समाचारं

एकस्मिन् एव काले राष्ट्रियसरासर्याः अपेक्षया एतौ वृद्धिदरौ अधिकौ स्तः, प्रथमसप्तमासेषु आन्तरिकमङ्गोलियादेशस्य अर्थव्यवस्था सुष्ठु प्रचलति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ अगस्तदिनाङ्के आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य सांख्यिकीब्यूरो इत्यनेन एकं सांख्यिकीयबुलेटिन् प्रकाशितं यत् अस्मिन् वर्षे जनवरीतः जुलैपर्यन्तं आन्तरिकमङ्गोलियादेशस्य औद्योगिकवृद्धमूल्यं स्थिरसम्पत्तिनिवेशस्य (वर्षे वर्षे) च निर्दिष्टाकारात् उपरि वृद्धिदरः आसीत् तस्मिन् एव काले राष्ट्रियसरासरीतः अधिकं, विपण्यउपभोगः च निरन्तरं पुनः उत्थापितः अस्ति ।
अस्मिन् वर्षे आरम्भात् एव सम्पूर्णेन क्षेत्रेण आन्तरिकमङ्गोलियादेशाय महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णनिर्देशानां भावनां सम्यक् कार्यान्वितम्, यत् चीनीराष्ट्रस्य समुदायस्य मुख्यकार्यरेखारूपेण दृढभावनानिर्माणे केन्द्रीकृत्य, “पञ्च प्रमुखेषु” केन्द्रीकृत्य कार्याणि”, “षट् परियोजनाणां” कार्यान्वयनस्य त्वरणं कृत्वा, विकासं स्थिरीकर्तुं च प्रयत्नः, स्वायत्तक्षेत्रस्य स्थिरं आर्थिकसञ्चालनं प्रवर्धयन् माङ्गं विस्तारयन् गतिं च संवर्धयति।
औद्योगिक अर्थव्यवस्थायाः विकासं प्रवर्धयितुं आन्तरिकमङ्गोलिया नूतनस्य औद्योगीकरणस्य प्रवर्धनं महत्त्वपूर्णं सफलतां गृह्णाति, औद्योगिकघनअपशिष्टसंसाधनानाम् व्यापकप्रयोगस्य समर्थनं करोति, औद्योगिकउद्योगशृङ्खलायाः संवर्धनं विस्तारं च निरन्तरं करोति, आधुनिक ऊर्जा-उद्योगस्य निर्माणं त्वरयति system, supports technological innovation of enterprises and the improvement of quality and efficiency of industrial parks, एतेन क्षेत्रस्य औद्योगिक अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासाय परिस्थितयः सृज्यन्ते अस्मिन् वर्षे आरम्भात् एव आन्तरिकमङ्गोलिया-नगरस्य प्रथमः न्यून-उच्चतायां आर्थिक-उपकरण-निर्माण-औद्योगिक-उद्यानः उद्घाटितः अस्ति, यस्याः वार्षिक-उत्पादनं ८००,००० टन-रूप्यकाणां भवति परियोजना पूर्णक्षमतायां ग्रिड्-सङ्गणकेन सह सम्बद्धा अस्ति... अनेकेषु औद्योगिक-उच्च-प्रौद्योगिकी-उद्योगेषु गुणवत्ता-परियोजनाभिः चालितेन अस्मिन् वर्षे जनवरी-मासात् जुलाई-मासपर्यन्तं क्षेत्रे निर्दिष्ट-आकारात् उपरि उद्योगानां अतिरिक्त-मूल्यं वर्षे ७.७% वर्धितम् | -वर्षे, तथा च विकासस्य दरः तस्मिन् एव काले राष्ट्रियसरासरीतः १.८ प्रतिशताङ्काधिकः आसीत् ।
