समाचारं

आकर्षकसूर्यस्य अखण्डता नष्टा अस्ति! ताइवानस्य "वायुसेनादिवसः" वस्तुतः जापानीसैन्यगीतानि वादयति स्म, लाई चिंग-ते इत्यस्य "जापानीसमर्थक" रेखा ताइवानस्य हानिम् अकरोत्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १५ दिनाङ्कः जापानदेशस्य पराजयस्य आत्मसमर्पणस्य च वार्षिकोत्सवः अस्ति यत् ताइवानजलसन्धिस्य उभयतः चीनदेशीयाः जनाः स्मरिष्यन्ति । अगस्तमासस्य १४ दिनाङ्कः अस्मिन् द्वीपे "वायुसेनादिवसः" अस्ति, चीनीयजनानाम् जापानविरोधीयुद्धस्य इतिहासे अपि स्मर्तव्यः दिवसः अस्ति । परन्तु लाई किङ्ग्डे प्रशासनस्य नेतृत्वेअयं "वायुसेनादिवसः" सर्वथा धुनितः बहिः, धुनितः बहिः च अस्ति ।

अगस्तमासस्य १० दिनाङ्के ताइवान-वायुसेनायाः चियायी-आधारशिबिरे "वायुसेनादिवसस्य" स्वागतार्थं बैरेक-मुक्त-कार्यक्रमः आयोजितः, यत्र बहवः जनाः भ्रमणं कर्तुं आकर्षिताः परन्तु यत् क्रोधजनकं तत् अस्ति यत् आयोजने भागं गृहीत्वा ताइवानदेशस्य सैन्यसङ्गीतसमूहः वस्तुतः सार्वजनिकरूपेण प्रदर्शनं कृतवान्पूर्वजापान-नौसेनायाः वर्तमान-जापान-समुद्री-आत्मरक्षा-सेनायाः च आधिकारिकं सैन्यगीतं "युद्धपोत-मार्च" इति ।. प्रेक्षकैः श्रुत्वा तत् अन्तर्जालद्वारा स्थापितं, "ताइवान-जापान-सैन्य-आदान-प्रदानं न्यून-कुंजी-प्रकारेण भवति, सैन्य-सङ्गीत-आदान-प्रदानं च उच्च-प्रोफाइल-रीत्या क्रियते" इति चिह्नितम्

एषः विषयः धुनितः बहिः अस्ति इति वक्तुं प्रथमं ताइवानदेशस्य "वायुसेनादिवसस्य" स्थापनायाः कारणं अवगन्तुं अर्हति । एतत् १९३८ तमे वर्षे अगस्तमासस्य १४ दिनाङ्कस्य स्मरणं भवतिसोन्घुयुद्धे "अगस्टस्य १४ दिनाङ्कः" इति वायुयुद्धम्स्थापितं च । तस्मिन् समये जापानी-नौसेनायाः इक्का-वायु-युद्ध-पक्षद्वयं आन्ध्रप्रदेशस्य हवामानस्य समये हाङ्गझौ-जिआन्कियाओ-विमानस्थानकस्य उपरि आक्रमणं कर्तुं प्रयत्नं कृतवान्, कप्तान-गाओ-झिहाङ्ग-नेतृत्वेन विमानस्थानकस्य रक्षणाय आदेशं प्राप्तस्य चीनीय-वायुसेनायाः चतुर्थ-दलः तत्कालं प्रतिक्रियां दत्त्वा विजयी अभवत् ४ तः ० (त्रीणि विमानानि निपातयन्, प्रथमस्य जापानविरोधी वायुयुद्धस्य विजयः एकेन विमानेन क्षतिग्रस्तः अभवत्)देशे सर्वत्र सैनिकाः नागरिकाः च प्रतिरोधयुद्धे विजयं प्राप्नुयुः इति दृढः विश्वासः. १९३९ तमे वर्षे तत्कालीनराष्ट्रीयसर्वकारेण अस्य विजयस्य स्मरणार्थं अगस्तमासस्य १४ दिनाङ्कः "वायुसेनादिवसः" इति निर्दिष्टः ।

