समाचारं

झेङ्ग किन्वेन् इत्यस्य स्वर्णपदकं कुत्र अस्ति ? अहं प्रतिवदामि

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [Nine Pai News] इत्यस्मात् पुनरुत्पादितः अस्ति;
WTA1000 सिन्सिनाटी ओपन इत्यस्मिन् महिलानां एकलक्रीडायाः द्वितीयपरिक्रमायाः अनन्तरं एकः संवाददाता झेङ्ग किन्वेन् इत्यनेन पेरिस् ओलम्पिकस्वर्णपदकस्य स्थलस्य विषये पृष्टवान्
विडियो स्क्रीनशॉट
झेङ्ग किन्वेन् अवदत् यत् - "स्वर्णपदकं इदानीं मम हस्ते नास्ति, चीनदेशस्य हस्ते अस्ति, मम मातापितरौ। अहं तान् आहूतवान्, ते च प्रथमं स्वर्णपदकं पुनः आनयितुं अवदन्।
झेङ्ग किन्वेन् स्वमातापितृणां वचनं उद्धृतवान् - "अस्माकं कृते स्वर्णपदकस्य आवश्यकता गृहे एव, न तु भवता सह, यतः भवतः हारः भविष्यति इति वयं भीताः स्मः।"
तत् उक्त्वा झेङ्ग किन्वेन् प्रसन्नतया हसति स्म ।
अगस्तमासस्य १७ दिनाङ्के झेङ्ग् किन्वेन् इत्यनेन डब्ल्यूटीए सिन्सिनाटी-स्थानके महिलानां एकल-क्रीडायाः तृतीय-परिक्रमस्य आरम्भः कृतः । क्रीडायाः आरम्भात् पूर्वं झेङ्ग् किन्वेन् इत्यनेन उक्तं यत् सः अद्यैव शीतरोगेण पीडितः अस्ति । झेङ्ग किन्वेन् द्वौ सेट् यावत् कठिनं युद्धं कृत्वा अन्ततः पराजितः अभवत् ।
पूर्वं झेङ्ग किन्वेन् इत्यनेन साक्षात्कारे उक्तं यत्, "स्वर्णपदकं प्राप्तवान् अहं बहु गर्वितः अस्मि, परन्तु तत् विस्मृत्य पुनः आरम्भस्य समयः अस्ति। यदि अहं पूर्वपरिणामेषु अतिशयेन अटन् अस्मि तर्हि अग्रिमक्रीडां कर्तुं न शक्नोमि।" खैर।आशासे यत् अग्रिमः विरामः उत्तमः भवितुम् अर्हति Do better!”
अगस्तमासस्य ३ दिनाङ्के पेरिस-ओलम्पिक-क्रीडायाः महिला-एकल-टेनिस्-स्वर्णपदक-क्रीडायां २१ वर्षीयः चीन-देशस्य खिलाडी झेङ्ग-किन्वेन्-इत्यनेन स्वप्रतिद्वन्द्विनं २-० इति स्कोरेन पराजितः, ओलम्पिक-क्रीडायां चीन-देशस्य प्रथमं महिला-एकल-टेनिस्-स्वर्णपदकं प्राप्तम् .
स्वर्णपदकं प्राप्तुं भाषमाणः झेङ्ग् किन्वेन् अवदत् यत् - "बाल्यकालात् एव मम मातृभूमिस्य कृते पदकं प्राप्तुं मम इच्छा आसीत् । भवतु स्वर्णपदकं न, यावत् पदकं भवति। अस्मिन् समये अहं तत् कृतवान्, this is a gold medal in the Asian tennis world , कोऽपि एतत् न कृतवान् I’m happy to make history.”
स्रोतः- जिउपाई न्यूज, यांगत्से नदी दैनिक, सिन्हुआ न्यूज एजेन्सी, इत्यादि।
प्रतिवेदन/प्रतिक्रिया