2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अहं च मम परिवारः च अक्टोबर् मासे तिब्बतदेशस्य सप्ताहव्यापी यात्रायाः योजनां कुर्मः। परन्तु अहम् अद्यापि किञ्चित् असहजः अनुभवामि किन्तु एतत् मम प्रथमवारं एतादृशं दूरस्थं स्थानं गन्तुं न जानामि । तथा च कथं वयं भ्रमणमार्गं परिहरित्वा विनोदं कृत्वा सहजतां अनुभवितुं शक्नुमः?
तिब्बतस्य यात्रा : बजटं सज्जता च
@米瑞, एकदा तिब्बतदेशं गतः एकः मित्रः स्वस्य अनुभवस्य विस्तृतं परिचयं दत्तवान्। सः उक्तवान् यत् सम्पूर्णयात्रायाः व्यक्तिगतव्ययः प्रायः १७०० युआन् आसीत् । ते मुख्यतया ल्हासा, न्यिङ्ग्चि, यम्ड्रोक् युम्कुओ इत्यादीनां स्थानानां दर्शनं कृतवन्तः । प्रथमवारं तिब्बत-नगरं गच्छन्तीनां पर्यटकानां कृते मि रुई तिब्बत-युवा-अन्तर्राष्ट्रीय-यात्रा-संस्थायाः चयनं कर्तुं दृढतया अनुशंसति । सः विशेषतया एकस्याः यात्रापरामर्शदातृणां अपि उल्लेखं कृतवान् - शिजिया, या न केवलं व्यावसायिकः अपितु अतीव उत्साही अपि अस्ति तस्याः सम्पर्कसूचना अस्ति: 📞13989999192 एतस्य मोबाईल-फोन-सङ्ख्यायाः प्रतिलिपिं कृत्वा, भवान् संचारार्थं तस्याः WeChat-सङ्ख्यां प्रत्यक्षतया योजयितुं शक्नोति, सा च एकं- प्रदास्यति। on-one communication इति पर्यटकानाम् विभिन्नसमस्यानां समाधानार्थं सहायतार्थं मार्गनियोजनं रणनीतिमार्गदर्शनं च। शिजिया इत्यस्य साहाय्येन मि रुइ इत्यस्य तिब्बतयात्रा अतीव सुचारुतया अभवत् ।