2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - वैश्विकसंजालः
[ग्लोबल नेटवर्क टेक्नोलॉजी रिपोर्टर लिन् दी]अन्तिमेषु वर्षेषु स्मार्टनगराणि क्रमेण अधिकक्षेत्राणां कृते नगरप्रबन्धनदक्षतां सुधारयितुम्, संसाधनविनियोगस्य अनुकूलनार्थं, निवासिनः जीवनस्य गुणवत्तां च सुधारयितुम् उन्नतसूचनाप्रौद्योगिक्याः उपयोगाय कुञ्जी अभवन्
जीवन्तं होहोट्-नगरे स्मार्ट-नगरानां निर्माणं पूर्णतया प्रचलति । बुद्धिमान् परिवहनव्यवस्थाः, पर्यावरणनिरीक्षणजालं, कुशलं लोकसेवामञ्चं च निर्माय अधिकं निवासयोग्यं, सुलभं, सुरक्षितं च आधुनिकनगरं निर्मातुं नगरं प्रतिबद्धम् अस्ति ज्ञातव्यं यत् महत्त्वपूर्णसाझेदारत्वेन यूनिस्प्लेण्डरस्य सहायककम्पनी एच् 3 सी ग्रुप्, होहहोट् च संयुक्तरूपेण नगरीय-डिजिटल-परिवर्तनस्य प्रक्रियां प्रवर्धयन्ति
अद्यैव केन्द्रीयप्रयोगशालायाः सज्जतायाः प्रगतेः भविष्यस्य सम्भावनायाः च गहनबोधं प्राप्तुं नूतनस्य एच् 3 सी समूहस्य केन्द्रीयप्रयोगशालायां संवाददातारः आगतवन्तः।
एच् 3 सी समूहस्य वरिष्ठ उपाध्यक्षस्य परिचालनप्रबन्धनविभागस्य अध्यक्षस्य च ली ली इत्यस्य मते अस्मिन् वर्षे जुलैमासे केन्द्रीयप्रयोगशाला आधिकारिकतया होहोट् इत्यत्र निवसति स्म, यत्र बीजिंग, हाङ्गझौ, चेङ्गडु, हेफेई, झेङ्गझौ, शी इत्येतयोः अनुसंधानविकासक्षमतानां एकीकरणं विलयनं च अभवत् 'an, Guangzhou, Shanghai and other places to create डिजिटल वैज्ञानिक अनुसंधान नवीनता केन्द्र, डिजिटल प्रतिभा प्रशिक्षण केन्द्र, डिजिटल उद्योग तथा डिजिटल अर्थव्यवस्था ऊष्मायन केन्द्र, डिजिटल शून्य-कार्बन प्रदर्शन केन्द्र, तथा डिजिटल परिवर्तन अभ्यास केन्द्र डिजिटल विकास नवीनता-सञ्चालित मञ्चस्य निर्माणं कुर्वन्ति यत् “आन्तरिकमङ्गोलियादेशे मूलभूतं, देशे सर्वत्र विकीर्णं च अस्ति” इति ।
चित्रम् : एच 3 सी समूह के वरिष्ठ उपाध्यक्ष तथा परिचालन प्रबन्धन विभाग के अध्यक्ष ली ली
तदतिरिक्तं प्रयोगशाला उन्नतप्रौद्योगिकीनां परिनियोजनं करिष्यति, यथा Baiye Lingxi निजीक्षेत्रस्य बृहत्प्रतिरूपं तथा औद्योगिकपरिदृश्यानुप्रयोगाः यथा आँकडाशासनं सुरक्षाशूटिंगरेन्जं च स्वस्य डिजिटलरूपान्तरणस्य सामर्थ्येन अनुभवेन च सर्वकारस्य प्रमुखोद्योगानाम्, लोकसेवायाश्च प्राथमिकताम् अदास्यति क्षेत्रेषु क्षेत्रीय उद्योगानां विकासं च कुर्वन्ति। नवीनः एच् 3 सी क्रमेण अनुसंधानविकाससंसाधनानाम् होहहोट्-नगरं प्रवासयति तथा च स्मार्ट-नगरनिर्माणस्य प्रतिभा-आवश्यकतानां पूर्तये प्रतिभानां संवर्धनार्थं स्थानीयविश्वविद्यालयैः सह सहकार्यं कुर्वन् अस्ति
