समाचारं

आगामिसप्ताहे वैश्विकरूपेण किं द्रष्टव्यम् : अमेरिकी-समूहाः पुनः नूतन-उच्चतां प्राप्तवन्तः, फेड्-निमेषाः, पावेल्-महोदयस्य भाषणं च क्रमेण आगच्छन्ति |

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 18 अगस्त (सम्पादक शि झेंगचेंग)यथा अर्थव्यवस्थायाः कृते "मृदु-अवरोहणस्य" उष्णवायुः वालस्ट्रीट्-नगरे प्रसरति, तथैव त्रयः प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्काः सर्वे अस्मिन् वर्षे अस्मिन् सप्ताहे स्वस्य बृहत्तमं साप्ताहिकं लाभं प्रकाशितवन्तः अत्यन्तं प्रतिनिधिः एस एण्ड पी ५०० सूचकाङ्कः, अपिअन्यः २% वृद्धिः नूतनं सर्वकालिकं उच्चतमं स्तरं प्राप्स्यति

केचन निवेशकाः मन्यन्ते यत् सीपीआई, पीपीआई, खुदराविक्रयदत्तांशस्य साहाय्येन अमेरिकी-अर्थव्यवस्थायाः लचीलता तावत्पर्यन्तं स्थातुं शक्नोति यावत् फेडरल् रिजर्व् अर्थव्यवस्थायाः गले गलितानि उच्चव्याजदराणि शिथिलं न करोति सकारात्मकभावना (उष्णधनं च) अस्मिन् वर्षे सुपर बुल स्टॉक्स् मध्ये पुनः प्रवहति -NVIDIAकेवलं सप्ताहद्वये एव न्यूनतमस्थानात् २०% अधिकं पुनः उत्थापितवान्, फिलाडेल्फिया अर्धचालकसूचकाङ्कस्य उड्डयनं चालयति ।

(Nvidia दैनिक चार्टः, स्रोतः: TradingView)

तस्मिन् एव काले, २.केचन विश्लेषकाः अपि मन्यन्ते यत् अमेरिकी-अर्थव्यवस्थायाः लचीलता विपण्यस्य वर्तमान-आशावादस्य वारण्टीं न दातुं शक्नोति, अपि च ते एतस्य पुष्ट्यर्थं अधिकवित्तीय-प्रतिवेदनानि, आँकडानि च प्रतीक्षन्ते, यथा अमेरिकादेशस्य द्वितीयः बृहत्तमः खुदराविभागभण्डारःलक्ष्यmacy इत्यस्य विभागीयभण्डारःप्रतीक्षतु।

अमेरिकी अर्थव्यवस्थां प्रतिबिम्बयन्तः स्थानीयकम्पनयः अतिरिक्तं,चीनदेशस्य केचन प्रसिद्धाः अवधारणा-समूहाः अपि आगामिसप्ताहे वित्तीयप्रतिवेदनानि प्रकाशयिष्यन्तिएक्सपेङ्ग मोटर्सफुतु होल्डिंग्समङ्गलवासरे पदार्पणं करिष्यति, यः स्वस्य कारनिर्माणव्यापारस्य कृते बहु ध्यानं आकर्षितवान्, बुधवासरे स्वस्य परिणामान् प्रकटयिष्यति।नेटईजबैडुबिलिबिली, Weibo विपण्यपरीक्षां स्वीकुर्वन्तु।

यद्यपि आगामिसप्ताहे अतिमहत्त्वपूर्णं आर्थिकदत्तांशं न भविष्यति तथापि फेडरल् रिजर्वस्य उपस्थित्या पूर्णः सप्ताहः एव भविष्यति । अनेकानाम् अधिकारिणां भाषणानाम् अतिरिक्तं बुधवासरे (गुरुवासरे प्रातःकाले बीजिंगसमये)फेडः अन्तिमसमागमस्य कार्यवृत्तं प्रकाशयिष्यति, यत् पावेल् इत्यनेन स्पष्टं कृतम् यत् दरकटनं "मेजस्य उपरि" अस्ति, अस्मिन् निमेषे सूचकान् अन्वेष्टुं विपण्यं आवर्धककाचस्य उपयोगं करिष्यति ।

