समाचारं

एकः वीथिः चीनदेशस्य परिभाषां करोति |.

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा रात्रौ पतति तथा लालटेनाः आगच्छन्ति, रक्तभित्तिः प्रकाशन्ते, राष्ट्रध्वजं धारयन्ति, "मम मातृभूमिः अहं च" इति गायन्ति, रात्रौ चाङ्ग'आन्-वीथिकायां सवाराः, मार्गे चाङ्ग'आन्-वीथिस्य स्थलचिह्नानि परीक्षन्ते, तथा च... राजधानीशैलीं, प्राचीनराजधानीया: आकर्षणं, तत्कालीनशैलीं च प्रशंसन्, या पर्यटकानां युवानां प्रियं जातम्।

ननु यदि कोऽपि वीथिः अस्ति यः राजधानी बीजिंग-नगरस्य सर्वोत्तमरूपेण प्रतिनिधित्वं करोति तर्हि सा "चीनदेशस्य प्रथमक्रमाङ्कस्य वीथिः" इति चाङ्ग'आन्-वीथिः एव भवितुमर्हति ।

तत्र न कोऽपि संदेहः यत् चाङ्ग'आन्-वीथिः बीजिंग-नगरे अपि च चीन-देशे अपि समयस्य ऐतिहासिकपरिवर्तनानां विकासस्य च साक्षीभूतः "खिडकी" अस्ति, तथैव चीनीय-राष्ट्रस्य महतः कायाकल्पस्य मार्गे एकः कडिः अस्ति, तस्य न्याय्यम् | लम्बता, विस्तारः, ऐतिहासिकं मूल्यं, सांस्कृतिकविरासतां, राजनैतिकमहत्त्वं च अत्यन्तं सुन्दरं दृश्यम्।

चाङ्ग'आन् स्ट्रीट् इत्यस्य रात्रौ दृश्यम्। फोटो/बीजिंग दैनिक संवाददाता वु यिबिन् इत्यस्य अद्वितीयं स्थानं

चाङ्ग'आन्-वीथिः "चीनस्य प्रथमा-वीथिः" इति कथयितुं न केवलं तस्याः दीर्घतायाः विस्तारस्य च कारणतः, अपितु तस्य अद्वितीयस्थानस्य कारणात् अपि चाङ्ग'आन्-वीथिस्य उभयतः अनेकाः राजनैतिक-लाल-भवनानि, महत्त्वपूर्णानि ऐतिहासिकभवनानि च सन्ति . एतेषां राजनैतिकप्रतीकानाम् एकः अद्वितीयः राजनैतिकप्रतिबिम्बः निर्मितः अस्ति, यथा तियानमेनद्द्वारगोपुरः, झोङ्गनान्हाई सिन्हुआद्वारः, तियानमेनचतुष्कोणः, जनानां महान् हॉलः, जननायकानां स्मारकः, अध्यक्षः माओस्मारकभवनं, चीनस्य राष्ट्रियसङ्ग्रहालयः, द... जातीयसंस्कृतेः महलः, महलसङ्ग्रहालयः, प्रदर्शनकलानां राष्ट्रियकेन्द्रं, चीनीजनानाम् द रिवोल्यूशनरी मिलिट्री म्यूजियमः, चीनसहस्राब्दीस्मारकं, बीजिंगहोटेल्, जिंग्क्सीहोटेल् इत्यादयः दलस्य कृते महतीः दूरगामी च महत्त्वस्य बहवः राष्ट्रियकार्यक्रमाः प्रजाः च अत्र गताः।