समाचारं

वाङ्ग शेन्चाओ : वयम् अद्यापि २ अंकाः अग्रे आसन्, द्वितीयपर्यन्तं च अस्माकं शारीरिकसुष्ठुता न्यूनीभूता, वयं गोलं स्वीकृतवन्तः।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अगस्त १७ दिनाङ्कः : चीनीसुपरलीगस्य २२ तमे दौरे शङ्घाई हैगङ्गः शङ्घाई शेन्हुआ इत्यनेन सह दूरं १-३ इति स्कोरेन पराजितः। क्रीडायाः अनन्तरं हैगङ्गस्य कृते गोलं कृतवान् वाङ्ग शेन्चाओ इत्यस्य साक्षात्कारः कृतः ।

——परिणामः ग्राह्यः अस्ति वा इति चर्चां कुरुत

वाङ्ग शेन्चाओ : सर्वप्रथमं अहं मन्ये यत् एषः क्रीडा कठिनः महत्त्वपूर्णः च क्रीडा अस्ति, अस्माकं कृते च सामान्यमानसिकता अस्ति। परन्तु यदा वयं अग्रे आसन् तदा आरभ्य एकं खिलाडी न्यूनं यावत् बहु परिवर्तनं जातम्, परन्तु अस्माकं कृते अद्यापि २-बिन्दु-अग्रतायाः सह उपक्रमः अस्ति, अतः वयं निरुत्साहिताः न भविष्यामः |.

——लालपत्रं मोक्षबिन्दुः अस्ति वा इति विषये

वाङ्ग शेन्चाओ : अस्य क्रीडायाः प्रभावः अवश्यमेव भविष्यति, परन्तु सर्वैः एकेन न्यूनेन व्यक्तिना सह यथाशक्ति प्रयत्नः कृतः, अतः अतीव निष्क्रियः अपि भवितुमर्हति, अतः पुनः गत्वा तस्य सारांशं सम्यक् कृत्वा निम्नलिखितक्रीडासु सम्यक् क्रीडामः।

——उत्तरर्धे दमितत्वस्य विषये कथयतु

वाङ्ग शेन्चाओ : यतः अस्माकं एकः न्यूनः खिलाडी अस्ति, अतः वयं रक्षात्मकपदे अस्मत्, द्वितीयपर्यन्तं च अस्माकं शारीरिकक्षमता न्यूनीभूता अस्ति, एतदपि कारणं यत् अस्माभिः मिलित्वा विजयः प्राप्तः, अस्माभिः सह हारितव्या परिणामान् एकत्र कृत्वा निम्नलिखितक्रीडासु सम्यक् क्रीडन्ति .