समाचारं

विडियो वायरल् भवति! रेन् (पुरुषः, ३१ वर्षाणि, तैरणप्रशिक्षकः), निरुद्धः

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव तरणकुण्डे बालकैः बालिकायाः ​​आलिंगनं, क्षेपणं, उत्पीडनं च भवति इति एकः भिडियो अन्तर्जालद्वारा प्रसारितः, ततः उष्णविमर्शः अपि उत्पन्नः १८ अगस्त दिनाङ्के नण्डु-सञ्चारकर्तृभिः ज्ञातं यत् शीआन्-नगरपालिकायाः ​​जनसुरक्षाब्यूरो-संस्थायाः सूचना जारीकृता यत् एषा घटना अफवाः एव, यः व्यक्तिः भिडियो-प्रकाशनं कृतवान् सः प्रशासनिकनिरोधस्थाने स्थापितः इति

प्रासंगिकं भिडियो खण्डितं कृतम् अस्ति।

नण्डुनगरस्य एकः संवाददाता अवलोकितवान् यत् अन्तर्जालद्वारा प्रकाशितस्य भिडियोस्य सह "तरणकुण्डे एकस्मिन् उत्पीडनस्य घटनायां एकदर्जनाधिकाः पुरुषाः क्रमेण एकां स्त्रियं आलिंग्य क्षिप्तवन्तः, बालकाः अपि तथैव उदाहरणम् अनुसृत्य" इति पाठः अस्ति यः व्यक्तिः एतत् भिडियो स्थापितवान् सः दावान् अकरोत् यत्, "अपराह्णे यदा अहं कर्तव्यं करोमि स्म, तदा अहं सहसा एकदर्जनं पुरुषान् एकां बालिकां आलिंगयन्तः उन्मत्तरूपेण क्षिपन्तः च दृष्टवान्। आवृत्तिः अतीव अधिका आसीत्, घनत्वं च अतीव अधिकम् आसीत्।

कालः (१७तस्मिन् एव दिने सायं शान्क्सीप्रान्तस्य शीआन् नगरपालिकायाः ​​जनसुरक्षाब्यूरो इत्यनेन पुलिससूचनाप्रतिवेदनं जारीकृतम् यत् -

सत्यापनानन्तरं .अस्य विडियोस्य विषयवस्तु सहपाठिनां मध्ये क्रीडायाः दृश्यम् अस्ति।रेन् (पुरुषः, ३१ वर्षाणि, तरणकुण्डस्य प्रशिक्षकः)स्वस्य स्वमाध्यमलेखे ध्यानं आकर्षयितुं यातायातम् आकर्षयितुं चएकं विडियो गृहीत्वा "गुंडागर्दी" इति शीर्षकेण मिथ्यासामग्री सह प्रकाशयन्तु, "एकदर्जनाधिकाः पुरुषाः क्रमेण एकां महिलां आलिंगयन्ति, क्षिपन्ति च" इति।, व्यापकचिन्ता जनयति।

लोकसुरक्षाप्रशासनदण्डकानूनस्य प्रासंगिकप्रावधानानाम् अनुसारं ब्यूरो...रेन् प्रशासनिकनिरोधस्थाने स्थापितः अस्ति।

दक्षिणमहानगर दैनिक (nddaily), N video report

नन्दू संवाददाता मा हुई