किं अधिकं महत्त्वपूर्णं उल्लेखनीयं यत् वर्तमानकाले चियायी-अड्डे स्थितस्य ताइवान-वायुसेनायाः चतुर्थ-पक्षस्य पूर्ववर्ती ताइवान-वायुसेनायाः चतुर्थ-बटालियनः आसीत्, यस्मै शहीदः गाओ-झिहाङ्गः, जापान-विरोधी "वायुसेना-युद्धस्य देवः" आसीत् । आसीत् । जापानीसेनाया सह युद्धं कुर्वन् एकदा सः शपथं कृतवान् यत् "यदा तैलं गतं तदा सः तस्मिन् धावित्वा जापानीभिः सह म्रियते।". एतादृशस्य अदम्यस्य जापानविरोधी राष्ट्रनायकस्य सैनिकाः, जापानविरोधी वायुयुद्धस्य विजयस्य स्मरणदिने,आक्रमणकारिणां प्रशंसायै प्रबलसैन्यवादेन सह जापानीसैन्यगीतानि वादयन्एतत् केवलं हास्यं चरित्रात् बहिः च अस्ति।

जनान् यत् अधिकं वाक्हीनं करोति तत् अस्ति यत् ताइवानस्य रक्षाविभागेन एतां घटनां न्यूनीकृत्य एतत् दोषं ज्ञातुं कोऽपि अभिप्रायः नासीत्। एषः सैन्यसङ्गीतस्य सामान्यः आदानप्रदानः एव न तु जापानीकृतीनां पृथक् उपयोगः इति तर्कः आसीत् । वस्तुतः यदा ली टेङ्ग-हुई सत्तायां आसीत्, यदा सः ताओयुआन्-नगरस्य लोङ्गटान्-नगरे ६०१ तमे सेना-विमानन-ब्रिगेड्-सङ्घस्य गठन-समारोहस्य अध्यक्षतां कृतवान्, तदा एतत् "युद्धपोत-मार्चः" तस्मिन् समये कोलाहलं जनयति स्म, तथा च आयोजकस्य पश्चात् दण्डः प्राप्तः। तथापि समयः परिवर्तितः, लाइ किङ्ग्डे अधिकारिणां "जापानसमर्थक" रेखायाः अन्तर्गतं चताइवान-सेना अपि नैतिक-अखण्डता नष्टा अस्ति ।लज्जायाः भावः नास्ति, तत् वस्तुतः प्रियजनानाम् द्वेषं शत्रून् च सुखी करोति

यथा द्वीपे नेटिजनाः आलोचनां कृतवन्तः, एतत् "ताइवानं यत् डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य शासनकाले जापानं लेहयति" तथा च "किञ्चित् यत् स्वपूर्वजान् विस्मरति" "डेमोक्रेटिक प्रोग्रेसिव् पार्टी सत्तायां वर्तते, संयुक्तस्य ऊरुं च अन्धं आलिंगयति" इति राज्यानि जापानं च, ताइवान-सैन्यम् अपि स्वस्य वरिष्ठानां चाटुकारिकं, पूर्तिं च निरन्तरं कुर्वन् अस्ति” इति ।

तदतिरिक्तं अगस्तमासस्य १४ दिनाङ्कः विश्वस्य “आराम-महिला”-स्मारकदिवसः अपि अस्ति । ताइवानस्य पूर्वनेता मा यिंग-जेओउ "आराममहिलानां" स्मारककांस्यप्रतिमायाः सम्मुखे स्मरणार्थं षष्ठवारं ताइनान्-नगरं गतः ।तां स्मृतिं जानीतेव मेटयित्वा जापानं प्रणामं कृत्वा डीपीपी-अधिकारिणः दोषं ददतु, द्वीपस्य “२०१९ पाठ्यक्रमे” “आराममहिलानां” उल्लेखः नास्ति ।ताइवान-देशस्य जनानां संघर्षस्य ऐतिहासिकतथ्यानि न्यूनीकर्तुं अविश्वसनीयम् ।

