समाचारं

१३१m.2.00.00.0000000000000000000000000000000000000000000000000000m.

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदं एकं उन्नतं गृहं यस्य कुलसज्जाव्ययः १७०,००० अस्ति द्वितीयकगृहाणां विन्यासः, गतिः च बहु भिन्ना अस्ति, तस्य समायोजनस्य आवश्यकता आसीत्, मूलगृहस्य कठिनसज्जायां च स्पष्टविशेषताः नासीत्, अतः अन्ते शैल्याः समायोजनं आवश्यकम् आसीत्उदात्त तथा सुरुचिपूर्ण रेट्रो शैली, अर्धवर्षाधिकं निर्माणानन्तरं अधुना सम्पन्नम् अस्ति ये मित्राणि इदं रोचन्ते ते अलङ्कारस्य प्रेरणाम् अवाप्नुवन्ति।





प्रविश्यप्रवेशअत्र भण्डारणस्थानं वर्धयितुं अन्तःनिर्मितं जूता-टोपी-मन्त्रिमण्डलं निर्मितम् अस्ति, मन्त्रिमण्डलं अङ्गार-कृष्णवर्णे अस्ति तथा च धातु-हार्डवेयर-सहितं मेलनं करोति, एतत् श्वेत-भित्तिं प्रतिध्वनयति, शास्त्रीयं गम्भीरं च दृश्यते



आवासीय कक्षंमुख्यतया मेलनार्थं सुरुचिपूर्ण रेट्रो फर्निचरस्य उपयोगः भवति भित्तिषु संयोजयितुं तलभागे भित्तिस्कर्टरूपेण लेटेक्स रङ्गः भवति नूडल्स् द्विधा विभक्ताः सन्ति। सोफायाः वर्णस्य पूरकत्वेन मध्ये संयुक्तं तैलचित्रं प्रयुक्तं भवति, येन अन्तरिक्षस्य त्रिविमं, विषादपूर्णं च भावः वर्धते





सोफायाः उभयतः पार्श्वमन्त्रिमण्डलानि लघुपार्श्वमेजानि च स्थापितानि सन्ति काष्ठवर्णविन्यासः मलिननारङ्गेन सह मिश्रितः अस्ति, तथा च कृष्णधातुतलदीपेन सह सङ्गतः अस्ति, यस्य प्रदर्शनं भण्डारणकार्यं च भवति





भोजनालयःप्रवेशद्वारस्य समीपे अलङ्कारः वासगृहेण सह समन्वयितः अस्ति भोजनमेजः कुर्सी च सर्वाणि सरलशैल्यानि सन्ति, ठोसकाष्ठसामग्री च उच्चस्तरीयरसं प्रकाशयति





पाकशालापरिचारिकायाः ​​सौन्दर्यशास्त्रस्य आधारेण परिचारिका मिष्टान्नं कर्तुं रोचते, गुलाबी भित्तिः च केवलं रोमान्टिकं अन्तरिक्षवातावरणं ददाति यत् इदं चाङ्गहोङ्ग-काचैः सह सङ्गतम् अस्ति तथा च केनचित् पुष्पैः अलङ्कृतम् अस्ति, यत् अतीव स्टाइलिशम् अस्ति।





विशालः पाकशालाइदं वासगृहात् भण्डारणकक्षात् च परिवर्तितम् आसीत् ऋजुरेखाविन्यासः अन्तरिक्षं सामञ्जस्यपूर्णं एकीकृतं च करोति पाकस्य मजा ।



मुख्यशय्यागृहम्एकं अद्वितीयं चतुर्-पृथक्करणं डिजाइनं स्वीकृत्य, वस्त्रकक्षः, स्नानगृहं, बालकनी, विश्रामक्षेत्रं च परस्परं स्वतन्त्राः सन्ति विश्रामक्षेत्रस्य भित्तिः गहरे नीलवर्णीयः अस्ति तथा च धातुदीपैः अलङ्कृता अस्ति, येन शास्त्रीयं आकर्षणं निर्वहति तथा अध्ययनं मध्ये सन्ति विभाजनं पृथक् क्षेत्राणि, येन गृहात् कार्यं कर्तुं सुविधा भवति।





कन्यायाः कक्षःडिजाइनं ताजानां स्वराणां आधारेण भवति, शय्यायाः अन्ते पुस्तकालयेन सह मेजः निर्मितः अस्ति, यत् अलमारीयाः वर्णेन सह सङ्गतम् अस्ति, कक्षे बहु अलङ्कारः नास्ति, यत् सरलं व्यावहारिकं च अस्ति





द्वितीयः शय्यागृहःइदं मुख्यशय्यागृहस्य सदृशं भवति, केवलं पृष्ठभूमिभित्तिः मुख्यतया हरिता, धूसरपर्दैः, श्वेतजालकपट्टिकाभिः च युग्मिता, येन इदं सुखदं, शान्तं, स्वाभाविकं च भवति



स्नानागारःकृष्ण-श्वेत-धूसर-वर्णेषु डिजाइनं कृतं निलम्बितं प्रक्षालन-कुण्डं, अर्ध-मुक्त-दर्पण-मन्त्रिमण्डलं च, भित्ति-स्थापितं शौचालय-ब्रशं च, संग्रहणं स्वच्छतां च सुलभम् अस्ति



एतावता रेट्रोशैल्याः अलङ्कारः अत्र साझाः कृतः अस्ति येषां मित्राणि तत् सन्दर्भयितुं शक्नुवन्ति।