2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युवतयः शीघ्रं वजनं न्यूनीकर्तुं स्वं अधिकं सुन्दरं कर्तुं लिपोसक्शन् इत्यादीनि कानिचन शल्यक्रियाविधयः चिन्वन्ति तथापि वस्तुतः न्यूनवजनेन तेषां शरीरस्य महत् हानिः अपि भवितुम् अर्हति
मुख्यतया यतो हि भारः शरीरस्य मेदः च शरीरस्य अन्तःस्रावीतन्त्रेण सह निकटतया सम्बद्धौ स्तः । यदा बीएमआई (शरीरस्य द्रव्यमानसूचकाङ्कः) १८.५ तः न्यूनः भवति तदा महिलानां मासिकधर्मचक्रं अनियमितं वा अण्डाशयस्य असामान्यं वा भवति ।
अचिरेण पूर्वं उदरस्य स्निग्धशोषणस्य कारणेन एकस्याः बालिकायाः प्रजननशक्तिः नष्टा अभवत् । एतत् अपि प्राथमिकवंध्यतायाः कारणेषु अन्यतमम् अस्ति अतः प्राथमिकवंध्यतायाः अन्ये के कारणानि सन्ति ? डॉ. तियानलुन् भवद्भ्यः संक्षिप्तं परिचयं दास्यति
स्त्री कारकः : १.
अण्डाशयविकाराः : बहुपुटी अण्डकोषसिण्ड्रोम, अण्डकोषस्य अपर्याप्तता, हार्मोनस्तरस्य असन्तुलनम् इत्यादयः सन्ति, यस्य परिणामेण कूपिकविकासः दुर्बलः अथवा अण्डकोषः न भवति
फैलोपियन ट्यूब असामान्यताः : फैलोपियन ट्यूबस्य अवरोधः, आसंजनः, जलसञ्चयः च, प्रायः संक्रमणस्य कारणेन (यथा श्रोणिप्रकोपरोगः), शुक्राणुः अण्डैः सह संयोजनं न करोति
गर्भाशयस्य कारकाः : गर्भाशयस्य विकृतिः (यथा द्विगुणगर्भाशयः, गर्भाशयस्य सेप्टेट्), एण्डोमेट्रिओसिसः, गर्भाशयस्य रेशेः अथवा पॉलीप्स् इत्यादयः निषेचितस्य अण्डस्य प्रत्यारोपणं प्रभावितयन्ति