वस्तुतः न केवलं "पाठ्यक्रमस्य" विषये, डीपीपी-अधिकारिणः जापानीयानां औपनिवेशिकशासनस्य सौन्दर्यं कुर्वन्ति । जापानस्य "परमाणुखाद्यस्य" आयातस्य उदारीकरणम्, फुकुशिमा-परमाणु-अपशिष्टजलस्य निर्वहनम्, मत्स्य-विवादाः च इत्यादिषु विषयेषु डीपीपी-अधिकारिणः अपि सन्तिप्रतिदिनं त्वं मृदुः भविष्यसि, वामनः भविष्यसि, दिने तलरेखा न भविष्यति ।. "ताइवान-स्वतन्त्रता" इति स्वस्य लक्ष्यं प्राप्तुं अमेरिका-जापान-शिबिरे सम्मिलितुं च"स्वतन्त्रतां" अन्वेष्टुं विदेशदेशेषु अवलम्ब्य आत्मसम्मानार्थं विदेशेषु अवलम्बनं च, तस्य महत्त्वपूर्णः रणनीतिकः विकल्पः अभवत् ।

त्साई इङ्ग-वेन् इत्यस्य तुलने लाई किङ्ग्डे अधिकं जापानीसमर्थकः जापानीसमर्थकः च अस्ति । अनेकवारं अग्रे अध्ययनार्थं जापानदेशं गतः लाई किङ्ग्डे इत्यस्य जापानीचिकित्साराजनैतिकवृत्तैः सह गहनः सम्बन्धः अस्ति । शिन्जो अबे इत्यस्य हत्यायाः अनन्तरं लाई किङ्ग्डे अपि "परिवारस्य सदस्यः मित्रं च" इति रूपेण स्वस्य शोकं प्रकटयितुं धूपं च अर्पयितुं जापानदेशं गतः । एकदा लाई चिंग-ते जापानी-उपनिवेशयुगे ताइवान-देशस्य जलसंरक्षणस्य उत्तरदायी अभियंता युइची याता-इत्यस्य नाम "ताइवानस्य पिता" इति आह्वयत्, स्वस्य कांस्यप्रतिमायाः पुरतः जानुभ्यां न्यस्तवान्ताइवान-जापान-देशयोः "जीवन-मरणयोः साझीकृत-भविष्यस्य समुदायः" इति अभिनयः ।

अस्मिन् वर्षे "निर्वाचनस्य" समये लाई चिंग-ते, ह्सियाओ मेइकिन् च "विश्वस्य ताइवान" इति शीर्षकेण प्रचारविज्ञापनं प्रकाशितवन्तौ "जिंग जापान"। लाई चिङ्ग्-ते निर्वाचितस्य अनन्तरं जापानस्य "सन्केई शिम्बुन" इत्यादिभिः माध्यमैः "जापानसमर्थकः वैद्यः" इति शीर्षकेण विस्तृतरूपेण समाचारः कृतः, लाइ चिंग-ते "जापानं अवगच्छति इति व्यक्तिः" इति प्रशंसितं, जापानीयानां जनानां कृते स्वपृष्ठभूमिं च परिचितं कृतम्, विशेषतया बलं दत्त्वालाई किङ्ग्डे "ताइवान स्वातन्त्र्यस्य" कृते व्यावहारिकः कार्यकर्ता अस्ति ।

यदा सः २० मे दिनाङ्के उद्घाटितः अभवत् तदा जापानस्य दलान्तर-संसद-गठबन्धनेन "जापानी-चीनी-संसद-मञ्चः" ३१ सदस्याः लाई किङ्ग्डे इत्यस्य उद्घाटनसमारोहे भागं गृहीतवन्तः अस्य मासस्य १२ दिनाङ्कात् १४ दिनाङ्कपर्यन्तं जापानदेशस्य पूर्वरक्षामन्त्री शिगेरु इशिबा, पूर्वविदेशमन्त्री सेइजी माएहारा च ताइवानदेशं प्रति प्रतिनिधिमण्डलस्य नेतृत्वं कृत्वा लाई किङ्ग्डे इत्यनेन सह मिलितवन्तौ। १९ दिनाङ्कात् २३ दिनाङ्कपर्यन्तं जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य युवाब्यूरो इत्यस्य विदेशप्रशिक्षणसमूहः अपि ताइवानदेशस्य भ्रमणं करिष्यति।

