2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैज्ञानिक-उचित-निवारण-उपचार-उपायानां माध्यमेन मद्य-यकृत्-रोगस्य प्रभावीरूपेण नियन्त्रणं निवारणं च कर्तुं शक्यते, मद्ययुक्त-यकृत्-रोगस्य कारणं, नैदानिक-अभिव्यक्तयः, निदानं, चिकित्सां, निवारणं च अवगन्तुं जनस्वास्थ्य-जागरूकतां वर्धयितुं मद्ययुक्त-यकृत्-रोगस्य घटनां न्यूनीकर्तुं च महत्त्वपूर्णम् अस्ति ।
1. मद्ययुक्तयकृत्रोगस्य अवलोकनम्
मद्ययुक्तयकृत्रोगः दीर्घकालं यावत् अधिकपानेन उत्पद्यमानः यकृत्रोगः अस्ति यस्य लक्षणं मुख्यतया यकृत्कोशिकानां क्षयः, क्षयरोगः, रेशेः च भवति । मद्ययुक्त यकृतशोथः तथा मद्ययुक्तः सिरोसिसः प्रकारः, महामारीविज्ञानीयदत्तांशैः ज्ञायते यत् विश्वव्यापीरूपेण मद्ययुक्तयकृत्रोगः यकृत्रोगस्य महत्त्वपूर्णकारणेषु अन्यतमः अस्ति, विशेषतः तेषु क्षेत्रेषु यत्र मद्यपानस्य आदतयः सामान्याः सन्ति, यत्र तस्य घटनाः, मृत्युदराः च महतीं वृद्धिं कुर्वन्ति मद्ययुक्तयकृत्रोगस्य प्रायः प्रारम्भिकपदे स्पष्टलक्षणं न भवति, अथवा केवलं अविशिष्टलक्षणं भवति यथा मृदुक्लान्तिः, भूखस्य हानिः, उदकस्य क्षयः, यथा यथा रोगः प्रगच्छति तथा तथा रोगिणां पीतरोगः, उदरवेदना, तथा च यकृत्-वृद्धिः ।
2. मद्ययुक्तयकृत्रोगस्य कारणानि रोगजननं च