2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१७ अगस्तदिनाङ्के स्थानीयसमये भारतस्य नवीनदिल्लीनगरस्य वीथिषु सहस्राणि वैद्याः उपस्थिताः आसन् ते गतसप्ताहे कोलकातानगरे घटितस्य दुःखदघटनायाः विरोधं कृतवन्तः।
समाचारानुसारं न केवलं नवीनदिल्लीनगरे भारते सर्वत्र चिकित्सालयाः १७ दिनाङ्के हड़तालं कृतवन्तः, आपत्कालं विहाय रोगिणः स्वीकारं त्यक्तवन्तः, चिकित्साकर्मचारिणः २४ घण्टां यावत् बन्दसमारोहं कृतवन्तः।
विश्वस्य सर्वाधिकजनसंख्यायुक्ते देशे चिकित्सासेवाः लकवाग्रस्ताः भवन्ति इति कारणेन १० लक्षाधिकाः वैद्याः हड़तालं कर्तुं शक्नुवन्ति। चिकित्साविद्यालयस्य संकायः, कर्मचारी च आपत्काले प्रतिक्रियां दातुं बाध्यः इति चिकित्सालये उक्तम्।
अस्मिन् मासे ९ दिनाङ्के प्रातःकाले कोलकातानगरस्य १३८ वर्षीयायाः "आरजी कर मेडिकल कॉलेज्" इत्यस्य गोष्ठीभवने एकस्याः महिलाप्रशिक्षुवैद्यस्य शवः प्राप्तः सा अर्धनग्नः आसीत्, गम्भीराः चोटाः च आसन्।
३१ वर्षीयायाः महिलाप्रशिक्षुवैद्यस्य बलात्कारः, निर्ममदुर्व्यवहारः च कृतः, अन्ततः निर्दयतापूर्वकं मारितः इति पुलिसैः उक्तम् । तदनन्तरं पुलिसैः चिकित्सालये स्वयंसेवीपुलिसपदाधिकारी संजय रॉयः नामकं संदिग्धं गृहीतम्।
नवीनतमवार्तानुसारं पुलिस रॉयस्य प्रश्नोत्तरं कुर्वती अस्ति, मनोवैज्ञानिकमूल्यांकनस्य अपि सज्जतां कुर्वती अस्ति। पीडितायाः मातापितरौ न्यायालयेन पर्यवेक्षितं अन्वेषणं कर्तुं कलकत्ता उच्चन्यायालयं प्रति प्रस्तावितवन्तौ। कथितं यत् रॉयः प्रशिक्षितः मुक्केबाजः आसीत्, वर्षेषु अनेकैः वरिष्ठैः पुलिस-अधिकारिभिः सह तस्य निकटसम्बन्धः विकसितः आसीत् । तदतिरिक्तं अयं व्यक्तिः न्यूनातिन्यूनं ४ वारं विवाहितः अस्ति, "लेचर" इति नाम्ना प्रसिद्धः अस्ति ।
महिलाप्रशिक्षुवैद्यस्य दुःखदघटनायाः अनन्तरं कोलकातानगरे विरोधाः प्रवृत्ताः, कोलकातानगरे, सम्पूर्णे पश्चिमबङ्गदेशे च दशसहस्राणि महिलाः "टेक बैक द नाइट्" इति कार्यक्रमे भागं गृहीतवन्तः, "स्वतन्त्रतायाः, भयं विना जीवितुं स्वतन्त्रतायाः" आग्रहं कृतवन्तः
अधुना सम्पूर्णे देशे अस्य आयोजनस्य विस्तारः जातः, यत्र न केवलं महिलाः भागं गृह्णन्ति, अपितु बहवः पुरुषवैद्याः अपि उपस्थिताः सन्ति । एषा दुःखदघटना भारते वैद्यानां परिचारिकाणां च विरुद्धं पुनः हिंसां प्रज्वलितवती, यत्र रोगिभिः तेषां परिवारैः च वैद्याः ताडिताः इति सूचनाः स्त्रीपुरुषयोः व्यापकं ध्यानं आकर्षितवन्तः।
भारते कुलवैद्यसङ्ख्यायाः ३०% भागः महिलावैद्याः सन्ति, नर्सिंग्-कर्मचारिणां ८०% यावत् महिलाः सन्ति, तेषां पुरुषसहकारिणां अपेक्षया तेषां हानिः अधिका भवति
कोलकातानगरस्य मधुपर्णनन्दी नामिका महिलावैद्यः अवदत् यत् सा प्रसूतिविशेषज्ञः स्त्रीरोगविशेषज्ञः च आसीत्, परन्तु महिलावैद्यानां कृते विश्रामगृहं वा पृथक् शौचालयः वा नासीत् सा चिकित्सालये विश्रामस्य आवश्यकतायां असुरक्षिता अभवत्, तदा सा रोमाञ्चकारीं क्षणं अनुभवति स्म यदा अनेके पुरुषाः तां परितः आसन् ।
अन्यः महिलावैद्यः नम्रता मित्रा असुरक्षिता इति कारणेन रात्रौ पालिषु स्वपितरं स्वेन सह नेतुम् आग्रहं कृतवती । "यद्यपि अहं हसिष्यामि तथापि तस्य दीर्घस्य अन्धकारस्य च गलियारस्य विषये चिन्तयन् अहं बहु भीता भवति" इति मित्रा अवदत्, परन्तु सा अपि स्वीकृतवती यत् एतादृशाः महिलावैद्याः बहवः नास्ति येषां "सौभाग्यं" तस्याः इव अस्ति, सर्वथा। तस्याः पिता अपि वैद्यः अस्ति।
समाचारानुसारं भारतसर्वकारेण चिकित्सासङ्घप्रतिनिधिभिः सह सभां कृत्वा वक्तव्यं प्रकाशितम्, यत्र वैद्याः पुनः कार्ये प्रत्यागत्य जनहितं पूरयितुं आग्रहं कृतवान्। चिकित्साकर्मचारिणां रक्षणपरिहारस्य उन्नयनार्थं अनुशंसाः कर्तुं सर्वकारः समितिं स्थापयिष्यति।
तस्य प्रतिक्रियारूपेण भारतीयचिकित्सासङ्घः अपि प्रतिक्रियाम् अददात् यत् ते सर्वकारस्य प्रस्तावस्य अध्ययनं कुर्वन्ति, परन्तु मूलतः १८ दिनाङ्के स्थानीयसमये प्रातः ६ वादने समाप्तं भवितुं निश्चितं हड़तालं न रद्दं कृतवन्तः।
यद्यपि वैद्यहड़तालः न्यायं याचते स्म तथापि तया रोगिणां असुविधा अपि अभवत् । केचन जनाः सर्वं मार्गं चिकित्सालयं प्रति त्वरितम् अगच्छन्, परन्तु ते न जानन्ति स्म यत् चिकित्सालयः "व्यापारात् बहिः" अस्ति