निद्रां कर्तुं च अतीव आरामदायकम् अस्ति ।





यदि भवान् कक्षं भाडेन गृह्णाति तर्हि बृहत्तरौ कक्षौ एकत्र स्थापयित्वा विशालं शयनं निर्मातुं शक्यते ।



शय्याचतुष्कोणद्वयं एकत्र बद्धं भवति, शय्याचतुष्कोणगद्दा च अप्रयुक्ते सति गुटयित्वा संग्रहीतुं शक्यते ।



विवृते शय्यारूपेण, संपुटिते तातामी सोफारूपेण अपि उपयोक्तुं शक्यते, यत् अतीव सुलभम् अस्ति ।





04. मञ्चशय्या

अधुना मञ्चशय्यानिर्माणे बहवः जनाः लोकप्रियाः सन्ति ।



यदि भवन्तः मञ्चशय्यां रोचन्ते तर्हि एकः सरलः विचारः अस्ति यदि भवन्तः द्वौ क्रीत्वा एकत्र उपयोक्तुं शक्नुवन्ति, ततः उपरि गद्दा स्थापयितुं शक्नुवन्ति यदा शिशुः वृद्धः भवति तदा भवन्तः एकं गद्दाम् अस्थापयितुं शक्नुवन्ति , अतः अन्यं क्रेतुं आवश्यकता नास्ति।





केचन नेटिजनाः रसदकम्पनीनां काष्ठपैलेट् मञ्चरूपेण उपयुञ्जते ते सस्तीः दृढाः च भवन्ति, तेन इच्छितप्रमाणेन संयोजितुं शक्यन्ते ।



05. पङ्क्तिचतुष्कोणशय्या

यावत् भवन्तः आरामेन निद्रां कुर्वन्ति तावत् फ्रेम + गद्दा कार्यं करिष्यति।





यदि भवन्तः अधिकं आरामदायकं भवितुम् इच्छन्ति तर्हि शय्यायाः पृष्ठपोषणं योजयन्तु गद्दा न शिफ्ट् भविष्यति।





एतादृशाः मूल्यानि सस्तीनि सन्ति, १.५×२ मीटर् व्यासस्य कृते २०० तः किञ्चित् अधिकं ।

पङ्क्तिचतुष्कोणस्य कृते अनेकाः भिन्नाः ऊर्ध्वताः सन्ति ।

केचन नेटिजनाः प्रथमं एतादृशं शय्यां न रोचन्ते स्म, यत् एतत् उत्तमं न दृश्यते इति चिन्तयित्वा यावत् एकस्मिन् दिने ते उपरि स्थितं अलङ्कारस्थलं गत्वा उपरि स्थितं रिब्ड् फ्रेम शय्याम् अपश्यन् तावत् ते अपि तथैव कर्तव्यम् इति निश्चयं कृतवन्तः।



अतः अहं सामग्रीं क्रेतुं २०० युआन् अधिकं व्ययितवान् तथा च श्रमिकान् स्थले एव शय्यां कर्तुं पृष्टवान् अहं केवलं ६८० युआन् व्ययितवान् शय्याद्वयस्य स्वामित्वं प्राप्तुं ते उत्तमाः दृश्यन्ते तथा च मया क्रीतानां अपेक्षया अधिकं स्थिराः सन्ति बहु धनम्।





06. रसद-पैलेट-शय्या

धनस्य रक्षणार्थं महान् प्रकारेण षट् लॉजिस्टिक-पैड्-पट्टिकाः संयोजिताः भवन्ति, यस्य मूल्यं कुलम् १०० तः किञ्चित् अधिकं भवति, मूल्यं च विपण्यां शय्या-चतुष्कोणानां अपेक्षया दूरं न्यूनम् अस्ति

तत् संयोजयित्वा अप्रत्याशितरूपेण व्यावहारिकं, श्वसनीयं, अगन्धं, ग्राउण्डिंग् च अस्ति, अहं च शय्यायाम् उपरि अधः च कूर्दितुं न बिभेमि



