2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय समाचार एजेन्सी, 17 अगस्त (सम्पादक झोउ ज़ीयी)अमेरिकीचिपनिर्मातृकम्पनी टेक्सास् इन्स्ट्रुमेण्ट्स् इत्यनेन शुक्रवासरे (१६ अगस्त) उक्तं यत् अमेरिकादेशे स्वस्य त्रयाणां नूतनानां कारखानानां समर्थनाय अमेरिकी वाणिज्यविभागात् १.६ अरब डॉलरपर्यन्तं प्रत्यक्षसहायताम् अपि च ३ अरब डॉलरपर्यन्तं ऋणं प्राप्स्यति
सम्प्रति टेक्सास् इन्स्ट्रुमेण्ट्स् इत्यस्य निर्माणाधीनपरियोजनासु यूटा-नगरे एकः कारखानः, टेक्सास्-नगरे द्वौ कारखानौ च सन्ति ।
वाणिज्यविभागेन एकस्मिन् वक्तव्ये उक्तं यत् एतस्य धनस्य उपयोगः त्रयाणां कारखानानां व्ययस्य पोषणार्थं भविष्यति, यस्य व्ययः २०२९ पर्यन्तं प्रायः १८ अरब डॉलरः भविष्यति इति अपेक्षा अस्ति।
CHIP and Science Act इत्यस्मात् प्रत्यक्षवित्तपोषणस्य अतिरिक्तं Texas Instruments इत्यस्य अमेरिकीकोषविभागात् 25% निवेशकरक्रेडिट् प्राप्तुं शक्यते अनुमानेन ज्ञायते यत् एतत् ६ अरब डॉलरतः ८ अरब डॉलरपर्यन्तं भवितुं शक्नोति ।
टेक्सास् इन्स्ट्रुमेण्ट्स् इत्यस्य योजना अस्ति यत् द्वयोः राज्ययोः कुलम् प्रायः ४० अरब डॉलरं निवेशं कर्तुं शक्नोति, यत्र टेक्सास्-देशस्य शेर्मन्-नगरे द्वौ अपि संयंत्रौ अपि सन्ति ।
चिप्-अधिनियमः संयुक्तराज्ये औद्योगिकनीतेः सर्वाधिकमहत्वाकांक्षी प्रयासः अस्ति यत् अत्र अधिकानि अर्धचालकानाम् उत्पादनार्थं ७५ अरब-डॉलर्-मूल्यानां कर-क्रेडिट्, ऋणं, ऋण-प्रतिश्रुतिं च ३९ अरब-डॉलर्-रूप्यकाणां कृते विनियोजितम् अस्ति अमेरिकादेशे ।
एतावता इन्टेल् इत्यनेन १९.५ अरब अमेरिकीडॉलर् अनुदानं ऋणं च प्राप्तम्; प्रत्यक्ष अनुदानं ऋणं च अरबं भवति।