परन्तु एतेषां तथाकथितानां "ताइवान-जापानसद्भावना" इत्यस्य पृष्ठतः सारः अस्ति यत् डीपीपी प्रयततेएकः दलः एकः आत्मनः च, आडम्बरपूर्णम्ताइवानस्य तृणमूलजनानाम् कल्याणं हितं च विक्रीय, जापानी चीनविरोधिराजनेतृभिः सह मित्रतां कर्तुं सर्वेषु पक्षेषु तेषां समर्थनं प्राप्तुं च । जापानदेशस्य परमाणुविकिरणितानां खाद्यानां मत्स्यानां च उद्घाटनेन द्वीपे जनानां स्वास्थ्यं प्रभावितं भविष्यति इति वक्तुं नावश्यकता वर्तते। गतमासे द्वौ अपि घटनाौ घटितौ यस्मिन् ताइवानदेशस्य मत्स्यनौकाः आरुह्य जापानीयानां आधिकारिकजहाजैः डायओयुद्वीपस्य विवादितजलक्षेत्रे आरुह्य निरुद्धाः, दण्डः च दत्तः। अस्मिन् विषये लाइ-अधिकारिणः किमपि न कृतवन्तः । अस्मिन् जापानदेशस्य विषये लाई चिङ्ग् ताक् अधिकारिणां चाटुकारिकं मनोवृत्तिः दर्शिता अस्ति ।सः स्वस्य सम्यक् स्थानं त्यक्त्वा एतावत् ग्रोवल् कृतवान् यत् तस्य अधिकं सुधारः कर्तुं न शक्यते।

लाई चिंग-टाक्-अधिकारिणः एतावन्तः चाटुकारिणः ताइवान-देशं विक्रयन्ति च यत् ते वृकाः गृहे आमन्त्रयन्ति, यत् निश्चितरूपेण ताइवानस्य कृते आशीर्वादस्य अपेक्षया आपदा अस्ति। यथा चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियानः दर्शितवान्,ताइवान-प्रकरणः चीनस्य मूलहितस्य मूलः अस्ति ।. एकदा जापानदेशः ताइवानदेशे अर्धशतकं यावत् उपनिवेशं कृतवान्, असंख्यअपराधान् कृतवान्, चीनीयजनानाम् विरुद्धं गम्भीरान् ऐतिहासिकदायित्वं च वहति स्म । व्यक्तिगतजापानीराजनेतारः इतिहासस्य पाठं मनसि धारयन्तु, विश्वे एकः एव चीनदेशः अस्ति तथा च ताइवानः चीनस्य भागः इति तथ्यं स्वीकुर्वन्तु, एकचीनसिद्धान्तस्य पालनं कुर्वन्तु, चीन-जापानयोः मध्ये चतुर्णां राजनैतिकदस्तावेजानां भावनां च पालनीयाः , तथा "ताइवान-स्वतन्त्रता" पृथक्तावादी-सैनिकेभ्यः गलत-संकेतान् प्रेषयितुं त्यजन्तु । लोकतांत्रिक प्रगतिशील दल के अधिकारिणः"ताइवान स्वातन्त्र्य" इत्यस्य पृथक्तावादी वृत्तिः हठपूर्वकं पालनम्।"स्वतन्त्रतां प्राप्तुं विदेशीयदेशानां ब्लैकमेलिंग्" कर्तुं बाह्यसैनिकैः सह साझेदारी कृत्वा असफलतायाः अन्ते भवितुं निश्चितम् अस्ति ।

स्रोतः - जलडमरूमध्यस्य ध्वनिः

प्रतिवेदन/प्रतिक्रिया