समाचारं

"ए.आइ मस्क" प्रचण्डः अस्ति: तस्य मुखस्य आकारः, स्वरः च अत्यन्तं सुसंगतः अस्ति, अपि च तस्य दक्षिण आफ्रिकादेशस्य उच्चारणम् अपि अस्ति! सामान्यजनानाम् कृते भेदं वक्तुं प्रायः असम्भवम् अस्ति यत् ८२ वर्षीयः पुरुषः स्वस्य जीवनसञ्चयस्य प्रायः ५० लक्षं युआन्-रूप्यकाणां वञ्चनं कृतवान् ।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धेः (AI) विकासेन पुनरावृत्त्या च जननात्मक एआइ अभूतपूर्ववेगेन दैनन्दिनजीवनस्य पुनः आकारं ददाति, परन्तु तस्मात् उत्पन्नाः नूतनाः घोटालाः, तस्मात् उत्पन्नाः नूतनाः दिनचर्याः च जनानां जोखिमनिवारणस्य अवगमनं ताजगीं कुर्वन्ति अस्य पृष्ठतः न केवलं उपभोक्तृणां सम्पत्तिसुरक्षा, अपितु व्यक्तिगतसुरक्षाजोखिमाः गुप्तसंकटाः च सन्ति ।

अद्यैव विदेशीयमाध्यमेन एकं नूतनं डिजिटलघोटालं उजागरितम्, घोटालाबाजाः टेस्ला-सीईओ मस्क-सदृशानां प्रसिद्धानां विडियो-निर्माणार्थं जटिल-एआइ-उपकरणानाम् उपयोगं कुर्वन्ति, तथा च एतेषां "एआइ-प्रसिद्धानां" उपयोगं कृत्वा विविध-मिथ्या-उत्पादानाम् अथवा "निवेशानां" संचालनं कुर्वन्ति निवेशः ।

एकस्मिन् विशिष्टे प्रकरणे "ए.आइ. मस्क" इत्यनेन समर्थिता तथाकथिता विदेशीयविनिमयकम्पनी ८२ वर्षीयस्य सेवानिवृत्तस्य जीवनबचतस्य ६९०,००० डॉलरात् अधिकं (प्रायः ४.९५ मिलियन युआन्) सहजतया धोखाधड़ीं कृतवती

अस्मिन् प्रकारे घोटाले प्रायः प्रथमं मस्कस्य साक्षात्कारस्य वास्तविकं विडियो अन्वेषयन्ति, ततः तस्य स्वरस्य स्थाने AI उपकरणानां उपयोगं कुर्वन्ति, तथा च मस्कस्य मुखस्य आकारं सम्पादयितुं ओष्ठसमन्वयनप्रौद्योगिक्याः उपयोगं कुर्वन्ति येन विडियो अधिकं प्रामाणिकः दृश्यते सामान्यजनानाम् कृते एतादृशः नकली-वीडियो अतीव कठिनः भवितुम् अर्हति ।

मस्कस्य अतिरिक्तं "स्टॉक् गॉड्" बफेट्, अमेजन संस्थापकः जेफ् बेजोस् च अपि प्रसिद्धाः सन्ति ये प्रायः एतादृशेषु घोटाला-वीडियोषु दृश्यन्ते ।

"ए.आइ. मस्क" प्रचण्डः अस्ति यत् जनयितुं केवलं कतिपयानि निमेषाणि भवन्ति, परन्तु कश्चन प्रायः ५० लक्षं युआन्-रूप्यकाणां वञ्चनं कृतवान् ।

अन्तिमेषु मासेषु एआइ-सञ्चालिताः सहस्राणि भिडियाः, ये "डीप्फेक्" इति नाम्ना प्रसिद्धाः, अन्तर्जालस्य प्लाविताः सन्ति ।Deloitte इत्यस्य अनुमानानुसारं AI-सञ्चालितानां “deepfake”-वीडियो/विज्ञापनानाम् कारणेन प्रतिवर्षं अरब-अरब-रूप्यकाणां धोखाधड़ी-हानिः भविष्यति इति अपेक्षा अस्ति ।

