समाचारं

जू झेङ्गः "Retrograde Life" इत्यस्मिन् उपभोक्तृदुःखस्य विवादस्य विषये वदति: चलचित्रं न दृष्ट्वा शिकायतुं अन्यायः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जू झेङ्ग इत्यनेन निर्देशितं अभिनीतं च "रेट्रोग्रेड् लाइफ्" इति चलच्चित्रं सम्प्रति सिनेमागृहेषु अस्ति, तस्य कुल बक्स् आफिसः प्रायः २६ कोटिः अस्ति । "Retrograde Life" इत्यस्य प्रकाशनात् आरभ्य "उपभोगदुःखस्य" विषये विवादैः परितः अस्ति । अधुना एव जू झेङ्ग् इत्यनेन रोड् शो इत्यस्य समये "उपभोगदुःखम्" इति विवादस्य प्रतिक्रिया दत्ता ।

जू झेङ्गः अवदत् यत् - "अधुना चलचित्रनिर्माणं मम अतीव कठिनं भवति, यतः चलचित्रनिर्माणं सर्वेषां सन्तुष्टिं कर्तुं न शक्नोति। चलचित्रं दृष्ट्वा सर्वेषां भावनाः भिन्नाः भवन्ति। भिन्नाः प्रेक्षकाः भिन्नानि विवरणानि पश्यन्ति तथा च भिन्नाः विवरणाः प्रेक्षकाणां भिन्नाः अपेक्षाः सन्ति , परन्तु यदि ते चलचित्रं न पश्यन्ति तर्हि चलचित्रस्य प्रति अन्यायः स्यात्” इति ।

"प्रतिगामी जीवनम्" गाओ झीलेई (जू झेङ्ग द्वारा अभिनीतः) इत्यस्य कथां कथयति, यः एकदा जीवनस्य दबावेन स्वस्य मध्यमवयसि "स्थगितम्" अभवत्, स्वस्य आवेगपूर्णनिर्णयात् च व्यभिचरति स्म सः तत्क्षणमेव स्वपरिवारस्य "अल्पगौरवात्" समाजस्य "अवशिष्टान्" इति परिवर्तयति । परन्तु सः कदापि न अपेक्षितवान् यत् एषः एव तस्य "पश्चात्तापजीवनस्य" आरम्भबिन्दुः एव । निरन्तरं परिवर्तनं तूफान इव आगतं, पुनः आत्मनः सम्मुखीभवितुं बाध्यः अभवत् । यदा जीवनस्य भारः यथार्थतया तस्य स्कन्धेषु भारं कृतवान् तदा सः प्रसवबालकः भूत्वा नूतनप्रारम्भबिन्दुतः पुनः आरम्भं कर्तुं चितवान्, यः नगरस्य वीथिषु, गल्ल्याः च मध्ये भ्रमणं कुर्वन् समानविचारधारिणां "शूरवीरानाम् " मार्गे। तेषां एकत्र व्यतीतसमये सः अहं जगति उष्णतायाः शीततायाः च यथार्थभावनाः गभीरतया अवगच्छामि, क्रमेण च अस्मिन् "पश्चात्तापमार्गे" कष्टैः परिपूर्णे नष्टं साहसं विश्वासं च अन्विष्य नूतनां दिशां पुनः परिभाषयामि जीवनस्य ।

सम्पादक: Xiaozhu Liu Peiqi