समाचारं

जियांग्क्सी प्रान्तस्य वानियन काउण्टी, शाङ्गफाङ्ग टाउनशिपस्य पार्टीसमितेः पूर्वसचिवः ली पेक्सिया "द्विगुणं निष्कासितम्" अभवत् ।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचार सेवा, अगस्त १८.शाङ्गराओ किङ्ग्फेङ्ग वीचैट् सार्वजनिक खातेः अनुसारं शाङ्गफाङ्ग टाउनशिप, वानियन काउण्टी, शाङ्गराओ सिटी, जियांगसी प्रान्तस्य पार्टीसमितेः पूर्वसचिवः ली पेक्सिया पार्टीतः निष्कासितः अभवत् तथा च सार्वजनिककार्यालयात् बर्खास्तः अभवत् अनुशासनस्य, विधिस्य च गम्भीराः उल्लङ्घनानि।

अनुमोदनस्य अनन्तरं अनुशासननिरीक्षणनिरीक्षणनिरीक्षणार्थं वानियन् काउण्टी आयोगेन अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्कायाः ​​१४ तमे वानियन काउण्टी पार्टी समितिस्य सदस्यस्य शाङ्गफाङ्ग टाउनशिप पार्टी समितिस्य पूर्वसचिवस्य च ली पेक्सिया इत्यस्य प्रकरणसमीक्षां अन्वेषणं च आरब्धम्

अन्वेषणानन्तरं ली पेक्सिया स्वस्य आदर्शान् विश्वासान् च त्यक्तवती, स्वस्य मूलमिशनं त्यक्तवती, राजनैतिकअनुशासनस्य उल्लङ्घनं कृतवती, संगठनात्मकसमीक्षायाः प्रतिरोधं कृतवती, अष्टानां केन्द्रीयविनियमानाम् भावनायाः उल्लङ्घनं कृतवती, नियमानाम् उल्लङ्घनेन उपभोगपत्राणि स्वीकृतवती, जनसामान्यस्य कृते निजीकाराः च परिपालितवती she had a weak organizational concept, violated democratic centerism, and decided major matters personally , जाँचस्य आयोजने सति समस्यां सत्यं न व्याख्यातवती, लाभं प्राप्तुं स्वस्य अधिकारक्षेत्रे अवैधरूपेण अभियांत्रिकी परियोजनानि अनुबन्धितवती, तस्य लाभं गृहीतवती अभियांत्रिकी परियोजनानां ठेकेदारी, परियोजनानिधिविनियोगादिषु, अवैधरूपेण स्वीकृतसम्पत्तौ च अन्येषां कृते लाभं प्राप्तुं स्थितिः।

ली पेक्सिया इत्यनेन दलस्य राजनैतिक-अनुशासनस्य, केन्द्रीयसमितेः अष्ट-बिन्दु-प्रावधानस्य भावना, संगठनात्मक-अनुशासनस्य, अखण्डता-अनुशासनस्य, जन-अनुशासनस्य, आजीवन-अनुशासनस्य च उल्लङ्घनं कृतम्, येन गम्भीरः कार्य-उल्लङ्घनः अभवत्, घूसस्य शङ्का च अभवत् चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं स्थगयन्तु एतत् गम्भीरं दुष्टं च प्रभावं करोति अतः गम्भीरतापूर्वकं निबद्धव्यम्। "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमानाम्", चीनगणराज्यस्य पर्यवेक्षणकानूनस्य, लोकसेवकानां सरकारीदण्डकानूनस्य अन्येषां च प्रासंगिकप्रावधानानाम् अनुसारं वानियन् काउण्टी अनुशासननिरीक्षणस्थायिसमित्याः बैठक्या अस्य अध्ययनं कृतम् तथा चीनस्य साम्यवादीदलस्य वानियन काउण्टी स्थायीसमित्याः बैठकः, तथा च शाङ्गराओ इत्यनेन अनुमोदितः अनुशासननिरीक्षणनगरपालिकाआयोगस्य स्थायीसमितेः बैठक्यां विचारं कृत्वा चीनस्य साम्यवादीदलस्य शाङ्गराओनगरसमित्याः समक्षं प्रस्तुतम् अनुमोदनार्थं, तथा च ली पेक्सिया इत्यस्याः दलात् निष्कासनस्य निर्णयः कृतः यत् तस्याः संदिग्धानां आपराधिकविषयाणां समीक्षायै अभियोजनाय च तस्याः अवैधलाभान् जब्धं करिष्यति; कानूनानुसारं प्रवृत्ता सम्पत्तिः एकत्र स्थानान्तरिता भविष्यति।

ली पेक्सिया, महिला, हान राष्ट्रीयता, मे १९८३ तमे वर्षे जियांग्सी-प्रान्तस्य वानियन्-नगरे जन्म प्राप्नोत्, तस्याः कार्ये स्नातकोत्तरपदवी अस्ति, सा २००१ तमे वर्षे डिसेम्बरमासे कार्यं आरब्धवती, २००३ तमे वर्षे मे-मासे च चीन-देशस्य साम्यवादी-दलस्य सदस्यतां प्राप्तवती । वानियन काउण्टी महिलासङ्घः, पेइमेई नगरे, शाङ्गफाङ्ग् टाउनशिप् च कार्यं कृतवान् ।