तथापि,एतेषां भिडियोनां निर्माणार्थं नगण्यं कतिपयानि डॉलररूप्यकाणि व्ययितानि, ते च निमेषेषु एव कर्तुं शक्यन्ते।एतादृशानां भिडियोनां प्रचारः सामाजिकमाध्यमेषु बहुधा भवति, यत्र फेसबुक् इत्यत्र सशुल्कविज्ञापनद्वारा अपि, तेषां सेलिब्रिटी-स्थितेः कारणात्, येन तेषां व्याप्तिः वर्धते

घोटालाबाजाः वास्तविकेन विडियोना आरभन्ते, यथा अधः वालस्ट्रीट् जर्नल् इत्यस्मात् मस्क इत्यनेन सह साक्षात्कारात्, यत्र प्रश्नकर्ता थोरोल्ड् बार्करः अस्ति, यः पत्रस्य सम्पादकः अस्ति यस्य स्वरः अपि विडियोक्लिप् मध्ये दृश्यते।

चित्रस्य स्रोतः "Wall Street Journal" इति ।

"deepfake" इति भिडियायां मस्कस्य मुखस्य गतिः ओष्ठ-समन्वयन-प्रौद्योगिक्याः उपयोगेन सम्पादितः, यत् व्यक्तिस्य वक्तुं मार्गं समायोजयति । घोटालाबाजाः स्वरक्लोनिङ्ग्-उपकरणानाम् उपयोगेन एआइ-स्वरम् अपि योजयन्ति, येन नमूनातः तेषां इष्टं ध्वनिं प्रतिलिखितुं शक्यते । अतः परिणामतः प्राप्तः भिडियो औसत-अन्तर्जाल-उपयोक्तुः कृते अत्यन्तं प्रत्ययप्रदः भवितुम् अर्हति ।

एतेन केचन जनाः वञ्चिताः अभवन् ।८२ वर्षीयः सेवानिवृत्तः स्टीव ब्यूचैम्पः एकः विशिष्टः प्रकरणः अस्ति । विदेशीयमाध्यमानां समाचारानुसारं गतवर्षस्य अन्ते ८२ वर्षीयः सेवानिवृत्तः ब्यूचैम्पः एकं भिडियोविज्ञापनं दृष्टवान् । भिडियायां मस्कः आक्रामकनिवेशस्य अवसरस्य समर्थनं करोति यत् शीघ्रं प्रतिफलं प्रतिज्ञायते, तस्य मुखस्य आकारः स्वरः च निकटतया मेलितः अस्ति ।अस्मिन् मस्कस्य प्रतिष्ठितं दक्षिण आफ्रिकादेशस्य उच्चारणं अपि समाविष्टम् अस्ति ।अत्यन्तं वास्तविकं दृश्यते। अतः ब्यूचैम्पः मैग्ना-एफएक्स इति विज्ञापनस्य पृष्ठतः विदेशीयविनिमयकम्पनीया सह सम्पर्कं कृत्वा २४८ डॉलरस्य खातं उद्घाटितवान् । कतिपयेषु सप्ताहेषु व्यापारस्य श्रृङ्खलायाः अनन्तरं ब्यूचैम्पः स्वस्य निवृत्तिलेखस्य निष्कासनं कृत्वा अन्ते ६९०,००० डॉलरात् अधिकं निवेशं कृतवान्, यत् निर्मूलितम् ।

अन्यस्य मतेटेक्सास्-नगरस्य एकः पुरुषः २०२३ तमस्य वर्षस्य फरवरी-मासे तथाकथित-यूट्यूब-"लाइव"-वीडियो-मध्ये मस्क-महोदयस्य भाषणं दृष्ट्वा ३.६ डॉलर-मूल्यं धनं हानिम् अकरोत् इति, अलाभकारी-उपभोक्तृ-वकालत-समूहस्य Better Business Bureau-इत्यस्य प्रतिवेदने उक्तम् सः अवदत् यत्, "मया बिटकॉइनं प्रेषितम्, पुनः कदापि किमपि न प्राप्तम्" इति ।

