समाचारं

एकः पुरुषः स्वसखीं यात्रायां नेतुम् अवकाशं याचितवान्, बहिः न गत्वा ५ दिवसान् यावत् होटेले एव स्थितवान् सः स्वीकृतवान् यत् सः तत् सहितुं न शक्नोति।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केचन जनाः वदन्ति यत् पर्यटनं जीवनप्रेमिणः जनानां अनुसरणं भवति ते मातृभूमिस्य महान् नद्यः, पर्वताः च प्रशंसितुं उत्सुकाः सन्ति, स्वज्ञानस्य समृद्धीकरणाय च उत्सुकाः सन्ति । तथापि केचन जनाः तत् भिन्नरूपेण पश्यन्ति । तेषां मतं यत् यात्रा एकस्मात् नीरसस्थानात् अन्यस्मिन् स्थाने गमनात् अधिकं किमपि नास्ति । यदा द्वयोः जनानां जीवनस्य स्थितिः समीपे भवति तदा तेषां कस्यचित् सङ्गतिः भवति इति सौन्दर्यं अनुभविष्यन्ति।

गुआङ्गडोङ्ग-नगरे एकस्य पुरुषस्य सखीसहितं यात्रां कुर्वतः कथा चिन्तनप्रदः अस्ति । मित्रद्वारा मिलितवन्तः, यथा यथा कालः गच्छति स्म, तथैव ते परस्परं प्रेम्णा वर्धन्ते स्म, स्वाभाविकतया च एकत्र आगच्छन्ति स्म । परन्तु यथा यथा तेषां प्रेमकालः वर्धते तथा तथा तेषां जीवनस्य स्थितिः क्रमेण संघर्षं करोति । पुरुषाः सजीवाः भवितुम् रोचन्ते, यथा मित्रैः सह समागमः, गपशपं च, स्वादिष्टानि भोजनानि च आस्वादयितुं, नूतनानि वस्तूनि द्रष्टुं च रोचन्ते, आवश्यकं भ्रमणं विहाय दुर्लभाः एव बहिः गन्तुं रोचन्ते;

तेषां जीवनस्य परिवर्तनार्थं सः पुरुषः स्वसखीं सप्ताहं यावत् यात्रायां नेतुम् अचिन्तयत्, एषा तेषां सर्वोत्तमस्मृतिः भविष्यति इति आशां कुर्वन् । होटेलम् आगत्य यात्रायाः श्रमस्य कारणेन ते सुविश्रामं कर्तुं निश्चितवन्तः । परन्तु परदिने तस्य पुरुषस्य आग्रहेण तस्य सखीयाः असन्तुष्टिः उत्पन्ना, सा च एतादृशं त्वरस्य आवश्यकता नास्ति इति अनुभवति स्म । तेषां दृष्ट्या एषा यात्रा अद्भुतः आरम्भः भवितुम् अर्हति स्म, परन्तु क्रमेण अप्रत्याशितप्रहसनरूपेण परिणता ।

भिन्न-भिन्न-जीवन-स्थित्या प्रायः एतादृशी स्थितिः भवति । सर्वेषां व्यक्तित्वं जीवनशैली च भिन्नं भवति, एतेषां भेदानाम् कारणेन मिलनकाले घर्षणं भवितुम् अर्हति । तथापि जीवनस्य विविधता एतादृशी अस्ति, अन्येषां परिवर्तनं कर्तुं न शक्नुमः, परन्तु परस्परं भेदं अवगन्तुं स्वीकुर्वितुं च प्रयत्नः कर्तुं शक्नुमः। यात्रायाः उद्देश्यं न केवलं सुन्दरदृश्यानां आनन्दं प्राप्तुं, अपितु भिन्नजीवनशैल्याः अनुभवः, क्षितिजं विस्तृतं, ज्ञानं च वर्धयितुं च भवति