किं नूतनं चलच्चित्रं "Alien" ८ वर्षीयं बालकं भयभीतं करोति? उद्योग स्मरणम्
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्त १६ तारिख
विदेशी चलचित्र श्रृङ्खला"एलियनः मृत्युपोतः"।
आधिकारिकतया विमोचित
अस्य चलच्चित्रस्य विषये बहु चर्चा भवति
केचन दर्शकाः तत् टिप्पणीं कृतवन्तः
"अद्यपर्यन्तं घृणिततमं भयङ्करं च चलच्चित्रम्"।
१७ अगस्त
#Alien is too scary# इति विषयः ट्रेण्डिंग् विषयः अभवत्
केचन नेटिजनाः तत् प्रकाशितवन्तः
एकं चलच्चित्रालयं मातापितृभ्यः शिकायतां प्राप्तवती यत्
मम ८ वर्षीयः बालकः चलचित्रं पश्यन् अस्वस्थः अभवत्
किं "एलियन्" ८ वर्षीयं बालकं भयभीतं करोति?
अधुना एव एकस्याः शिकायतया स्क्रीनशॉट् इत्यस्य विषये अन्तर्जालद्वारा उष्णविमर्शः अभवत् ।
"ग्राहकशिकायतप्रतिवेदनम्" दर्शयति यत् कस्यचित् चलच्चित्रालयस्य शिकायतां प्राप्ता ।केचन दर्शकाः अवदन् यत् तेषां ८ वर्षीयः बालकः चलचित्रं पश्यन् भयम् अनुभवति स्म, तथा च चलच्चित्रालयं प्रश्नं कृतवन्तः यत् बालाः द्रष्टुं न शक्नुवन्ति इति चलच्चित्रं दर्शयति, क्षतिपूर्तिं च आग्रहं कृतवन्तः
परन्तु संवाददाता अनेकेभ्यः घरेलुनाट्यशृङ्खलेभ्यः पृष्टवान्, शिकायतया स्क्रीनशॉट् इत्यस्य स्रोतः च ज्ञातवान् ।
शिकायतया स्क्रीनशॉट् (अन्तर्जालतः चित्रम्)
तत् संवाददाता अवलोकितवान्वस्तुतः अधिकारी पूर्वमेव तत् पोस्टरे चिह्नितवान् अस्ति यत् नाबालिगदर्शकाः सावधानीपूर्वकं द्रष्टुं चयनं कुर्वन्तु।२० शताब्द्याः पिक्चर्स् इति चलच्चित्रस्य निर्माता अपि एतत् स्मारकं चिह्नितवान् यदा चीनदेशे २२ जुलै दिनाङ्के चलच्चित्रस्य प्रदर्शनस्य तिथिः आधिकारिकतया घोषितवती ।
भयभीताः बालकाः मातापितरौ सहानुभूतिम् अवाप्तवन्तः इव आसन् अपितु तेषां कृते नेटिजनानाम् प्रायः एकपक्षीयः आलोचना अभवत् ।
माओयान् एपीपी इत्यत्र एकः दर्शकः पृष्टवान् यत् ८ वर्षीयानाम् बालकानां कृते द्रष्टुं उपयुक्तम् अस्ति वा?वस्तुतः नेटिजनानाम् प्रायः ७०० प्रतिक्रियाः आकर्षिताः, येषु बहुसंख्यकाः मातापितृणां आलोचकाः आसन् ।
"विदेशीयः" ।रोमांचकारीनिर्वतनम्
"एलियन" श्रृङ्खला, दीर्घकालीन हॉलीवुड विज्ञान कथा रोमाञ्चकारी, अतुलनीय एलियन राक्षसाः निर्मिताः——परग्रही. प्रौढाः परग्रहीणां ऊर्ध्वता २ तः ३ मीटर् पर्यन्तं भवति ।
एषा श्रृङ्खला ४५ वर्षाणि यावत् गता, अधुना यावत् सप्त कृतयः प्रकाशिताः सन्ति: "एलियन", "एलियन २", "एलियन ३", "एलियन ४", "प्रोमेथियस", "एलियन: कोवेन्ट्" तथा "एलियन: डेथ शिप "" ।
"एलियन: द लास्ट शिप" अस्मिन् समये प्रदर्शितम्,१९७९ तमे वर्षे प्रथमस्य "एलियन्" इत्यस्य १९८६ तमे वर्षे "एलियन् २" इत्यस्य उत्तरकथायाः च मध्ये समयरेखा निर्धारिता अस्ति ।अन्तरिक्ष-उपनिवेशकानां युवानां समूहं परितः परिभ्रमति । एतत् एकस्य विदेशीयखननउपनिवेशस्य विषादपूर्णजीवनात् तेषां पलायनस्य कथां कथयति यदा ते परित्यक्तं अन्तरिक्षस्थानकं अन्वेष्टुं साहसं कृतवन्तः तदा तेषां अप्रत्याशितरूपेण ब्रह्माण्डस्य भयानकतमस्य जीवनरूपस्य - परग्रहस्य - साक्षात्कारः अभवत्
