हाइटेरा प्रमुखसञ्चारक्षेत्रेषु स्वप्रभावं सुदृढं कर्तुं ४५० मेगाहर्ट्ज अन्तर्राष्ट्रीयगठबन्धने सम्मिलितः अस्ति
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतने, Hytera Communications Co., Ltd. (अतः "Hytera" इति उच्यते) इत्यनेन घोषितं यत् सा 450 MHz अन्तर्राष्ट्रीयगठबन्धने सम्मिलितवती अस्ति एतत् कदमः Hytera कृते प्रमुखसञ्चारक्षेत्रेषु स्वस्य प्रभावं सुदृढं कर्तुं महत्त्वपूर्णं कदमम् अस्ति निजीजालसञ्चार-उद्योगे अग्रणीरूपेण हाइटेरा 450 मेगाहर्ट्ज-अन्तर्राष्ट्रीय-गठबन्धनेन सह मिलित्वा वैश्विक-450 मेगाहर्ट्ज-आवृत्ति-बैण्ड-मोबाईल-जालस्य विकासं संयुक्तरूपेण प्रवर्धयितुं ऊर्जा, शक्तिः, परिवहनं च इत्यादिषु प्रमुखेषु उद्योगेषु उपयोक्तृभ्यः अधिकशक्तिशालिनः प्रदातुं शक्नोति , विश्वसनीयाः तथा व्यय-प्रभावी संचारसमाधानाः।
४५० मेगाहर्ट्ज अन्तर्राष्ट्रीयगठबन्धनं वैश्विकसङ्गठनम् अस्ति यत् प्रमुखसञ्चार ऊर्ध्वाधर-उद्योगेषु संचालकानाम्, उपकरणनिर्मातृणां, उपयोक्तृणां च एकत्र आनयति गठबन्धनः बहुपक्षेषु सम्मिलितं ४००/४५० मेगाहर्ट्ज उद्योगपारिस्थितिकीतन्त्रं निर्मातुं, स्पेक्ट्रमसंसाधनानाम् अनुकूलनं, प्रौद्योगिकीनवाचारं प्रवर्धयितुं, ४५० मेगाहर्ट्ज स्पेक्ट्रमस्य क्षमतां मुक्तं कर्तुं, विभिन्नेषु उद्योगेषु ४५० मेगाहर्ट्ज आवृत्तिपट्टिकायाः व्यापकप्रयोगस्य साकारं कर्तुं च प्रतिबद्धः अस्ति ४५० मेगाहर्ट्ज आवृत्तिपट्टिका विस्तृतकवरेजस्य, न्यूनविद्युत्-उपभोगस्य, उच्चप्रवेशस्य च कारणेन अधिकसुरक्षितस्वर-दत्तांश-वीडियो-सेवानां समर्थनार्थं आदर्शविकल्पः अभवत् ऊर्जा, शक्तिः, जनसुरक्षा च इत्यादिषु प्रमुखेषु अनुप्रयोगपरिदृश्येषु 450 मेगाहर्ट्ज आवृत्तिपट्टेन अद्वितीयलाभाः प्रदर्शिताः, येन विश्वसनीयाः, व्यय-प्रभाविणः वायरलेस्-जालस्य निर्माणार्थं ठोसः आधारः प्रदत्तः अस्ति
450 मेगाहर्ट्ज अन्तर्राष्ट्रीयगठबन्धने सम्मिलितः भूत्वा हाइटेरा अन्यैः उद्योगनेतृभिः सह निकटतया सहकारीसम्बन्धं स्थापयति येन प्रमुखसञ्चारप्रौद्योगिकीनां नवीनतां विकासं च संयुक्तरूपेण प्रवर्धयिष्यति। हाइटेरा निजीजालसञ्चारक्षेत्रे स्वस्य गहनसञ्चयस्य पूर्णं उपयोगं करिष्यति तथा च ऊर्जा, शक्ति, परिवहनं च । तस्मिन् एव काले हाइटेरा गठबन्धनस्य अन्तः विविधक्रियाकलापयोः परियोजनासु च सक्रियरूपेण भागं गृह्णीयात्, प्रमुखसञ्चारक्षेत्रेषु ४५० मेगाहर्ट्ज आवृत्तिपट्टिकायाः नूतनानां अनुप्रयोगानाम् परिदृश्यानां च अन्वेषणार्थं सर्वैः पक्षैः सह कार्यं करिष्यति, वैश्विककुञ्जीयाः निरन्तरं उन्नयनं अनुकूलनं च प्रवर्तयिष्यति संचारसेवाः।