2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूस-युक्रेन-देशयोः स्थितिः वर्धिता, पुनः सुवर्णस्य उदयः अभवत् ।
नवीनतमं युद्धस्थितिं पश्यामः :
युक्रेनदेशः स्वस्य कब्जाकृतस्य रूसीक्षेत्रस्य विस्तारं करोति
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं रूसदेशस्य कुर्स्क् ओब्लास्ट् इत्यत्र युक्रेन-सेनायाः २४ सैनिकाः रूसीसेनायाः समक्षं आत्मसमर्पणं कृतवन्तः । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन सामाजिकमाध्यमेषु उक्तं यत् युक्रेनदेशेन कुर्स्क् ओब्लास्ट् इत्यस्मिन् स्वस्य रक्षां सुदृढं कृत्वा रूसस्य क्षेत्रस्य विस्तारः कृतः यस्य कब्जा अस्ति।
रूसीसमाचारसंस्थायाः १७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनसशस्त्रसेनायाः २२ तमे स्वतन्त्रस्य मशीनीकृतब्रिगेड् इत्यस्य २४ सैनिकाः कुर्स्क-प्रान्तस्य कोमारोव्का-ग्रामस्य समीपे रूसीसेनायाः समक्षं आत्मसमर्पणं कृतवन्तः समर्पितानां युक्रेनदेशस्य सैनिकानाम् परिवहनस्य ड्रोन्-वीडियो सामाजिकमाध्यमेषु प्रकाशितः।
रूसस्य रक्षामन्त्रालयेन १७ दिनाङ्के ज्ञापितं यत् विगत २४ घण्टेषु युक्रेनदेशे ३०० सैनिकाः ३१ बखरीवाहनानि च हारितानि। कुर्स्क् ओब्लास्ट् इत्यस्मिन् युद्धे युक्रेनदेशे कुलम् ३१६० सैनिकाः ४४ टङ्काः च हारिताः सन्ति ।
रूसी आपत्कालीनस्थितिमन्त्रालयस्य सूचनानीतिविभागस्य उपनिदेशकः शारोवः १७ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् विगत २४ घण्टेषु कुर्स्क ओब्लास्टस्य सीमाक्षेत्रेभ्यः ३००० तः अधिकाः जनाः सुरक्षितक्षेत्रेषु निर्गताः। सम्प्रति रूसस्य २४ क्षेत्रेषु राज्यात् निष्कासितानां प्रायः १०,००० जनानां निवासः १७२ अस्थायी आश्रयकेन्द्रेषु कृतः अस्ति ।
रूसस्य परमाणुविद्युत्संस्थानद्वयस्य परितः स्थितिः निरन्तरं क्षीणा भवति
स्थानीयसमये १७ तमे दिनाङ्के रोसाटोम्-अध्यक्षः लिखाचेवः अन्तर्राष्ट्रीयपरमाणुऊर्जा-संस्थायाः महानिदेशकेन ग्रोस्सी-इत्यनेन सह कुर्स्क-परमाणुविद्युत्संस्थानस्य, जापोरिजिया-परमाणुविद्युत्संस्थानस्य च परितः स्थितेः विषये चर्चां कर्तुं दूरभाषं कृतवान्
लिखाचेवः आह्वानसमये अवदत् यत् परमाणुविद्युत्संस्थानद्वयस्य परितः स्थितिः निरन्तरं क्षीणा भवति।
तदतिरिक्तं लिखाचेवः ग्रोस्सी इत्यस्य कुर्स्क् परमाणुविद्युत्संस्थानस्य, कुर्चातोव्-नगरस्य च भ्रमणार्थम् अपि आमन्त्रितवान् ।
रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा तस्मिन् एव दिने अवदत् यत् युक्रेनदेशेन कुर्स्क् परमाणुविद्युत्संस्थाने आक्रमणस्य सज्जता आरब्धा इति वार्ता अस्ति।
रूसस्य रक्षामन्त्रालयेन बोधितं यत् यदि युक्रेनदेशः एतां योजनां कार्यान्वयति तर्हि रूसदेशः तत्क्षणमेव कठोरप्रतिक्रियापरिहारं करिष्यति।
युक्रेनदेशस्य सैनिकाः कुर्स्क्-प्रान्ते सेतुम् विस्फोटयन्ति
ग्लोबल टाइम्स् इति पत्रिकायाः उद्धृत्य रायटर्स् इति पत्रिकायाः उद्धृत्य १७ दिनाङ्के उक्तं यत् रूसीविदेशमन्त्रालयेन उक्तं यत् युक्रेनदेशस्य सैनिकाः पाश्चात्त्यशस्त्राणां उपयोगेन कुर्स्क् ओब्लास्ट्-नगरस्य ग्लुश्कोवो-क्षेत्रे सेम्-नद्याः उपरि सेतुं विस्फोटयन्ति स्म, नागरिकान् निष्कासयितुं प्रयतमानानां स्वयंसेवकानां वधं च कृतवन्तः
रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा अवदत् यत् - "कुर्स्कक्षेत्रे प्रथमवारं पाश्चात्यनिर्मितेन रॉकेटप्रक्षेपकेन आक्रमणं कृतम्, सम्भवतः अमेरिकनस्य 'हैमास्' रॉकेटप्रक्षेपकेन" इति।
