2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्पादक: बि लुमिंग
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं अगस्तमासस्य १७ दिनाङ्के रूसीमाध्यमानां समाचारानाम् उद्धृत्य १७ दिनाङ्के २०१९.रूसदेशस्य कुर्स्क्-प्रदेशे २४ युक्रेन-सैनिकाः रूसीसैनिकानाम् समक्षं आत्मसमर्पणं कृतवन्तः । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन सामाजिकमाध्यमेषु उक्तं यत् युक्रेनदेशेन कुर्स्क् ओब्लास्ट् इत्यस्मिन् स्वस्य रक्षां सुदृढं कृत्वा रूसस्य क्षेत्रस्य विस्तारः कृतः यस्य कब्जा अस्ति।
रूस टुडे इत्यस्य १७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य सशस्त्रसेनायाः २२ तमे स्वतन्त्रस्य मशीनीकृतस्य ब्रिगेड् इत्यस्य २४ सैनिकाः कुर्स्क् ओब्लास्ट् इत्यस्य कोमारोव्का ग्रामस्य समीपे रूसीसेनायाः समक्षं आत्मसमर्पणं कृतवन्तः। सोशल मीडिया इत्यनेन समर्पितानां युक्रेनदेशस्य सैनिकानाम् परिवहनं कुर्वन् ड्रोनेन गृहीतं भिडियो प्रकाशितम्।
रूसी आपत्कालीनस्थितिमन्त्रालयस्य सूचनानीतिविभागस्य उपनिदेशकः शारोवः १७ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् विगत २४ घण्टेषु कुर्स्क ओब्लास्टस्य सीमाक्षेत्रेभ्यः ३००० तः अधिकाः जनाः सुरक्षितक्षेत्रेषु निर्गताः। सम्प्रति रूसस्य २४ क्षेत्रेषु राज्यात् निष्कासितानां प्रायः १०,००० जनानां निवासः १७२ अस्थायी आश्रयकेन्द्रेषु कृतः अस्ति ।
ज़ेलेन्स्की इत्यनेन १७ दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितं यत् युक्रेनदेशेन कुर्स्क् ओब्लास्ट् इत्यत्र स्वस्य रक्षां सुदृढं कृत्वा रूसस्य कब्जितस्य रूसीक्षेत्रस्य क्षेत्रस्य विस्तारः कृतः। सः अवदत् यत् युक्रेनदेशः रूसस्य आक्रामकक्षमतां सीमितुं युक्रेनदेशस्य दीर्घदूरपर्यन्तं युद्धक्षमतासु सुधारं कर्तुं च भागिनानां कृते नूतना सहायतां प्राप्तुं परिश्रमं कुर्वन् अस्ति।
ज़ापोरोझ्ये परमाणुविद्युत्संस्थानेन १७ दिनाङ्के सामाजिकमाध्यमेषु घोषितं यत् तस्मिन् दिने परमाणुविद्युत्संस्थानस्य बहिः कर्मचारिभिः प्रयुक्ते मार्गे युक्रेनदेशस्य ड्रोन् इत्यनेन बम्बः पातितः।
रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा १६ दिनाङ्के सामाजिकमाध्यमेषु पोस्ट् कृतवती यत्,युक्रेन-सेना कुर्स्क-क्षेत्रस्य ग्लुश्कोव्स्की-मण्डले शेम्-नद्याः उपरि सेतुः आक्रमणं कर्तुं पाश्चात्त्यनिर्मित-क्षेपणास्त्रस्य उपयोगं कृतवती ।
सीसीटीवी न्यूज इत्यस्य अनुसारं रूसस्य रक्षामन्त्रालयेन १७ दिनाङ्के उक्तं यत् रूसीसेना कुर्स्क-ओब्लास्ट्-नगरस्य अग्रपङ्क्तौ युक्रेन-सेनायाः आक्रमणं निरन्तरं प्रतिहत्य युक्रेन-देशस्य बख्रिष्टवाहनानि नष्टवती इति रूसी आपत्कालीनस्थितिमन्त्रालयस्य सूचनानीतिविभागस्य उपनिदेशकः शारोवः १७ दिनाङ्के अवदत् यत् विगत २४ घण्टेषु कुर्स्क ओब्लास्टस्य सीमाक्षेत्रात् ३००० तः अधिकाः जनाः सुरक्षितक्षेत्रेषु निर्गताः। सम्प्रति रूसस्य २४ क्षेत्रेषु राज्यात् निष्कासितानां प्रायः १०,००० जनानां निवासः १७२ अस्थायी आश्रयकेन्द्रेषु कृतः अस्ति ।
१७ तमे स्थानीयसमये रूसस्य रक्षामन्त्रालयेन तस्मिन् दिने अग्रपङ्क्तौ अधिकं अनुकूलं स्थानं स्वीकृत्य युक्रेन-सेनायाः इलेक्ट्रॉनिकयुद्ध-आधारस्थानकं, रडार-आधारस्थानकं,विमानविरोधी क्षेपणास्त्रम्प्रणाली अन्यलक्ष्याणि च, युक्रेनदेशस्य सु-२४ युद्धविमानानि बहुविधाः हेलिकॉप्टराणि च निपातितवन्तः, अनेके युक्रेनदेशस्य रॉकेट् च अवरुद्धवन्तः,विमानबम्बःतथा बहुविधाः ड्रोन्।
तस्मिन् एव दिने युक्रेन-सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन ज्ञापितं यत् तस्मिन् दिने १६:०० वादनपर्यन्तं युक्रेन-सेना अग्रपङ्क्तौ रूसी-सेनायाः सह घोरं युद्धं कुर्वती अस्ति, यत्र पोक्रोव्स्क्-क्षेत्रे सर्वाधिकं तीव्रं युद्धं जातम्
दैनिक आर्थिकसमाचारः सिन्हुआ न्यूज एजेन्सी तथा सीसीटीवी न्यूज इत्येतयोः संयोजनं करोति
दैनिक आर्थिकवार्ता