"डीपफेक्स्" इत्यस्य निरीक्षणं, पत्ताङ्गीकरणं च कर्तुं उत्तरदायी कम्पनी सेन्सिटी इत्यनेन २००० तः अधिकानि डीप्फक्स् विडियो विश्लेषितानि, ततः ज्ञातं यत् एतावता,अस्मिन् प्रकारे विडियोमध्ये कस्तूरी सर्वाधिकं सामान्यं "AI इमेज" अस्ति । विशेषतः गतवर्षस्य अन्ते यावत् "ए.आइ. मस्क" "गहननकली" घोटालानां प्रायः १/४ मध्ये प्रकटितः अस्ति । क्रिप्टोमुद्रासम्बद्धेषु “गहननकली”-वीडियोषु तस्य आवृत्तिः ९०% यावत् अपि अधिका भवति ।

अस्मिन् विषये क्रिप्टोमुद्रासमुदायस्य अध्ययनं कुर्वन्तः विशेषज्ञाः अवदन् यत् मस्कस्य विश्वे अद्वितीयः प्रशंसकवर्गः अस्ति, यत्र रूढिवादीः, संस्थापनविरोधी गुटाः, क्रिप्टोमुद्रा-उत्साहिणः च सन्तिएतेन ते डिजिटल-घोटालेबाजानां कृते अपि सम्यक् लक्ष्यं भवन्ति । अपि च, अस्मिन् समूहे प्राचीनाः अन्तर्जाल-उपयोक्तारः प्रायः जालसाधकानां लक्ष्यं भवितुं अधिकं सम्भावनाः भवन्ति, अयं समूहः क्रिप्टोमुद्रा, एआइ, मस्क इत्यादिभिः सह अतीव परिचितः अस्ति, परन्तु ते प्रायः पर्याप्तं सतर्काः न भवन्ति

मस्कस्य अतिरिक्तं "स्टॉक् गॉड्" बफेट्, अमेजन संस्थापकः जेफ् बेजोस् च अपि प्रसिद्धाः सन्ति ये प्रायः एतादृशेषु घोटाला-वीडियोषु दृश्यन्ते ।

एआइ-प्रौद्योगिकी धोखाधड़ीयाः साधनं जातम्, फेसबुक्, यूट्यूब च सर्वाधिकं प्रभावितानि क्षेत्राणि सन्ति

विदेशीयमाध्यमानां समाचारानुसारं सम्प्रति कियन्तः "गहनाः नकली"-वीडियोः ऑनलाइन-रूपेण प्रचलन्ति इति परिमाणं कर्तुं कठिनं भवति, परन्तु फेसबुकस्य विज्ञापनपुस्तकालये एतेषां घोटालानां सामान्यकीवर्ड-शब्दानां अन्वेषणेन लक्षशः विज्ञापनाः प्रकाशिताः भवितुम् अर्हन्ति, येषु Many contain "deepfake"-वीडियोः सन्ति .

यद्यपि फेसबुक् इत्यनेन स्वनीतीनां उल्लङ्घनं कुर्वन्तः बहवः भिडियाः अपसारिताः, केचन खातयः स्थगिताः च, तथापि अन्ये भिडियाः अद्यापि अन्तर्जालद्वारा प्रचलन्ति, अधिकाः च प्रतिदिनं दृश्यन्ते इति भाति। न केवलं फेसबुक्, अपितु यूट्यूब अपि एतैः नकली-वीडियोभिः परिपूर्णः अस्ति, प्रायः "live" इति टैग् इत्यस्य उपयोगं करोति । परन्तु वस्तुतः एते भिडियाः पूर्वं रिकार्ड् कृताः "deepfake" इति भिडियाः सन्ति ।

यूट्यूब-संस्थायाः विज्ञप्तौ उक्तं यत् अस्मिन् वर्षे प्रथमत्रिमासे एव१५.७ मिलियनतः अधिकाः चैनल्, ८.२ मिलियनतः अधिकाः विडियो च विलोपिताः ।अस्याः सामग्रीयाः अधिकांशं तस्य स्पैम्-विरोधी-नीतेः उल्लङ्घनस्य कारणेन निष्कासितम् ।