स्थिरसंपत्तिनिवेशे उच्चगुणवत्तायुक्तवृद्धिं प्रवर्धयितुं आन्तरिकमङ्गोलियादेशः लक्षितपरियोजनाभण्डारं कृतवान् अस्ति तथा च लक्षितनिवेशप्रवर्धनं निरन्तरं कृतवान् विशेषतः प्रमुखपरियोजनानां निवेशप्रवर्धनं निरन्तरं कृतवान् तथा च नीतीनां वास्तविकउत्पादकतायां परिवर्तनं प्रवर्धितवान् . क्षिंग'आन् लीगस्य जैव-आधारितस्य नवीनसामग्रीपरियोजनायाः निर्माणस्थलं यस्य कुलनिवेशः ४ अरब युआन् अस्ति, परियोजनायाः नेता वाङ्ग फुवेई इत्यनेन उक्तं यत् त्रिचरणीयपरियोजनायाः समाप्तेः अनन्तरं उत्पादनं प्राप्तस्य अनन्तरं ८,००,००० टन मक्कां पचति प्रतिवर्षं ६,००,००० टन जैव-आधारित-नवीन-सामग्रीणां उत्पादनं भवति । तस्मिन् एव काले जी-दयुआन उच्चगतिरेलमार्गस्य आन्तरिकमङ्गोलियाखण्डस्य निर्माणप्रगतिः त्वरिता अभवत्, बाओयिन् उच्चगतिरेलमार्गस्य आन्तरिकमङ्गोलियाखण्डस्य पटलविन्यासः आरब्धः, मम देशस्य प्रथमः १०,०००- ton new energy hydrogen production project has landed in Ordos City and successfully produced green hydrogen... उच्चप्रौद्योगिकीयुक्तेषु नगरेषु ये मुख्यतया प्रमुखपरियोजनासु केन्द्रीभवन्ति गुणवत्तापूर्णनिवेशपरियोजनाभिः चालितेन अस्मिन् वर्षे जनवरीतः जुलाईपर्यन्तं स्थिरसम्पत्तिनिवेशः (ग्रामीणगृहान् विहाय ) इत्यस्य क्षेत्रे वर्षे वर्षे १०.९% वृद्धिः अभवत्, तथा च विकासस्य दरः तस्मिन् एव काले राष्ट्रियसरासर्याः अपेक्षया ७.३ प्रतिशताङ्काधिकः आसीत्
बाजार-उपभोगस्य पुनरुत्थानस्य प्रवर्धने आन्तरिक-मङ्गोलिया-देशेन सांस्कृतिकपर्यटन-उपभोगस्य सशक्ततया प्रवर्धनार्थं, वृद्धानां परिचर्या-सेवानां, नवीन-ऊर्जा-सञ्चालनस्य, अनुरक्षणस्य च, रसद-व्यवस्थायाः, गोदामस्य, परिवहनस्य च अन्यसेवा-उद्योगानाम्, सशक्ततया विकासाय नीतीनां उपायानां च श्रृङ्खला प्रवर्तिता अस्ति, ये न केवलं कर्तुं शक्नुवन्ति | सम्बन्धितक्षेत्रेषु निवेशं चालयति, परन्तु सम्भाव्य उपभोक्तृमागधां उत्तेजयति, पुरातनकारानाम्, गृहउपकरणानाम् नूतनानां च प्रतिस्थापनं प्रवर्धयितुं, उपभोगक्षमतायाः उपयोगं निरन्तरं कर्तुं च। अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं अस्मिन् क्षेत्रे उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः २९७.१६ अरब युआन् अभवत्, यत् वर्षे वर्षे ३.०% वृद्धिः अभवत्, विकासस्य दरः जनवरीतः जूनमासपर्यन्तं ०.२ प्रतिशताङ्काधिकं द्रुततरः आसीत्
"सामान्यतया जनवरीतः जुलाईपर्यन्तं क्षेत्रस्य आर्थिकसञ्चालनं सामान्यतया स्थिरं आसीत्, विकासस्य गतिः उत्तमः आसीत्, उच्चगुणवत्तायुक्तः आर्थिकविकासः च ठोसरूपेण उन्नतः आसीत्" इति स्वायत्तक्षेत्रस्य स्थूलआर्थिकसंशोधनकेन्द्रस्य वरिष्ठः अर्थशास्त्री काओ योङ्गपिङ्गः अवदत्। (आन्तरिक मंगोलिया दैनिक·साहस मेघ संवाददाता यांग वेई)
स्रोतः - प्रेयरी मेघः
प्रतिवेदन/प्रतिक्रिया