2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
निर्देशकस्य नाओकी हामागुची इत्यस्य मते "Final Fantasy 7: Remake" इति त्रयीयाः तृतीयः किस्तः सर्वेषां अपेक्षां अतिक्रमयिष्यति।
नवीनतमस्य विडियोमध्ये "Final Fantasy 7: Remake" श्रृङ्खलायाः निर्माता योशिनोरी कितासे तथा पर्यवेक्षकः नाओकी हामागुची "Final Fantasy 7: Rebirth" इत्यस्य निर्माणप्रक्रियायाः विषये चर्चां कृत्वा तृतीयकार्यस्य प्रतीक्षां कृतवन्तः। नाओकी हामागुची इत्यनेन उल्लेखः कृतः यत् अन्तिमः अध्यायः विश्वदृष्टेः अधिकं विस्तारं करिष्यति, खिलाडिभ्यः च आश्चर्यजनकं समाप्तिम् आनयिष्यति।
कितासे आशास्ति यत् प्रशंसकाः "Final Fantasy 7: Remake" त्रयीयाः तृतीयभागस्य प्रतीक्षां करिष्यन्ति। सः अवदत् यत् विकासदलः प्राप्तानि सर्वाणि प्रतिक्रियाणि निवेशानि च समावेश्य गहनतरं अधिकसन्तोषजनकं च अनुभवं निर्मातुं कार्यं कुर्वन् अस्ति। सः अपि आशास्ति यत् तृतीयकार्यस्य अनुभवं कुर्वन् प्रशंसकाः विषादस्य नवीनतायाः च सम्यक् संयोजनं अनुभविष्यन्ति इति।
हामागुची इत्यनेन उक्तं यत् "Final Fantasy 7: Remake" इति त्रयीयाः विकासदलः स्वस्य अपेक्षां अतिक्रम्य एकं क्रीडां निर्मातुं परिश्रमं कुर्वन् अस्ति। सः आशास्ति यत् पुनर्निर्माणस्य एषा त्रयी गेमिंग-इतिहासस्य प्रसिद्धेषु शीर्षकेषु अन्यतमं भविष्यति ।
तदतिरिक्तं "Final Fantasy 7: Remake" इति त्रयीयाः निर्देशकः अपि अवदत् यत् तृतीयभागे वायुयानानां महत्त्वपूर्णा भूमिका भविष्यति। यद्यपि सः बहु न प्रकाशितवान् तथापि सः साझां कृतवान् यत् वायुयानस्य आदर्शनिर्माणम् अतीव सफलम् अभवत्, तथा च विकासदलेन वायुयानेन विश्वस्य यात्रायां नूतनः विशेषः च क्रीडा-अनुभवः निर्मितः सः अवदत् यत् सः सर्वेभ्यः वक्तुम् इच्छति यत् एतत् किम् अस्ति, परन्तु अद्यापि न शक्तवान्, प्रशंसकान् च धैर्यपूर्वकं प्रतीक्षां कर्तुं पृष्टवान् यत् दलेन वार्ता घोषयितुं शक्यते।
पूर्वं एकस्मिन् साक्षात्कारे हमागुची इत्यनेन पृष्टं यत् सः तृतीयभागस्य विकासवातावरणं अवास्तविकइञ्जिन ५ इति उन्नयनं कर्तुं विचारयिष्यति वा इति । सः प्रतिवदति स्म यत् नूतनस्य इञ्जिनस्य पक्षपातानां मूल्याङ्कनं दलेन कर्तव्यं भविष्यति, परन्तु सः तत् सम्भवम् इति चिन्तितवान् ।