समाचारं

विश्वस्य बृहत्तमः गोलाबारूद-भण्डारः : वयं विश्वयुद्धं कुर्मः चेदपि तस्य उपयोगः न भवति ।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वप्रसिद्धा सैन्यशक्तित्वेन अमेरिकादेशः स्वाभाविकतया गोलाबारूदसंरचने अतीव प्रबलः अस्ति, अस्मिन् विषये च तेषां महत्त्वपूर्णं सैन्यकेन्द्रम् अस्ति - हॉथर्न् सेनानिक्षेपः

सामरिकरूपेण स्थितः अयं गोदामः विस्मयकारीपरिमाणेन, शक्तिशालिना भण्डारणक्षमतायाः च सह विश्वस्य बृहत्तमः गोलाबारूदः इति प्रसिद्धः अस्ति वैश्विकसैन्यरणनीत्यां महत्त्वपूर्णा भूमिका।

अतः अयं गोदामः कियत् विशालः अस्ति ? तस्य पृष्ठतः के सामरिकविचाराः "महत्वाकांक्षाः" च निगूढाः सन्ति?

हॉथॉर्न सेना-आगारस्य उद्भवः शीतयुद्धात् आरभ्य ज्ञातुं शक्यते यत् सम्भाव्यवैश्विक-सङ्घर्षाणां प्रतिक्रियां दातुं अमेरिका-देशः तस्य मित्रराष्ट्राणि च शीघ्रमेव पर्याप्तं सैन्यसामग्री-समर्थनं प्राप्तुं शक्नुवन्ति इति अनेकाः महत्त्वपूर्णाः विस्ताराः परिवर्तनाः च अभवन्, प्रत्येकं समये अन्तर्राष्ट्रीयस्थितौ परिवर्तनेन, अमेरिकीसैन्यरणनीत्याः समायोजनेन च सह