पावेल् स्वयं शुक्रवासरे फेडस्य जैक्सन् होल् वार्षिकसभायां अपि भागं गृह्णीयात्. यद्यपि आधिकारिकं कार्यक्रमं सर्वदा तुल्यकालिकरूपेण विलम्बेन प्रकाशितं भवति तथापि वयं पूर्वमेव जानीमः यत् सर्वाधिकं महत्त्वपूर्णं आयोजनं-पावेल् शुक्रवासरे रात्रौ २२:०० वादने बीजिंगसमये भाषणं कर्तुं मञ्चं गृह्णीयात्।

(स्रोतः : फेड कैलेण्डर)

यथा विपण्यस्य अपेक्षाः "फेड् व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करोति" इति सर्वसम्मतिं प्रति पुनः परिभ्रमन्ति, पावेल् इत्यस्य विषये विपण्यस्य अपेक्षाः अत्यन्तं मध्यमाः सन्ति यथा, बीएनपी परिबास् इत्यस्य अर्थशास्त्रज्ञाः अस्मिन् सप्ताहे एकस्मिन् शोधप्रतिवेदने अवदन् यत् "पावेल् इत्यस्य भाषणस्य प्रमुखं मुख्यविषयं एतत् स्वीकारः भविष्यति यत् महङ्गायां प्रगतिः व्याजदरे कटौतीयाः आरम्भस्य अनुमतिं दातुं पर्याप्तम् अस्ति।

शेयरबजारनिवेशकानां कृते आगामिसप्ताहे द्रष्टव्याः केचन सम्भाव्यविषयाः सन्ति।

प्रथमं क्रीडाविषयः । चीनस्य पूंजीविपण्यतः बहु ध्यानं आकर्षयन्"चीनस्य प्रथमः एएए-क्रीडा" "ब्लैक मिथ्: वूकोङ्ग्" इति वैश्विकरूपेण आगामिमङ्गलवासरे (२० अगस्त) बीजिंगसमये प्रातः १० वादने एकत्रैव प्रारम्भः भविष्यति।. यद्यपि प्रतिबन्धस्य प्रारम्भिकविमोचनस्य वैश्विकमाध्यमसमीक्षासु अधिकतया सकारात्मकसमीक्षाः दत्ताः, तथापि अन्ते "शैम्पेनं उद्घाटयितुं शक्यते वा" इति अद्यापि विश्वस्य कोटिकोटिपूर्वादेशक्रीडकानां प्रतिक्रियायाः प्रथमतरङ्गस्य उपरि निर्भरं भवति तस्मिन् एव काले, २.गेम्स्कॉम २०२४गेम्स्कॉम् अपि स्थानीयसमये मंगलवासरे उद्घाट्यते।

(स्रोतः - गेम साइंस, स्टीम)

किञ्चित्कालपूर्वं तस्य प्रचारः कृतः आसीत्मालम् अयच्छतिरोबोटCompanyServe रोबोटिक्सआगामि मंगलवासरे EnerCom Denver सम्मेलने भागं गृह्णीयात्। एनवीडिया, उबेर् च समर्थिता एषा कम्पनी कृत्रिमबुद्धिवितरणरोबोट्-विकासाय प्रसिद्धा अस्ति ।

(Serve Robotics’ delivery robots संयुक्तराज्यसंस्थायाः वीथिषु प्रचलन्ति, स्रोतः: company official website)