विडियो स्क्रीनशॉट
जखारोवा इत्यनेन अपि उक्तं यत् - "ग्लुश्कोवो-प्रदेशे सेम्-नद्याः सेतुः आक्रमणस्य परिणामेण सेतुः पूर्णतया नष्टः अभवत्, नागरिकानां निष्कासनार्थं साहाय्यं कृतवन्तः केचन स्वयंसेवकाः च मारिताः
कुर्स्क-प्रदेशस्य कार्यवाहकः राज्यपालः अलेक्सी स्मिर्नोवः अपि पुष्टिं कृतवान् यत् ग्लुश्कोवो-क्षेत्रे सेम्-नद्याः उपरि एकः मार्गसेतुः युक्रेन-सेनायाः आक्रमणेन नष्टः अभवत्
युक्रेन-सेनायाः गोलाबारी-प्रहारेन डोनेट्स्क-नगरस्य विशाले शॉपिङ्ग्-मॉल-मध्ये अग्निः जातः
ग्लोबल नेटवर्क् इत्यनेन "रूस टुडे" (RT) तथा TASS इति समाचारसंस्थायाः उद्धृत्य उक्तं यत् डोनेट्स्क-क्षेत्रीयनेता पुश्लिन् इत्यनेन पुष्टिः कृता यत् तस्मिन् दिने युक्रेन-सैनिकैः गोलाबन्दी-प्रहारस्य अनन्तरं डोनेट्स्क-नगरस्य एकस्मिन् विशाले शॉपिङ्ग्-मल्-मध्ये अग्निः प्रज्वलितः, अग्निः च अधिकाधिकं यावत् प्रसृतः १०,००० जनाः । TASS समाचारसंस्थायाः नवीनतमवार्तानुसारं अग्निप्रकोपेण न्यूनातिन्यूनं २ जनाः मृताः, ११ जनाः घातिताः च अभवन् ।
चित्रैः सह आरटी रिपोर्ट् करोति
सुवर्णः पुनः अभिलेख उच्चतमं भवति
मध्यपूर्वस्य स्थितिः रूस-युक्रेन-सङ्घर्षस्य च वर्धनेन प्रभावितः अन्तर्राष्ट्रीयसुवर्णस्य मूल्यं शुक्रवासरे अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्। समापनसमये COMEX सुवर्णस्य वायदा २.१६% वर्धमानं प्रति औंसं २,५४६.२ डॉलरं यावत् समाप्तम् । तस्मिन् एव काले स्पॉट्-गोल्ड्-मूल्यानि अपि प्रथमवारं $२५००/औंस-चिह्नं अतिक्रान्तवन्तः ।
तदतिरिक्तं सुवर्णस्य वृद्धिः फेडरल् रिजर्व् इत्यस्य व्याजदरेषु कटौतीं कर्तुं अपेक्षायाः वृद्ध्या अपि सम्बद्धा अस्ति । गतसप्ताहे अमेरिकीमूल्यसूचकाङ्कः अपेक्षितापेक्षया न्यूनः आसीत् मंगलवासरे रात्रौ प्रकाशितः अमेरिकीजुलाईपीपीआई-आँकडः अपि च बुधवासरे रात्रौ प्रकाशितः अमेरिकी-जुलाई-सीपीआइ-आँकडः अपेक्षितापेक्षया न्यूनः आसीत्, फेडरल् रिजर्वस्य व्याजं कटयितुं नूतनं न्यूनं च अभवत् दराः अधिकं सुदृढाः अभवन्, सम्भवतः एकवारं सितम्बरमासे ५० आधारबिन्दुभिः अस्थायीव्याजदरे कटौती, अथवा अगस्तमासे अस्थायीव्याजदरे कटौतीयाः अल्पसंभावना, अमेरिकीडॉलरस्य क्षयः अभवत्, सुवर्णस्य च वृद्धिः अभवत्
शुक्रवासरे रात्रौ फेडरल् रिजर्वस्य अध्यक्षः पावेल् इत्यनेन पुष्टिः कृता यत् सः अगस्तमासस्य २३ दिनाङ्के वैश्विककेन्द्रीयबैङ्कानां जैक्सन् होल् वार्षिकसभायां वदिष्यति, यत् वर्षस्य उत्तरार्धे मौद्रिकनीतिपरिवर्तनस्य विषये मार्गदर्शनं दातुं शक्नोति, तस्य अपि निश्चितः प्रभावः भविष्यति विपण्यां ।
सामग्री संश्लेषितं भवति: सिन्हुआ न्यूज एजेन्सी, सीसीटीवी न्यूज, ग्लोबल नेटवर्क इत्यादि।
सम्पादकः चेन लिक्सियाङ्ग
प्रूफरीडिंगः याङ्ग लिलिन्
सिक्योरिटीज टाइम्स् द्वारा आयोजितस्य १८ तमे चीनसूचीकृतकम्पनीमूल्यचयनस्य सार्वजनिकऑनलाइनमतदानस्य उल्टागणना अन्तिमदिने प्रविष्टा अस्ति! गतदिनम् ! गतदिनम् ! निवेशकानां स्वागतं भवति यत् ते भवतः मनसि उत्कृष्टसूचीकृतकम्पनीनां वा सूचीकृतकम्पनीनां कार्यकारीणां मतदानं कुर्वन्तु।
मतदानस्य आरम्भः समाप्तिः च : ८ अगस्त - १८ अगस्त २०२४ ।
अधिकाधिकं आयोजनविवरणार्थं कृपया "e Company" इति अनुसरणं कुर्वन्तु ।