रसदचटके ऊर्ध्वता ५से.मी., तस्मिन् स्थूलतरं गद्दा स्थापितं भवति, एषा एव सर्वाधिकं किफायती पद्धतिः इति वक्तुं शक्यते ।

किञ्चित् लघुतरं, किञ्चित् मञ्चशय्या इव, तत्र निद्रां कर्तुं च अत्यन्तं सुलभम् अस्ति ।



07. तल आवरणम्

बाल्ये मम प्रियं वस्तु तलस्य स्थापनम् आसीत् तत्र किमपि दोषः नास्ति।

५०D उच्चघनत्वस्य स्पञ्जस्य एकः खण्डः, पत्रैः सह प्रसारितः, निद्रां अतीव विशालं अनुभवति ।



यदा कदा बन्धुजनाः मित्राणि च स्थातुं आगच्छन्ति तथा च एतावन्तः शय्याः न सन्ति बालकाः तलस्य उपरि क्रीडनस्य मजां अनुभवितुं शक्नुवन्ति, यत् पृथिव्यां कृत्वा विचित्ररूपेण शीतलं भवति।



अथवा जापानीशैल्याः तातामी-तलचटाईं अनुकूलितं कुर्वन्तु, तातामी-तलचटाई निम्नगद्दा सह निर्विघ्नतया सम्बद्धा अस्ति, येन भवन्तः इच्छानुसारं शय्यायां परितः लुठितुं शक्नुवन्ति।



08. वायुगद्दा

लघु-अपार्टमेण्ट्-मध्ये यदि अतिथि-विषये विचारः करणीयः अस्ति तर्हि वायु-गद्दा अपि उत्तमाः सन्ति ।

एतादृशः वायुगद्दा अतीव लचीला भवति, भवन्तः तत् गृहे एव उपधाय शय्यारूपेण उपयोक्तुं शक्नुवन्ति।



बहिः गच्छन् शिविरसाधनरूपेण अपि अस्य उपयोगः कर्तुं शक्यते ।



भवन्तः तत् कुटुम्बयात्रायां अपि स्वेन सह नेतुं शक्नुवन्ति, अतः होटेले स्थित्वा शिशुना सह निद्रां न कर्तव्या, शय्यायाः अधः शिशुः आवर्त्यमानस्य चिन्ता अपि न भवति



एतादृशं वायुशय्या केवलं कतिपयेषु निमेषेषु पूर्णतया व्याप्तं कर्तुं शक्यते एकवारं पूर्णतया फूत्कृत्य तस्य उत्तमं समर्थनं भवति, अप्रयुक्ते सति दूरं संगृहीतं भवति चेत् किमपि स्थानं न गृह्णाति



09. सोफाशय्या

यदि भवान् वास्तवमेव लघु अपार्टमेण्टे अतिरिक्तं कक्षं निपीडयितुं न शक्नोति तर्हि भवन्तः वासगृहे सोफायाः कृते सोफाशय्यायाः उपयोगं कर्तुं विचारयितुं शक्नुवन्ति यद्यपि एतत् असहायः चालनम् अस्ति तथापि एतत् उत्तमः विकल्पः अस्ति।



तत्र कोऽपि न निवसति चेदपि सोफां शय्यारूपेण परिणमयित्वा रात्रौ एकत्र शयनं कृत्वा वातानुकूलकं प्रज्वलितं कृत्वा चलचित्रं द्रष्टुं साधु स्यात्।



अथवा अध्ययनकक्षे अस्थायीविश्रामस्थानरूपेण सोफाशय्यां स्थापयन्तु यदा भवन्तः श्रान्ताः भवन्ति तदा भवन्तः शयनं कृत्वा पुस्तकं पठितुं वा झपकीं ग्रहीतुं वा शक्नुवन्ति यदा अतिथयः आगच्छन्ति तदा ते न केवलं स्थानं रक्षन्ति। परन्तु भिन्न-भिन्न-स्थितीनां सहजतया सामना कर्तुं अपि शक्नोति ।