2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१७ अगस्तदिनाङ्के बीजिंगसमये सीबीए समरलीगः तियानजिन्-क्रीडां ११५-८३ इति स्कोरेन पराजितवान्, द्वयोः क्रीडायोः कुलम् ६३ अंकाः प्राप्ताः ।
शेन्झेन् अस्मिन् ऑफसीजन-मध्ये प्रमुखाः परिवर्तनानि अभवन्, शेन् ज़िजी, सालिङ्गर् च इति द्वयोः कोर-अन्तःस्थयोः दलं त्यक्त्वा दिग्गजः झोउ पेङ्गः दलस्य मुख्यप्रशिक्षकः अभवत् । ग्रीष्मकालीनलीगस्य प्रथमे क्रीडने शेन्झेन् इत्यनेन झेजिआङ्ग चौझौ इत्यस्य उपरि ३१ अंकैः पराजयः कृतः ।
तियानजिन्-क्लबस्य सम्मुखीभूय शेन्झेन्-क्लबः अर्धसमये ७-अङ्कस्य लाभं प्राप्य तृतीय-चतुर्थांशे ३१-१४ इति स्कोरं कृत्वा अन्ते बिन्दु-अन्तरं पूर्णतया विस्तारितवान् क्रमशः क्रीडाः । प्रथमे क्रीडने १११ अंकं प्राप्त्वा ते अस्मिन् क्रीडने अन्ये ११५ अंकं प्राप्तवन्तः, प्रतिक्रीडायां ११३ अंकानाम् औसतं प्राप्तवन्तः, द्वयोः क्रीडायोः कुलम् ६३ अंकाः आसन्, ते च उष्णस्थितौ आसन्
पूर्वक्रीडायाः समानं शेन्झेन्-नगरे अस्मिन् क्रीडने १२ क्रीडकाः स्कोरं कृतवन्तः, तेषु ५ द्विगुणरूपेण गोलं कृतवन्तः, येन सम्यक् व्याख्यातं यत् दलस्य बास्केटबॉल-क्रीडा किम् इति हे ज़िनिङ्ग् इत्यनेन १६ अंकाः, ७ रिबाउण्ड्, ७ असिस्ट् च कृत्वा प्रायः त्रिगुणं द्विगुणं कृतम् । सुन्दर-आँकडानां अतिरिक्तं झोउ पेङ्गस्य स्थले एव समायोजनं अपि अतीव समये एव भवति न्यूनातिन्यूनम् प्रथमयोः क्रीडायोः आरभ्य झोउ पेङ्गस्य प्रसिद्धस्य प्रशिक्षकस्य स्वभावः पूर्वमेव अस्ति ।