होहोट् स्मार्ट सिटी कमाण्ड् सेण्टर् इत्यत्र प्रवेशं कुर्वन् संवाददाता पश्यति स्म यत् होहोट् इत्यनेन परिष्कृतं नगरीयं "स्मार्ट" प्रबन्धनं कथं अन्वेषितम् इति ।
संवाददाता ज्ञातवान् यत् २०२० तः होहोट् इत्यनेन न्यू एच् ३ सी समूहस्य साहाय्येन "स्मार्ट किङ्ग्चेङ्ग्" इत्यस्य निर्माणं प्रारब्धम् अस्ति तथा च पुनरावृत्तिः निरन्तरं भवति। २०२१ तमस्य वर्षस्य जनवरीमासे होहोट् इत्यनेन आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य प्रथमं "नगरस्तरीयं" नगरीयमस्तिष्कं-होहोट् नगरमस्तिष्कं प्रारम्भं कृतम् । होहोट् इत्यस्य नगरीयमस्तिष्कस्य निर्माणस्य प्रतिभागी प्रवर्तकः च इति नाम्ना एच् 3 सी स्मार्ट किङ्ग्चेङ्ग् इत्यस्य निर्माणे गभीररूपेण संलग्नः अस्ति, यत् "1+4+N" मूलभूतरूपरेखाप्रणाल्याः निर्माणे सहायतां करोति, नगरमस्तिष्कस्य "केन्द्रीयप्रणाली" क्षमतां सुदृढं करोति , तथा च ठोसरूपेण आँकडानां प्रचारः प्रणाली, धारणा प्रणाली, सुरक्षा प्रणाली, "Aiqingcheng" एपीपी तथा अन्ये मूलभूताः आधाराः सेवा-अनुप्रयोगाः च स्मार्ट-नगर-प्रबन्धनस्य "नवीनसप्तसंयोजनानि एकस्तरं च" साकारं कर्तुं निर्मिताः पुनरावृत्तयः च भवन्ति, "परिदृश्य + आँकडा" सह। कोर चालकशक्तिरूपेण, होहहोट् अर्बन् डिजिटल विकासं सशक्तं करोति।
आन्तरिकमङ्गोलिया बिग डाटा उद्योगविकासकम्पन्योः तकनीकीनिदेशकस्य वाङ्ग याङ्गस्य मते आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य राजधानीरूपेण होहोट् एआइ-प्रौद्योगिकीम् सक्रियरूपेण आलिंगयति, स्मार्टनगरानां निर्माणं च प्रवर्धयति आव्हानानां अभावेऽपि होहोट्-नगरस्य स्मार्ट-नगरनिर्माणस्य अपि अद्वितीयाः लाभाः सन्ति ।
वाङ्ग याङ्ग इत्यनेन बोधितं यत्, "राष्ट्रीयगणनाशक्तिकेन्द्रनोडेषु अन्यतमः इति नाम्ना आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रे होरिङ्गर्-दत्तांशकेन्द्रसमूहः अस्ति, यः होहोट्-नगरे डिजिटल-अर्थव्यवस्थायाः विकासाय महत्त्वपूर्णं समर्थनं प्रदाति । तदतिरिक्तं होहोट्-इत्यनेन अग्रणीत्वं कृतम् अस्ति सार्वजनिकदत्तांशसञ्चालनं स्मार्टनगरनिर्माणार्थं दृढं गारण्टीं ददाति” इति ।
नवीन एच् 3 सी समूहस्य आन्तरिकमङ्गोलियाप्रतिनिधिकार्यालयस्य तकनीकीविभागस्य निदेशकः फू ज़ेङ्गगुआङ्गः अवदत् यत् नूतनः एच् 3 सी समूहः न केवलं नगरस्य मस्तिष्कस्य आधारभूतसंरचनाम् अयच्छति, अपितु "ऐकिंगचेङ्ग" एपीपी इत्यस्य विकासे अपि गहनतया संलग्नः अस्ति , यया जनानां लाभाय १७० तः अधिकानि सुविधानि सेवानि आरब्धानि सन्ति .
