प्रशंसकः झेण्डोङ्गः सूर्य यिंगशा च तां कारागारं पातयन्ति! "जून झेङ्गपिङ्ग्": इतिहासस्य अलार्मघण्टा ध्वनितवती अस्ति
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १४ दिनाङ्के राष्ट्रियटेबलटेनिस्क्रीडकौ फैन् झेण्डोङ्ग्, सन यिङ्ग्शा च जापानीयानां टेबलटेनिस्क्रीडकौ हिना हायाता इत्यस्याः पराजयं कृतवन्तौ ।
कथ्यते यत् हिना हयाता ओलम्पिकक्रीडायां भागं गृहीत्वा गृहं प्रत्यागत्य साक्षात्कारे अवदत् यत्,अहं जापानदेशस्य चिरान् टेशो शान्तिकैकान् इति स्थलं गन्तुम् इच्छामि।
जनसूचनानुसारं जापानदेशस्य फुकुओकाप्रान्तस्य किताक्युशुनगरे २००० तमे वर्षे जुलैमासस्य ७ दिनाङ्के जन्म प्राप्य हिना हायाता जापानीया महिला टेबलटेनिस्क्रीडिका अस्ति । पेरिस् ओलम्पिकक्रीडायां महिलानां टेबलटेनिस् एकलस्पर्धायां हिना हयाता कांस्यपदकं, महिलानां टेबलटेनिसदलस्य रजतपदकं च प्राप्तवती ।
जापानदेशः विश्वविरासतां प्राप्तुं बहुवारं आवेदनं कर्तुम् इच्छति स्म
"चिरन विशेषाक्रमणशान्तिभवने" किं निगूढम् अस्ति ?
सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वप्रतिवेदनानुसारं जापानदेशस्य मिनामिक्युशुनगरे स्थितेन "चिरन विशेषाक्रमणशान्तिभवने" "कामिकाजे" विशेषाक्रमणसदस्यानां प्रायः १४,००० अवशेषाः एकत्रिताः सन्ति जापानदेशः एतेषां सामग्रीनां कृते "विश्वम्" आवेदनं कर्तुम् इच्छति "जेड ब्रॉकन्" तथा "लोयल्टी टू द लॉर्ड" इति शब्दैः परिपूर्णाः सन्ति ।
२०१४ तमस्य वर्षस्य जूनमासस्य आरम्भे एव यूनेस्को-संस्थायाः जापान-घरेलुसमित्या सूचितं यत् - "'चिरान् - चिरान-तेत्सुओ-विरासतस्य पत्राणि' (यूनेस्को-विश्वविरासत-अनुप्रयोग-परियोजना) केवलं जापानी-दृष्ट्या एव व्याख्याता, तथैव भविष्यति इति आशास्ति विश्वे तस्य महत्त्वं व्याख्यातुं विविधदृष्ट्या व्याख्यातवान्” इति (द्वितीयविश्वयुद्धकाले जापानस्य बृहत्तमः कमाण्डो-आधारः आसीत्) ।
जापानी द्वितीय विश्वयुद्ध "Kamikaze" आत्महत्या नोट (दत्तांश मानचित्र)
"कामिकाजे" इति विशेषाक्रमणबलं यस्य कृते "एकः व्यक्तिः, एकं विमानं, एकः बम्बः" इति आवश्यकतानुसारं पराजयस्य स्थितिं पुनः स्थापयितुं प्रशान्तयुद्धस्य अन्ते जापानदेशः अमेरिकनजहाजादिषु जहाजेषु आत्मघाती आक्रमणं कृतवान् एकं पोतम्" इति । एतेषां आत्मघातीसैनिकानाम् विचारः अस्ति यत् मित्रराष्ट्रानां महत्त्वपूर्णानां सामरिकलक्ष्याणां वधार्थं "मानवमांसनिर्देशितबम्बस्य" उपयोगः करणीयः । अवश्यं "मार्गदर्शनस्य" सफलतायाः अनन्तरं चालकः एकत्र म्रियते।
१९४५ तमे वर्षे मे-मासस्य ४ दिनाङ्के जापानदेशस्य समीपे र्युक्युद्वीपस्य युद्धकाले एतत् आत्मघाती विमानं विमानवाहकस्य समीपे समुद्रे दुर्घटितम् । तदनन्तरं अन्यत् जापानीविमानं विमानवाहकस्य स्थले सफलतया आघातं कृत्वा महतीं क्षतिं कृतवती ।
अस्य आवेदनस्य प्रतिक्रियारूपेण तत्कालीनः चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता हुआ चुन्यङ्गः नियमितरूपेण पत्रकारसम्मेलने अवदत् यत्,विश्वविरासतां कृते तथाकथितस्य "कामिकाजे" अनुप्रयोगस्य उद्देश्यं जापानस्य सैन्यवादी आक्रामकतायाः इतिहासस्य सौन्दर्यं कर्तुं वर्तते तस्य सारः विश्वस्य फासिस्टविरोधीयुद्धस्य परिणामान् युद्धोत्तरस्य अन्तर्राष्ट्रीयव्यवस्थां च चुनौतीं दातुं वर्तते। एतत् यूनेस्को-संस्थायाः विश्वशान्तिरक्षणस्य उद्देश्यस्य विरुद्धं भवति, अन्तर्राष्ट्रीयसमुदायेन अवश्यमेव तस्य दृढतया निन्दा भविष्यति, दृढतया च विरोधः भविष्यति |.
अगस्तमासस्य १४ दिनाङ्के "जून झेङ्गपिङ्ग्" इत्यनेन एकः लेखः प्रकाशितः यत् "कामिकाजे" इति जापानीसैन्यवादस्य उन्मादस्य मूर्तरूपः इति सर्वविदितं यत् एतादृशे हॉलमध्ये कः इतिहासः "पुनः जीवितुं" शक्यते?"शान्तिं" "कामिकाजे" इत्यनेन सह सम्बद्धं करणं केवलं महत् विनोदः एव, तथा च एतत् दर्शयति यत् जापानस्य दक्षिणपक्षीयसैनिकाः अद्यापि इतिहासस्य छेदनं आक्रामकतायाः सौन्दर्यं च न त्यक्तवन्तः।
अद्य जापानदेशस्य पराजयस्य, आत्मसमर्पणस्य च ७९ वर्षाणि पूर्णानि सन्ति
अद्य ७९ वर्षपूर्वं जापानदेशस्य सम्राट् हिरोहितो "युद्धसमाप्ति-आज्ञापत्रस्य" प्रसारणरूपेण विश्वस्य समक्षं निःशर्त-समर्पणस्य घोषणां कृतवान् ।
एतस्मिन् समये चीनदेशस्य जापानी-आक्रामकतायाः प्रतिरोध-युद्धस्य विजयः समाप्तः । १४ वर्षाणां रक्तरंजितयुद्धानां अनन्तरं सहस्राणि क्रान्तिकारीशहीदाः स्वमांस-रक्तेन पराक्रमी चीनदेशस्य समर्थनं कृतवन्तः । अद्य पर्वताः, नद्यः च सुरक्षिताः सन्ति, देशः शान्तः अस्ति, जनाः सुरक्षिताः सन्ति, अस्माभिः चीनस्य समृद्धयुगे रक्षणार्थं अस्माकं युवावस्थायाः उपयोगः कर्तव्यः।
चीन युवा दैनिक (ID: zqbcyol संकलित झांग Xiaosong) व्यापक: चीन समाचार संजाल, चीनस्य आवाज, चीन युवा दैनिक ग्राहक।
(स्रोतः चीनयुवा दैनिकस्य आधिकारिकं वीचैट् खातेः)