2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. नवीनतम-आँकडानां अनुसारं केवलं एकस्मिन् मासे शेन्झेन्-स्टॉक-एक्सचेंजेन क्रमशः 68-कम्पनीनां प्रारम्भिक-सार्वजनिक-प्रस्तावः (IPO) समाप्तः, यत् प्रतिदिनं द्वयोः कम्पनयोः आईपीओ-निलम्बनस्य बराबरम् अस्ति एषा स्थितिः प्रायः अस्ति आईपीओ निलम्बनस्य समकक्षम् !
आईपीओ-गतिनियंत्रणस्य दृष्ट्या नियामकाः खलु उपायान् कृतवन्तः यत्र पूर्वं आईपीओ-संस्थाः वास्तवतः स्थगिताः आसन्, ये अद्यापि केषाञ्चन जनानां मनसि ताजाः भवितुम् अर्हन्ति |.
स्वस्थविपण्ये न केवलं कम्पनीः निर्गमनतन्त्रं विना सार्वजनिकरूपेण गन्तुं अर्हन्ति। यथा विगतकेषु वर्षेषु सूचीकृतानां कम्पनीनां संख्या द्रुतगत्या द्विसहस्राधिकं यावत् वर्धिता, परन्तु एतेन सह कम्पनीनां विषमगुणवत्ता अपि आगच्छति, येन बहवः कम्पनयः सूचीकरणं कर्तुं असफलाः अभवन्!
2. अनेके प्रान्ताः घोषितवन्तः यत् हाइड्रोजनवाहनानि राजमार्गशुल्कात् मुक्ताः भविष्यन्ति, उद्योगः च मात्रां वेगं च वर्धयितुं कालखण्डं प्रविष्टवान्।
ग्रेट् वॉल सिक्योरिटीज विश्लेषणेन सूचितं यत् सार्वजनिकहाइड्रोजन-इन्धन-पूरण-स्थानकानां निर्माणे सर्वकारेण बलं दत्तस्य, हाइड्रोजन-ऊर्जायाः विकासाय समर्थनार्थं नीतीनां उपायानां च श्रृङ्खलायाः कारणात् हाइड्रोजन-ऊर्जा-उद्योगः अधिक-विकास-अवकाशानां, प्रौद्योगिकी-नवीनीकरणानां च आरम्भं करिष्यति इति अपेक्षा अस्ति .
हुआबाओ सिक्योरिटीज इत्यस्य एकः प्रतिवेदनः अपि दर्शयति यत् जूनमासे ईंधनकोशवाहनानां विक्रये मासे मासे महती वृद्धिः अभवत् इति अपेक्षा अस्ति यत् उद्योगनियोजनस्य गहनकार्यन्वयनेन औद्योगिकशृङ्खलायाः क्रमिकसुधारेन च विपण्यजीवनशक्तिः च... वृद्धिक्षमता अधिकं उत्तेजितं भविष्यति।