समाचारं

एकं सजीवं तथापि शान्तं गृहम्

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वासगृहं अन्ये च सार्वजनिकस्थानानि मुख्यवर्णरूपेण श्वेतवर्णीयं अखरोटं च उपयुज्यन्ते, येन जनानां शान्तं किन्तु जडं न भवति



पाकशाला गभीरा दीर्घा च अस्ति, अतः गोलभोजनमेजः सम्पूर्णे सार्वजनिकक्षेत्रे मृदुतायाः स्पर्शं योजयति ।


मार्गस्य गभीरतायाः उपयोगेन पृथक् चायकक्षः निर्मितः, यत्र अवकाशसमये आरामं कृत्वा चायं पिबितुं शक्यते, तलतः छतपर्यन्तं खिडकीनां बहिः सुन्दरदृश्यानां आनन्दं च लब्धुं शक्यते


निजस्थाने काष्ठवर्णस्य श्वेतस्वरस्य च संयोजनरूपेण उपयोगः भवति


बालस्य कक्षः मञ्चशय्यायाः निर्मितः अस्ति, तथा च वॉक-इन-सीढिः भण्डारण-मन्त्रिमण्डलस्य रूपेण परिकल्पिता अस्ति, यत् मञ्च-शय्यायाः अधः विश्राम-मनोरञ्जन-क्षेत्रं भवति, तस्य विपरीतपक्षः च of the bed is a desk , अत्यधिकं अनावश्यकं अलङ्कारं विना, जनानां कृते आरामदायकं सुरक्षितं च वातावरणं ददाति।