आगामिशुक्रवासरे अन्यः कार्यक्रमः अस्ति यस्य विषये वालस्ट्रीट्-ओमाहा-निवेशकाः निकटतया ध्यानं ददति।The carry trade Berkshire bets on - लिबर्टी मीडिया समूहः आगामिसप्ताहे वर्चुअल् शेयरधारकसभां करिष्यति, कम्पनीयाः एकमात्रं सम्पत्तिं मुक्तुं मतदानं कृतवान्सिरिउस्XM(Sirius XM इत्यस्य ८०% भागं धारयन्) स्पिन आफ् भविष्यति, तदनन्तरं Sirius XM इत्यनेन सह विलयः भविष्यति । यदि सर्वं सम्यक् भवति तर्हि अस्मिन् त्रैमासिके व्यवहारानां एषः समुच्चयः सम्पन्नः भविष्यति, तथा च सामान्यतया मार्केट् नियमितरूपेण वालस्ट्रीट् स्पर्धायाः अनुसरणं करिष्यति इति अपेक्षा अस्ति - संयुक्तं स्टॉकं प्राप्त्वा पश्यन्तु यत् कोऽपि द्रुततरं चालयितुं शक्नोति।

आगामिसप्ताहे (बीजिंगसमये) महत्त्वपूर्णवित्तीयघटनानां अवलोकनम्

सोमवासरः (१९ अगस्तः) । अमेरिकी-डेमोक्रेटिक-दलेन स्वस्य राष्ट्रिय-सम्मेलनं (२२ दिनाङ्कपर्यन्तं) आयोजितम्, फेडरल् रिजर्व्-मण्डलस्य गवर्नर् वालरः च सार्वजनिकभाषणं कृतवान्

मंगलवासरः (२० अगस्त): १. अगस्तमासे चीनस्य एकवर्षीय/पञ्चवर्षीयः एलपीआर, यूरोक्षेत्रस्य जुलैमासस्य सीपीआई, आस्ट्रेलियादेशस्य रिजर्वबैङ्केन अगस्तमासस्य मौद्रिकनीतिसमागमस्य कार्यवृत्तस्य घोषणा कृता, स्वीडिशकेन्द्रीयबैङ्केन व्याजदरनिर्णयः घोषितः, चीनदेशस्य घरेलुक्रीडा "ब्लैक् मिथ्:: वूकोङ्ग" इति आधिकारिकतया प्रारम्भः अभवत्

बुधवासरः (२१ अगस्तः) । थाईलैण्ड्-देशस्य बैंकेन व्याजदरनिर्णयस्य घोषणा कृता, इन्डोनेशिया-बैङ्केन व्याजदरनिर्णयस्य घोषणा कृता, अटलाण्टा-फेड्-सङ्घस्य अध्यक्षः बोस्टिकः भाषणं कृतवान्, फेडरल्-रिजर्व-मण्डलस्य गवर्नर्-बार्-इत्यनेन च भाषणं कृतम्

गुरुवासरः (22 अगस्त) ।फेडरल् रिजर्व् इत्यनेन स्वस्य मौद्रिकनीतिसमागमस्य कार्यवृत्तं, यूरोपीयकेन्द्रीयबैङ्केन जुलाईमासस्य मौद्रिकनीतिसमागमस्य कार्यवृत्तं, यूरोक्षेत्रस्य/जर्मनी/फ्रांस्/यूके इत्यस्य अगस्तमासस्य पीएमआई-आँकडानां, ग्लोबलस्य जैक्सनहोल् वार्षिकसभायाः उद्घाटनस्य च कार्यवृत्तं प्रकाशितम् केन्द्रीयबैङ्काः (२४ अगस्तपर्यन्तं) २.

शुक्रवासरः (२३ अगस्तः) । जापानस्य जुलैमासस्य सीपीआई, जैक्सनहोल् वार्षिकसभायां आर्थिकदृष्टिकोणस्य विषये फेडरल् रिजर्वस्य अध्यक्षस्य पावेल् इत्यस्य भाषणं, जापानस्य बैंकस्य गवर्नर् उएडा काजुओ, वित्तमन्त्री शुनिचि सुजुकी च काङ्ग्रेसस्य सुनवायीयां भागं गृहीतवन्तः

(शी झेंगचेंग, वित्तीय एसोसिएटेड प्रेस)