अस्मिन् चलच्चित्रे मुखाभिमुखाः, वक्षःभङ्गशरीराणि, प्रौढाः परग्रहीः इत्यादीनि क्लासिक-भयानक-चित्रं दृश्यते ।
चलचित्रस्य प्रदर्शनानन्तरं प्रथमवारं चलचित्रं दृष्ट्वा बहवः प्रशंसकाः अवदन् यत् एतत् खलु अतीव भयङ्करम् अस्ति, विशेषतः यदा ते चलचित्रगृहे प्रेक्षणे निमग्नाः आसन्येषां मानसिकसहिष्णुता दुर्बलं भवति तेषां सावधानीपूर्वकं चलचित्रं द्रष्टुं आवश्यकता वर्तते।
केचन प्रशंसकाः अवदन्,सम्भवतः एतत् इतिहासस्य सर्वाधिकं घृणितम् भयानकं च चलच्चित्रम् अस्ति ।IMAX प्रभावः अपि अतीव उत्तमः, भयङ्करैः परिपूर्णः, रेट्रो अमेरिकन-रोमाञ्चकस्य भावः च अस्ति ।तथापि कथानकं दुर्बलबिन्दुः अस्ति, पात्राणि "युक्तानि क्रीडन्ति", नायकसमूहः च यादृच्छिकरूपेण अफलाइनः अस्ति ।
ग्रीष्मकालीनचलच्चित्रदर्शनकाले मातापितरौ चलच्चित्रं सावधानीपूर्वकं चयनं कर्तुं प्रवृत्ताः भवेयुः
ग्रीष्मकालीनचलच्चित्रदर्शनस्य विषये बहवः सिनेमागृहाणि अवदन् यत् "एलियन: डेथ् शिप्" इत्यस्मिन् अनेके भयानकतत्त्वानि सन्ति, मातापितृभ्यः स्वसन्ततिभिः सह तत् द्रष्टुं न अनुशंसितम्। किं चलचित्रदर्शनार्थं किमपि विशिष्टं आयुःप्रतिबन्धः अस्ति ?केचन नाट्यकर्मचारिणः अवदन् यत् कठिनाः आवश्यकताः नास्ति, परन्तु नाट्यगृहं १८ वर्षाणाम् अधः जनान् सावधानतया द्रष्टुं स्मारयिष्यति।केचन कर्मचारी अपि अवदन् यत् यदि मातापितरः स्वसन्ततिं भिडियो द्रष्टुं नेतुम् इच्छन्ति तर्हिचलचित्रस्य समये बालकः चलच्चित्रं द्रष्टुम् इच्छति इति व्यक्तवान्, चलचित्रस्य आरम्भात् परं नाट्यगृहं धनवापसीं न स्वीकृतवान् ।
उत्तर-अमेरिकादेशे युगपत् एतत् चलच्चित्रं प्रदर्शितम्, 1999 ।अस्य मूल्याङ्कनं R अस्ति, १७ वर्षाणाम् अधः ये सन्ति तेषां प्रेक्षणार्थं मातापितरौ वा अभिभावकः वा अवश्यं भवितव्यः ।
अतः, नाबालिकानां कृते द्रष्टुं उपयुक्तं वा ?
मनोवैज्ञानिकः लियू युन् उक्तवान् यत्,बालकेषु भयानकचलच्चित्रं दृष्ट्वा प्रायः तनावः, अस्वस्थता, भयम् इत्यादयः नकारात्मकाः भावाः भवन्ति एतेषां नकारात्मकभावनानां प्रभावः तेषां मानसिकस्वास्थ्यस्य उपरि भवितुम् अर्हतितदतिरिक्तं बालकानां शरीरस्य रोगप्रतिरोधकशक्तिः अद्यापि पूर्णतया विकसिता नास्ति, दैनन्दिनजीवने भयानकचलच्चित्रं दृष्ट्वा शरीरस्य प्रतिरोधः न्यूनीभवति, रोगाः च सहजतया प्रेरयितुं शक्नुवन्ति। यदि कश्चन बालकः भयानकचलच्चित्रं दृष्ट्वा भयभीतः भवति तर्हि मातापितरौ समये एव भावनात्मकं मार्गदर्शनं आरामं च दातव्यम् ।
ग्रीष्मकालस्य अवकाशः अस्ति
कनिष्ठबालानां कृते चलचित्रदर्शनम्
मातापितृभिः चलच्चित्रं सावधानीपूर्वकं चयनं कर्तव्यम्
किं भवन्तः एतत् चलच्चित्रं द्रष्टुं गतवन्तः?