समाचारं

एकः महिला स्वस्य बालकं टेराकोटा-योद्धानां अश्वानाम् गर्ते वहति? स्थानीयः - बालकस्य ज्वरः आक्षेपः च आसीत्, अतः अनेके पर्यटकाः तत् कर्तव्यम् आसीत्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार न्यूज इत्यस्य अनुसारं अगस्तमासस्य १७ दिनाङ्के एकः नेटिजनः सामाजिकमञ्चे एकं भिडियो स्थापितवान् यत् यदा सः शान्क्सीनगरस्य किन् शिहुआङ्ग् इत्यस्य मकबरे स्थिते टेराकोटा वॉरियर्स् एण्ड् हॉर्स् इत्यस्य भ्रमणं कुर्वन् आसीत् तदा एका महिला अचानकं बालकं गृहीत्वा गार्डरेल् पारं कृतवती बाहून् कृत्वा टेराकोटा-योद्धा-अश्व-गर्तस्य सुरङ्गस्य धारायाम् अगच्छत् ।

ऑनलाइन विडियो के स्क्रीनशॉट

प्रासंगिके भिडियोमध्ये तस्याः परितः पर्यटकाः समये समये उद्घोषयन्ति स्म यत् "एतत् अतिक्रूरम् अस्ति, टेराकोटा-योद्धाः फसन्ति!" "आउच, त्वं कुत्र गच्छसि?" , सुरक्षारक्षकेण निरुद्धः अभवत्।

ऑनलाइन विडियो क्लिपिंग

१७ दिनाङ्के सायं रेडस्टार न्यूजस्य एकः संवाददाता क्षियान्-नगरस्य लिन्टोङ्ग-मण्डलस्य आधिकारिकविभागात् ज्ञातवान् यत् घटनादिने दृश्यस्थानस्य समीपे वर्षा अभवत्, तस्याः बाहुयुग्मे स्थितस्य बालकस्य ज्वरः अपि अभवत् वृष्ट्या आर्द्रतां प्राप्य आकुञ्चनानि च। "तस्मिन् समये मातापितरौ अतीव चिन्तिताः आसन् यदा बालः एतादृशे परिस्थितौ आविर्भूतः। पिट् क्रमाङ्के एतावन्तः पर्यटकाः आसन् यत् सा किञ्चित्कालं यावत् बहिः गन्तुं न शक्नोति स्म, अतः सा निराशायां प्रविष्टवती। सुरक्षारक्षकः अवाप्तवान् बहिः गत्वा स्थितिं पृष्टवती यतः बालस्य रोगः तात्कालिकः आसीत्, सा मातापितरौ स्वसन्ततिं तत्क्षणमेव चिकित्सायै प्रेषयतु।”

मूलशीर्षकम् : एकः महिला टेराकोटा-योद्धा-अश्व-समूहं गत्वा स्वबालकं गड्ढे नीतवती स्थानीयप्रतिक्रिया : बालकस्य ज्वरः आकुञ्चनः च अधिकः आसीत्, तस्याः बहिः गन्तुं अन्यः विकल्पः नासीत्

सम्पादक: वू सी सम्पादक: झांग सोंगताओ समीक्षक: फेंग फी