2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तुर्की-सुपरलीग्-क्रीडायाः अस्मिन् दौरे मौरिन्हो-नेतृत्वेन फेनर्बाहसे-क्लबस्य दुर्भाग्येन स्टॉप-समये सममूल्यता अभवत् । एतादृशस्य क्रीडापरिणामस्य सम्मुखे मौरिन्हो इत्यस्य कृते स्पष्टतया अस्वीकार्यम् अस्ति यः नूतने ऋतौ स्वं सिद्धं कर्तुम् इच्छति तथा च चॅम्पियनशिपं प्राप्तुं दलस्य नेतृत्वं कर्तुम् इच्छति।
अतः मौरिन्हो अपि क्रीडायाः अनन्तरं साक्षात्कारे प्रत्यक्षतया पतितः इति संवाददाता तम् अपृच्छत् यत् क्रीडायाः अन्तिमे क्षणे त्रयः अंकाः हानिः इति विषये सः किं चिन्तयति इति। मौरिन्हो प्रत्यक्षतया अवदत् यत् - "प्रतिद्वन्द्वी इव भूमौ पतित्वा समयं व्यययितुं समयः अस्ति।" अस्मिन् साक्षात्कारे प्रशंसकाः अपि किञ्चित् भ्रमिताः अभवन्, यतः अत्र मौरिन्हो प्रत्यक्षतया प्रतिद्वन्द्वस्य उपहासं कुर्वन् आसीत्, क्रीडायां समयं यावत् स्थगितवान् च आसीत् । क्रीडा सममूल्यता भवितुम् अर्हति इति दृष्ट्वा वयं समयं अपव्ययितुं आरब्धाः ।
एतत् भाषणं वस्तुतः अव्यवस्थितं, न केवलं प्रतिद्वन्द्वस्य अनादरः । एतत् मौरिन्हो इत्यस्य चरित्रम् अपि दर्शयति यत् सः हारितुं न शक्नोति किन्तु एषः केवलं लीगक्रीडा एव। मौरिन्हो तत्क्षणमेव तस्य विरुद्धं गत्वा प्रतिद्वन्द्वस्य प्रशंसकैः सह एतादृशं महत् विग्रहं कृतवान् । तया प्रशंसकाः अपि तस्य बहु अरुचिं जनयन्ति स्म, यत् इदानीं तस्य वास्तविकरूपेण कोऽपि संरचना नास्ति, तुर्की-सुपरलीग्-क्रीडायां अपि उत्तमं परिणामं प्राप्तुं दलस्य नेतृत्वं कर्तुं न शक्नोति इति चिन्तयन्ति स्म क्रीडायाः समये भूमौ पतित्वा कालपर्यन्तं स्थगितस्य प्रतिद्वन्द्विनः अपि दोषं दातव्यम् ।