2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रेम्णः अत्यन्तं सुन्दरः भावः अस्ति आदर्शप्रेमस्य कृते वयं सर्वदा अचेतनतया विविधाः पूर्वापेक्षाः योजयामः, यथा सुन्दरं रूपं, उदात्तत्वं, बुद्धिमान् मनः, अनन्तं धनं च येषां सन्ति ते एव तत् प्राप्तुं योग्याः सन्ति स्पर्शसंबन्धः ।
सर्वे जीवाः विविधाकाररूपाः सन्ति ।
चीनदेशे एव १.४ कोटिजनानाम् मध्ये असंख्याकाः अज्ञाताः साधारणाः जनाः सन्ति ये न्यूनातिन्यूनम् उपर्युक्तेषु एकस्मिन् परिस्थितौ साधारणस्तरं प्राप्तवन्तः, येन ते प्रेमस्य मधुर-कुटिल-मार्गे अधिकं गन्तुं शक्नुवन्ति |.
यदि कस्यचित् व्यक्तिस्य न केवलं पूर्वोक्ताः सर्वे लाभाः न सन्ति, अपितु सहस्रशः माइलदूरता, विशालभाषा, रीतिरिवाजाः, त्वक्वर्णः, वयःभेदः अपि अस्ति तर्हि तस्य सम्बन्धं जितुम् अर्हति इति काः सम्भावनाः सन्ति
परन्तु एकः उक्तिः अस्ति या अतीव उत्तमः अस्ति यदा भवन्तः कञ्चित् मिलन्ति यः भवन्तं यथार्थतया प्रेम्णा पश्यति तदा भवन्तः अनुभविष्यन्ति यत् ईश्वरः भवतः सर्वान् प्रतीक्षां सार्थकं कृतवान्।
ग्रामीण हेनान्-नगरस्य कृषकस्य ज़ी क्षियाओवेइ इत्यस्य मते एषा बुद्धिमान् वचनं भवितुमर्हति ।