एतादृशानां "डीप्फक्" विज्ञापनानाम् प्रचलनेन आस्ट्रेलियादेशस्य अरबपतिः एण्ड्रयू फॉरेस्ट् इत्यनेन अपि फेसबुकस्य मूलकम्पनी मेटा इत्यस्य विज्ञापनव्यापारसञ्चालने लापरवाही इति आरोपः कृतः सः मन्यते यत् फेसबुकस्य विज्ञापनव्यापारेण "निर्दोषाः उपयोक्तारः गलतनिवेशं कर्तुं प्रेरिताः" इति । मेटा इत्यनेन उक्तं यत् सः स्वस्य मञ्चे धोखाधड़ीं ग्रहीतुं स्वचालितपरिचयप्रणालीं प्रशिक्षयति, परन्तु सुवित्तपोषिताः धोखाधडयः अन्वेषणं परिहरितुं स्वरणनीतिं परिवर्तयिष्यन्ति इति अपि उल्लेखितम्।यूट्यूब इत्यनेन उक्तं यत् तस्य नीतयः धोखाधड़ीं, डॉक्टरेड् विडियो च निषिद्धं कुर्वन्ति, अस्मिन् वर्षे मार्चमासे च निर्मातृभ्यः प्रामाणिकसामग्रीनिर्माणार्थं एआइ इत्यस्य उपयोगं कुर्वन् प्रकटयितुं आवश्यकम्।

वस्तुतः अङ्कीय-धोखाधड़ी नूतना नास्ति, परन्तु गतवर्षे एआइ-उपकरणानाम् मुक्तस्रोतात् आरभ्य "गहननकली"-वीडियानां नूतना तरङ्गः विस्फोटितः अस्ति ।

अस्मिन् वर्षे प्रारम्भे .अमेरिकी संघीयव्यापारआयोगः (FTC) FBI च एआइ-सञ्चालितः साइबर-अपराधः, गहन-धोखाधड़ी च वर्धमानः इति चेतवति ।एफबीआय-संस्थायाः कथनमस्ति यत्, "अपराधिनः एआइ-इत्यस्य उपयोगं कुर्वन्ति यत् ते साइबर-आक्रमणानि अन्ये च आपराधिक-क्रियाकलापाः अधिकं प्रभाविणः, कठिनतया च ज्ञातुं शक्नुवन्ति ।

"गहन नकली" भिडियो परिपूर्णाः न सन्ति, तथा च केषुचित् भिडियोषु अपि "AI Musk" इत्यस्य मुखस्य आकारः न मेलति, परन्तु केचन विशेषज्ञाः वदन्ति यत् केषाञ्चन घोटालाबाजानां लक्ष्यसमूहानां कृते तेषां निर्मिताः भिडियो पर्याप्तं रोचकाः इव दृश्यन्ते, तथा च सर्वदा सुधारं कुर्वन्।

तदतिरिक्तं केचन घोटालाः प्रायः नकली कृत्रिमबुद्धिसॉफ्टवेयरस्य प्रचारं कुर्वन्ति, तेषां निवेशस्य महत्त्वपूर्णं प्रतिफलं प्राप्तुं शक्यते इति दावान् कुर्वन्ति । घोटालाबाजाः एतस्य उपयोगं लक्ष्यदर्शकान् प्रारम्भे अल्पं धनं (प्रायः $२५०) निवेशयितुं प्रलोभयितुं कुर्वन्ति । ततः घोटालाबाजः निरन्तरं दावान् करोति यत् निवेशस्य मूल्यं वर्धते, प्रायः जनाः शनैः शनैः अधिकं धनं निवेशयितुं प्रलोभ्यन्ते ।

स्वस्य जीवनसञ्चयात् घोटालेन बहिः कृतवान्ब्यूचम्प"अस्मिन् क्षणे अहं सर्वान् आलोचनान् उपहासान् च मम गुल्लिबिलिटी इत्यस्य दण्डरूपेण स्वीकुर्वितुं इच्छुकः अस्मि" इति सः बेटर बिजनेस ब्यूरो इत्यस्मै दत्तस्य प्रतिवेदने अवदत्।

सः अवदत् यत् सः जीवनयापनार्थं लघुतरं निवृत्तिलेखं पेन्शनं च अवलम्बते यत् घोटालेबाजानां कृते न प्रकटितं भवति, तस्य बचतस्य उपयोगेन विश्वयात्रायै योजना कृता इति।ब्यूचम्पस्थानीयपुलिसं प्रति प्रतिवेदनं कृतम् अस्ति, परन्तु प्रकरणं शनैः शनैः प्रगच्छति। “सर्वस्य धोखाधड़ीप्रकरणानाम् कारणेन मम प्रकरणं पङ्क्तौ स्थापितं” इति सः अवदत् ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया