समाचारं

तस्य गृहस्य अलङ्कारः ९९ अंकाः रेटिङ्ग् कर्तुं शक्यते प्रभावः परिपूर्णः अस्ति अहं भविष्ये यदा मम गृहं भविष्यति तदा तदनुसारं परिधानं करिष्यामि।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वगृहस्य स्वामित्वं न सुकरं, गृहस्य सिद्धिरूपेण अलङ्कारं कर्तुं च अतीव दुर्लभम् । अलङ्कारः स्थिरः नास्ति, अपितु अन्येषां अनुभवस्य आधारेण, स्वस्य आवश्यकताभिः सौन्दर्यशास्त्रेण च मिलित्वा स्वस्य अद्वितीयं गृहं निर्मातुं एषः एव अलङ्कारस्य अर्थः, एषा च गृहस्य यथार्थभूमिका, भवतः परिवारं सुखी दातुं बन्दरगाहः ।

मया बहवः अलङ्काराः दृष्टाः, परन्तु यदा अहं स्वामिनः नूतनं गृहं दृष्टवान् तदा अहं तस्मै अलङ्कारार्थं ९९ अंकं दातुं शक्नोमि सम्पूर्णं स्थानं न केवलं सुन्दरं समन्वितं च अस्ति, अपितु अतीव व्यावहारिकं अतीव गृहस्थं च अस्ति । अनुभवति। आन्तरिकक्षेत्रं विशालं नास्ति, परन्तु स्वामिना तस्मिन् बहु विचारः कृतः इति द्रष्टुं शक्यते । सर्वेषु फर्निचरेषु मृदुसामग्रीः सन्ति, परन्तु अद्यापि केचन उपकरणानि सन्ति येषां योजयितुं मया अद्यापि समयः न प्राप्तः। अहं सर्वान् अवलोकयितुं न शक्नोमि, आशासे यत् एतत् भवद्भ्यः उत्तमं अलङ्कारप्रेरणा अपि आनेतुं शक्नोति! (चित्रस्रोतस्वामिना: प्रशंसकप्रस्तुतिः)

  
विशालं चित्रं पश्यन्तु

प्रवेशद्वारः

गृहे प्रवेशमात्रेण भवतः स्वतन्त्रः प्रवेशद्वारः भवति प्रवेशस्थानस्य अनुसारं श्वेतजूतानां मन्त्रिमण्डलानां द्वौ स्तरौ डिजाइनं कृतम् अस्ति, येन सामान्यतया परिवारेण धारितानि जूतानि प्रत्यक्षतया संग्रहीतुं शक्यन्ते जूता-मन्त्रिमण्डलस्य मध्ये शून्यं स्थानं भवति, यत् पुट-आदि-लघु-वस्तूनाम् संग्रहणार्थं सुलभं भवितुम् अर्हति । अधः रिक्तं स्थानं अपि अस्ति, तथा च संवेदकप्रकाशः स्थापितः अस्ति, यः रात्रौ गच्छन् स्वयमेव प्रकाशते, यत् वस्तुतः व्यावहारिकम् अस्ति जूतामन्त्रिमण्डलस्य अन्यः लघुविवरणः अस्ति, यः हन्डल-रहितः डिजाइनः अस्ति, यः अधिकं सुन्दरः सरलः च दृश्यते । तस्य पार्श्वे आयताकारः ग्रे-वर्णीयः जूता-परिवर्तन-मलः अस्ति, येन उपविश्य जूता-परिवर्तनं सुलभं भवति । द्वारस्य साक्षात् विपरीतभागे भित्तिषु लम्बमानं अलङ्कारिकं चित्रं वर्तते, येन जनानां नेत्राणि प्रविशन्ते सति प्रकाशन्ते, तत् सिद्धं सन्दर्भयोग्यं च अस्ति

  
विशालं चित्रं पश्यन्तु

भोजनालयः

प्रवेशद्वारात् भोजनकक्षक्षेत्रपर्यन्तं तस्य पार्श्वे कोऽपि उपरितनः पार्श्वफलकः नास्ति एतत् डिजाइनं भित्तिषु केचन अलङ्कारिकाः लटकनानि लम्बयितुं शक्यन्ते, येन अलङ्कारिकचित्रलम्बनात् अधिकं व्यक्तिगतं भवति, भण्डारणं च भवति .अत्र पर्याप्तं स्थानम् अस्ति। वर्गाकारः स्लेट् भोजनमेजः व्यवस्थापितः अस्ति, यः उपयुक्तं आकारं स्थानं च गृह्णाति यदि बहवः जनाः सन्ति तर्हि स्थानस्य स्थानान्तरणं अतीव सुलभम् अस्ति । उपरि स्थापितः झूमरः अतीव सुन्दरः अतीव लोकप्रियः च अस्ति, तस्य च उत्तमः दृश्यप्रभावः भवितुम् अर्हति । अहं निवासं कृत्वा एतादृशे भोजनालये भोजनं कृत्वा अहं बहु प्रसन्नः अभवम्। वर्णाः मूलतः कृष्णाः, श्वेताः, धूसराः च भवन्ति, ये अतीव स्तरिताः विशेषतया समन्विताः च भवन्ति ।

  
विशालं चित्रं पश्यन्तु

आवासीय कक्षं

वासगृहं बालकनी इत्यनेन सह सम्बद्धम् अस्ति, येन आन्तरिकक्षेत्रं विस्तारितं भवति । वामे सोफा, कॉफी टेबल च अस्ति, दक्षिणे च तुल्यकालिकरूपेण सरलः टीवी-भित्तिः अस्ति, अस्य प्रभावः लम्बित-संगमरमरस्य सदृशः अस्ति, यः सुन्दरः अस्ति । सम्पूर्णे छतौ केन्द्रीयवातानुकूलनयंत्रं स्थापितं भवति, यस्य उपयोगः अधिकसुलभः भवति, दृग्गतरूपेण च जनानां कृते अधिकं वायुमण्डलीयं भावः भवति । उपरितनपृष्ठे लम्बितछतस्य स्थापनायां रेखानां भावः वर्धयितुं कृष्णधातुरेखाः संलग्नाः भवन्ति यदा भवन्तः अन्तः गन्तुं सज्जाः भवन्ति तदा टीवीं स्थापयितुं बहु विलम्बः न भविष्यति, अपि च तस्य प्रभावः किमपि न भविष्यति ।

  
विशालं चित्रं पश्यन्तु

वासगृहस्य सोफा कॉफी टेबलक्षेत्रम्

वासगृहं "L" आकारस्य ग्रे-वस्त्रस्य सोफेन सुसज्जितम् अस्ति, यत् उपविष्टुं अतीव आरामदायकं भवति, तुल्यकालिकरूपेण दाग-प्रतिरोधी च अस्ति केनचित् नारङ्गेन सह युग्मितं, सम्पूर्णं अन्तरिक्षं सम्यक् मेलति इदं समन्वितं किन्तु एकरसं न, आकस्मिकं असमञ्जसं च न अनुभूयते। सोफायाः पृष्ठभूमिभित्तिः धातुरेखाभिः चिनोति, या प्लास्टररेखा इव दृश्यते । तस्मिन् त्रीणि सुन्दराणि चित्राणि लम्बन्ते, तानि मम अतीव रोचन्ते। मध्ये काफीमेजः मॉड्यूलरः अस्ति, एकं द्वौ परिणतुं शक्यते, द्वौ च एकत्र संग्रहीतुं शक्यते । अहं निवासं कृत्वा सोफे उपविश्य परिवारेण सह गपशपं कुर्वन् टीवीं पश्यन् अतीव प्रसन्नः अभवम्। सुन्दरं प्रभावं निर्मातुं भवतः भव्यवर्णानां किं पुनः आवश्यकता नास्ति ।

  
विशालं चित्रं पश्यन्तु

वासगृहस्य बालकनी

वासगृहस्य बालकोनीस्थस्य स्थानस्य उपयोगेन वयं बहुकार्यात्मकं दूरदर्शन-मेज-मन्त्रिमण्डलं डिजाइनं कृतवन्तः यत् आवश्यकतायां लघुशय्यारूपेण परिणतुं शक्यते, आवश्यकतायां केवलं कार्यपीठं च परिणतुं शक्यते इदं दूरदर्शनकार्यं कृत्वा निर्मितम् अस्ति, यस्य प्रभावः वसन्तसदृशः अस्ति, अस्य उपयोगः अतीव लचीलतया कर्तुं शक्यते, अन्तरिक्षस्य उत्तमः उपयोगः भवति, अस्य डिजाइनस्य भावः अपि अस्ति । भित्तिस्थाने विभाजनानि स्थापितानि सन्ति, अतः भविष्ये केचन लघुवस्तूनि स्थापयितुं शक्नुवन्ति, यत् अतीव व्यावहारिकम् अस्ति!

  
विशालं चित्रं पश्यन्तु

द्वितीयः शय्यागृहः

द्वितीयशय्यागृहस्य शय्यापार्श्वे भित्तिः नीलवर्णीयेन लेटेक्सरङ्गेन चित्रिता अस्ति तथा च कृष्णवर्णीयाः टाइटेनियमधातुरेखाः च सरलाः सुन्दराः च सन्ति, येन स्थानं अधिकं श्रेष्ठं भवति । रूढिगतरूपेण निर्मितः अलमारी साक्षात् उपरि गच्छति, अतः कोऽपि स्थानं नष्टं न भवति । शय्यागृहस्य उपरि लम्बमानं छतम् न स्थापितं, केवलं प्लास्टररेखावृत्तम् एव ।

  
विशालं चित्रं पश्यन्तु

द्वितीयः शय्यागृहः

शय्यायाः पार्श्वे एकः वासः मेजः अस्ति, यस्य उपयोगाय गृहस्य महिलायाः कृते अतीव सुलभं भवति तथा च केवलं स्थानस्य पूर्णं उपयोगः भवति समग्रप्रभावस्य सङ्गतिं कर्तुं ग्रे-पीतवर्ण-मेलन-पर्दे स्थापिताः सन्ति, अलङ्काररूपेण च कार्यं कुर्वन्ति । उपरितनपृष्ठे गोलछतदीपः स्थापितः भवति, येन पर्याप्तप्रकाशप्रकाशः प्राप्यते । तलम् काष्ठतलैः पक्कृतं भवति, यस्मिन् सिरेमिक-टाइल्-शीतलभावः नास्ति, अतः अधिकं आरामदायकं, उष्णं च भवति ।

  
विशालं चित्रं पश्यन्तु

मुख्यशय्यागृहम्

मुख्यशय्याकक्षे विशालः बे खिडकी अस्ति यस्य उपरि कुशनाः स्थापिताः सन्ति येन उपविष्टं अधिकं आरामदायकं भवति तथा च लघुसोफारूपेण उपयोक्तुं शक्यते । तत्र गुलाबी द्विगुणशय्या अस्ति, यस्मिन् निद्रां कर्तुं अतीव आरामदायकं भवति, शैली च सुन्दरी अस्ति । शय्यायाः उपरि भित्तिषु सुवर्णशाखाः लम्बयितुं अलङ्कारिकचित्रलम्बनात् अधिकं श्रेष्ठं व्यक्तिगतं च दृश्यते । शय्यायाः उभयतः भित्तिदीपाः स्थापिताः सन्ति, येन रात्रौ गौणप्रकाशः योजयितुं शक्यते, यत् मया मन्यते यत् इदं बहु उत्तमम् अस्ति। स्थापिताः पर्दाः अपि वर्ण-अवरुद्धाः सन्ति, यत् वस्तुतः सुन्दरम् अस्ति ।

  
विशालं चित्रं पश्यन्तु

पाकशाला

पाकशालायां गृहसंरचनायाः आधारेण "अहं"-आकारस्य मन्त्रिमण्डलानि सन्ति । अनुकूलितधूसर-मन्त्रिमण्डलानि, गुणवत्ता, कारीगरी च अत्यन्तं उत्तमाः सन्ति, क्वार्ट्ज-काउण्टरटॉप् च स्थापिताः सन्ति, ये विशेषतया दाग-प्रतिरोधिनो भवन्ति । पाकशालायाः स्थानं महत् नास्ति, परन्तु पर्याप्तम् अस्ति।

  
विशालं चित्रं पश्यन्तु

जीवित बालकनी

एतादृशस्य अलङ्कारस्य कृते ९९ अंकाः किमर्थं दास्यन्ति ? एषः क्षेत्रः वस्त्रशोषणार्थं बहु युक्तः नास्ति यदि स्वचालितं वस्त्रशोषणं स्थापनं भवति चेदपि तस्य उपयोगः तावत् सुलभः नास्ति, किञ्चित् प्रभावितः भविष्यति भित्तिषु हुकाः स्थापिताः सन्ति, येषां उपयोगेन केचन सफाईसाधनाः सहजतया लम्बयितुं शक्यन्ते, अतीव व्यावहारिकं भवति, स्थानं अपि अपव्ययः न भवति ।

स्वामिनः गृहस्य समग्रः प्रभावः परिपूर्णः अस्ति, परन्तु केचन विवरणाः बहु उच्चाः न सन्ति, अतः अहम् एतादृशं अलङ्कारं ९९ अंकं दातुं शक्नोमि। समग्रं वर्णमेलनं वा विन्यासः वा, समग्रं वस्तु परिपूर्णं भवति तथा च भविष्ये यदा मम गृहं भविष्यति तदा अहम् एतत् प्रभावेण अलङ्करोमि।