चीनदेशस्य एंटीमोनादिवस्तूनाम् निर्यातनियन्त्रणं ध्यानं आकर्षयति
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रियसुरक्षायाः हितस्य च रक्षणार्थं तथा च अप्रसार इत्यादीनां अन्तर्राष्ट्रीयदायित्वस्य पूर्तये वाणिज्यमन्त्रालयेन सीमाशुल्कसामान्यप्रशासनेन च १५ अगस्तदिनाङ्के घोषणा जारीकृता, यत्र आरभ्य सुरमाः सुपरहार्डसामग्रीभिः सह सम्बद्धेषु वस्तूषु निर्यातनियन्त्रणं कार्यान्वितुं निर्णयः कृतः September 15. अनुमतिं विना निर्यातस्य अनुमतिः न भविष्यति।घोषणायाः अनुसारं नियन्त्रितवस्तूनाम् अयस्काः कच्चामालः च, धातुमणिमणिः उत्पादाः च, एंटीमोनसंयुताः तथा तत्सम्बद्धाः प्रगलनपृथक्करणप्रौद्योगिकीः च सन्ति। उपर्युक्तनियन्त्रितवस्तूनाम् निर्यातार्थं आवेदनपत्रेषु अन्त्यप्रयोक्ता अन्त्यप्रयोगः च अवश्यं भवति तेषु निर्यातवस्तूनि येषां राष्ट्रियसुरक्षायां महत्त्वपूर्णः प्रभावः भवति, तेषां सह मिलित्वा वाणिज्यमन्त्रालयेन अनुमोदनार्थं राज्यपरिषदः समक्षं प्रस्तुताः भविष्यन्ति प्रासंगिक विभाग।चीन मर्चेंट्स् सिक्योरिटीज इत्यस्य प्रतिवेदनानुसारं सीसा-अम्ल-बैटरी, प्रकाश-विद्युत्-उपकरणं, अर्धचालक, ज्वाला-निरोधकं, दूर-अवरक्त-यन्त्राणि, सैन्य-उत्पादानाम् निर्माणे च एंटीमोनस्य व्यापकरूपेण उपयोगः भवति, तथा च "औद्योगिक-एमएसजी" इति नाम्ना प्रसिद्धः अस्ति विशेषतः लेजर-संवेदक-इत्यादिषु सैन्य-नागरिकक्षेत्रेषु एंटीमोनाइड्-अर्धचालक-सामग्रीणां व्यापक-प्रयोग-संभावनाः सन्ति । तेषु सैन्यउद्योगे गोलाबारूदं, अवरक्तमार्गदर्शितक्षेपणानि, परमाणुशस्त्राणि, रात्रौ दृष्टिचक्षुषः इत्यादीनि उत्पादनार्थं तस्य उपयोगः कर्तुं शक्यते ।एंटीमोन अत्यन्तं दुर्लभम् अस्ति । अस्य दुर्लभतायाः, व्यापकप्रयोगस्य, कतिपयानां सैन्य-औद्योगिकगुणानां च कारणात् अमेरिका, यूरोपीयसङ्घः, चीनः इत्यादयः सर्वेऽपि सुरमाः सामरिकखनिजसंसाधनरूपेण सूचीबद्धाः सन्ति तथ्याङ्कानि दर्शयन्ति यत् वैश्विकं एंटीमोन-उत्पादनं मुख्यतया चीन-ताजिकिस्तान-तुर्की-देशेषु केन्द्रितम् अस्ति, यत्र चीनस्य उत्पादनं ४८% यावत् भवति ।हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट्-पत्रिकायाः कथनमस्ति यत् अमेरिकी-अन्तर्राष्ट्रीयव्यापार-आयोगेन उक्तं यत् एंटीमोन-यंत्रं अर्थव्यवस्थायाः राष्ट्रियसुरक्षायाः च कृते महत्त्वपूर्णं खनिजम् अस्ति । संयुक्तराज्यस्य भूवैज्ञानिकसर्वक्षणस्य २०२४ तमे वर्षे प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकादेशे एंटीमोनस्य मुख्यप्रयोगेषु एंटीमोन-सीसामिश्रधातुः, गोलाबारूदः, ज्वालानिरोधकं च उत्पादनं भवति २०१९ तः २०२२ पर्यन्तं अमेरिकादेशे आयातितस्य एंटीमोन-अयस्कस्य तस्य आक्साइड्-इत्यस्य च मध्ये ६३% चीनदेशात् आगताः । उपर्युक्तकारणानां कारणात् एव अन्तर्राष्ट्रीयप्रथानां अनुरूपं चीनदेशस्य एंटीमोननियन्त्रणं विदेशीयमाध्यमानां महत् ध्यानं आकर्षितवान्ब्लूमबर्ग् इति वृत्तान्तः यत् अमेरिकादेशः चीनस्य कृत्रिमबुद्धिस्मृतिचिप्स्, अर्धचालकनिर्माणसाधनं च प्राप्तुं क्षमतां एकपक्षीयरूपेण प्रतिबन्धयितुं विचारयति। यथा यथा अमेरिकी-सर्वकारः चीनस्य चिप्-निरोधं वर्धयति तथा तथा प्रमुख-खनिजानां विषये बीजिंग-नगरस्य प्रतिबन्धाः अमेरिका-देशस्य प्रति टिट्-फॉर्-टैट्-प्रतिक्रियारूपेण दृश्यन्ते । रेडियो फ्रांस् इन्टरनेशनल् इत्यनेन उक्तं यत् पाश्चात्यदेशानां चीनस्य च मध्ये स्पर्धा तीव्रताम् अवाप्नोति, अस्य धातुस्य निर्यातस्य नियन्त्रणं पाश्चात्यदेशानां उद्योगानां कृते समस्यां जनयितुं शक्नोति।चीनदेशस्य वाणिज्यमन्त्रालयस्य प्रवक्ता १५ दिनाङ्के उक्तवान् यत् एंटीमोन-सुपरहार्ड-सामग्रीभिः सह सम्बद्धेषु वस्तूषु निर्यातनियन्त्रणं कार्यान्वितुं सामान्या अन्तर्राष्ट्रीयप्रथा अस्ति। प्रासंगिकनीतयः कस्यापि विशिष्टस्य देशस्य वा प्रदेशस्य वा लक्ष्यं न कुर्वन्ति । यदि निर्यातः प्रासंगिकविनियमानाम् अनुपालनं करोति तर्हि तस्य अनुमतिः भविष्यति। प्रवक्त्रेण बोधितं यत् चीनसर्वकारः परितः क्षेत्रेषु विश्वशान्तिं स्थिरतां च रक्षितुं, वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां सुरक्षां सुनिश्चितं कर्तुं, अनुरूपव्यापारस्य विकासं च प्रवर्धयितुं दृढनिश्चयः अस्ति। तस्मिन् एव काले चीनदेशस्य नियन्त्रितवस्तूनाम् उपयोगं कृत्वा चीनस्य राष्ट्रियसार्वभौमत्वं, सुरक्षां, विकासहितं च हानिकारकं कार्यं कर्तुं कस्यापि देशस्य वा प्रदेशस्य वा विरोधं कुर्मःविदेशविश्वविद्यालयस्य अमेरिकनविषयविशेषज्ञः ली हैडोङ्गः १६ तमे दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः संवाददातृणा सह साक्षात्कारे अवदत् यत् दीर्घकालीनखननस्य निर्यातस्य च अनन्तरं एंटीमोनस्य अभावः अधिकाधिकं प्रमुखः अभवत् तस्य निर्यातस्य अनुज्ञापत्रं दत्त्वा , चीनदेशः अस्य सामरिकसंसाधनस्य रक्षणं कर्तुं शक्नोति तथा च देशस्य आर्थिकसुरक्षायाः रक्षणं कर्तुं शक्नोति, तथैव वैश्विकस्य एंटीमोन-उद्योगशृङ्खलायाः सुरक्षां स्थिरतां च सुनिश्चितं कर्तुं शक्नोति तदतिरिक्तं, यतः शस्त्र-उत्पादने एंटीमोनस्य उपयोगः कर्तुं शक्यते, चीन-देशेन विशेषतया अन्त्य-उपयोक्तृषु बलं दत्तम् अस्ति तथा सैन्ययुद्धेषु तस्य उपयोगं निवारयितुं सुरमानिर्यातस्य उपयोगः, यत् चीनदेशः अन्तर्राष्ट्रीय-अप्रसार-दायित्वस्य प्रकटीकरणं अपि पूरयति एंटीमोनस्य निर्यातनियन्त्रणं तथा च अन्तिमप्रवाहस्य उपयोगस्य च स्पष्टीकरणं राष्ट्रियसंप्रभुतायाः, सुरक्षायाः, विकासहितस्य च प्रभावीरूपेण रक्षणाय सहायकं भविष्यति। (नि हाओ)▲