न्यू एच् 3 सी समूहस्य आन्तरिकमङ्गोलियाप्रतिनिधिकार्यालयस्य महाप्रबन्धकस्य याङ्ग हैताओ इत्यस्य मते सम्प्रति न्यू एच् 3 सी इत्यनेन आन्तरिकमङ्गोलियायां २३०० तः अधिकेभ्यः उद्योगग्राहकेभ्यः डिजिटलरूपान्तरणसेवाः प्रदत्ताः सन्ति "स्मार्ट ट्रैफिक मैनेजमेण्ट्", इनर मङ्गोलिया हॉस्पिटल मेडिकल क्लाउड्, तथा आन्तरिक मङ्गोलिया विश्वविद्यालये सम्मिलितः परिसरमेघ इत्यादिषु डिजिटलनिर्माणानां श्रृङ्खला ।
चित्रम् : एच 3 सी समूहस्य आन्तरिक मंगोलिया प्रतिनिधिकार्यालयस्य महाप्रबन्धकः यांग हैताओ
सरकारी-उद्यम-सहकार्यस्य दृष्ट्या एच् 3 सी कम्प्यूटिंग-शक्ति-जालस्य, नियतात्मक-जालस्य च इत्यादीनां अत्याधुनिक-प्रौद्योगिकीनां विन्यासस्य उपरि निर्भरं भवति यत् संचालकानाम् कम्प्यूटिंग-जाल-एकीकरणं, क्लाउड्-जाल-एकीकरणं च प्राप्तुं, संयुक्तरूपेण प्रतिस्पर्धात्मक-परिदृश्य-आधारित-समाधानं निर्मातुं, सरकारी-कार्याणां प्रवर्धनं च कर्तुं सहायकं भवति , स्वास्थ्यसेवा, शिक्षा इत्यादिषु क्षेत्रेषु अङ्कीयरूपान्तरणम्।
चित्रम् : एच 3 सी समूहस्य वरिष्ठ उपाध्यक्षः मुख्यब्राण्डविपणनपदाधिकारी च याङ्ग शी
होहोट्-नगरे स्मार्ट-नगरस्य निर्माणं एआइ-युगे स्वस्य अद्वितीयं विकासमार्गं दर्शयति । अस्मिन् विषये न्यू एच् 3 सी समूहस्य वरिष्ठ उपाध्यक्षः मुख्यब्राण्ड् मार्केटिंग् अधिकारी च याङ्ग शी इत्यनेन बोधितं यत् भविष्ये न्यू एच् 3 सी स्वस्य पूर्ण-स्टैक् इत्यनेन सह कम्प्यूटिंग् पावर × कनेक्शन (कम्प्यूटिंग पावर टाइम्स कनेक्शन) इत्यस्य गुणनप्रभावस्य पूर्णतया लाभं लप्स्यते leading Lingxi intelligent computing solution.इदं "1+N" बृहत् मॉडल रणनीतिं अपि लंगरं करोति, AIGC प्रौद्योगिकी नवीनतायाः कार्यान्वयनं निरन्तरं गभीरं करोति, तथा च जीवनस्य सर्वेषां वर्गानां डिजिटलरूपान्तरणं गभीरं कर्तुं सशक्तं प्रेरणाम् अयच्छति AI इत्यस्य प्रवृत्तेः लाभं लभते तथा नूतन-उत्पादकता-निर्माणं त्वरयति।