समाचारं

शेन्याङ्ग-नगरे १० तमे "शान्तिकप" अन्तर्राष्ट्रीययुवा-फुटबॉल-आमन्त्रण-प्रतियोगितायाः समापनम् अभवत्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, शेन्याङ्ग, १७ अगस्त (ली हू) १७ दिनाङ्के सायं शेन्याङ्गनगरे १० तमे "शान्तिकप" अन्तर्राष्ट्रीययुवाफुटबॉलआमन्त्रणप्रतियोगितायाः समाप्तिः अभवत्। विश्वस्य ६००० तः अधिकाः क्रीडकाः १० दिवसेषु ८०० तः अधिकानि रोमाञ्चकारीणि क्रीडाः कृतवन्तः ।
१७ तमे दिनाङ्के सायं शेन्याङ्गनगरे १० तमे "शान्तिकप" अन्तर्राष्ट्रीययुवाफुटबॉलआमन्त्रणप्रतियोगितायाः समाप्तिः अभवत् । फोटो ली शी द्वारा
अन्तिमेषु वर्षेषु शेन्याङ्ग-नगरे, लिओनिङ्ग-प्रान्तेन "शान्तिकप" अन्तर्राष्ट्रीययुवा-फुटबॉल-आमन्त्रण-प्रतियोगितायाः उपयोगः फुटबॉल-फुटबॉल-उद्योगस्य सुधारस्य विकासस्य च स्तरस्य निरन्तरं सुधारार्थं एकं गभीरं फुटबॉल-मूलं निर्मितवान्
शेन्याङ्ग-नगरीयक्रीडाब्यूरो-निदेशकः सोङ्ग ली इत्यनेन उक्तं यत् "शान्तिकप" अन्तर्राष्ट्रीययुवा-फुटबॉल-आमन्त्रण-प्रतियोगिता २०१५ तमे वर्षे आरम्भात् ९ वारं सफलतया आयोजिता अस्ति ।भागीदारी-दलेषु २३ देशाः, कुलम् २०,००० तः अधिकाः च सन्ति युवानः क्रीडकाः शेन्याङ्ग-नगरे एकत्रिताः भूत्वा फुटबॉल-विलास-कार्यक्रमं साझां कृतवन्तः । स्पर्धायाः परिमाणं क्रमेण विस्तारितम्, गुणवत्तायां निरन्तरं सुधारः अभवत्, प्रभावः अपि विस्तृतः विस्तृतः च अभवत् ।
"अस्मिन् स्पर्धायां प्रतिभागिनां संख्या प्रतियोगितावर्गाश्च इतिहासे सर्वाधिकाः सन्ति" इति सोङ्ग ली इत्यनेन उक्तं यत् १० तमे "शान्तिकप" मध्ये U6 तः U13 पर्यन्तं, U15 तः U17 पर्यन्तं ११ वर्गाः सन्ति, यत्र कुलम् ४०६ भागं गृह्णन्ति, येषु , अमेरिका, न्यूजीलैण्ड्, रूस, जापान इत्यादिभ्यः ११ देशेभ्यः ३२ अन्तर्राष्ट्रीयदलानि ।
१० तमे "शान्तिकप" अन्तर्राष्ट्रीययुवाफुटबॉल आमन्त्रणप्रतियोगिता १७ दिनाङ्के सायंकाले शेन्याङ्गनगरे समाप्तवती चित्रे पुरस्कारसमारोहः दृश्यते। फोटो ली शी द्वारा
प्रथमवारं "शान्तिकप"-क्रीडायां प्रवेशं प्राप्तं रूसी-डायनामो-ब्लागोवेश्चेन्स्क्-दलं अण्डर-१२-विजेतृत्वं प्राप्तवान् । कोरिया-युवा-फुटबॉल-सङ्घस्य क्रीडकाः अण्डर-१०-समूहे चॅम्पियनशिपं, उपविजेता च प्राप्तवन्तः । स्थानीयदलः शेन्याङ्ग् बिग् बॉल सेण्टर अण्डर १३ रेड टीम अण्डर १३ चॅम्पियनशिपं प्राप्तवान् । ते राष्ट्रियसीमाः लङ्घ्य कन्दुकेन सह मित्रतां कृतवन्तः "शान्तिकपः" न केवलं क्रीडकानां कौशलं वर्धयति स्म, अपितु तेषां बहुमूल्यं मैत्रीं स्मृतयः च प्राप्तुं शक्नुवन्ति स्म
प्रतियोगितायाः कालखण्डे आयोजकः सहभागिभ्यः खिलाडिभ्यः शेन्याङ्ग-सांस्कृतिकपर्यटननक्शान् अपि प्रस्तुतवान्, आयोजनस्थलस्य परितः सांस्कृतिकं रचनात्मकं च विपण्यं उद्घाटितवान्, तथा च सहभागिनां दलानाम् आमन्त्रणं कृतवान् यत् ते सुन्दरदृश्यानि द्रष्टुं, स्वादिष्टभोजनस्य स्वादनं कर्तुं, पारम्परिकचीनीसंस्कृतेः अनुभवं कर्तुं, मानवतावादी आकर्षणं च प्रदर्शयितुं शक्नुवन्ति घटनायाः । (उपरि)
प्रतिवेदन/प्रतिक्रिया