2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्लादिमीर वोलेगोव(व्लादिमिर् वोलेगोव) इति अन्तर्राष्ट्रीयप्रसिद्धः रूसीतैलचित्रकारः कलाजगति स्वस्य उज्ज्वलवर्णैः, साहसिकैः ब्रशस्ट्रोक्भिः च अद्वितीयः अस्ति । १९५७ तमे वर्षे डिसेम्बर्-मासस्य १९ दिनाङ्के रूसदेशस्य खबारोव्स्क्-नगरे जन्म प्राप्य वोलेगोवः अल्पवयसि एव चित्रकलायां स्वप्रतिभां प्रदर्शितवान् ।
वोलेगोवस्य कलात्मकयात्रा समृद्धा, रङ्गिणी च आसीत् । १९८४ तमे वर्षे चित्रनिर्माणे भागं ग्रहीतुं आरब्धवान्, अन्तर्राष्ट्रीयपोस्टरकलाप्रतियोगितासु शीघ्रमेव पुरस्कारं प्राप्तवान् । १९८८ तमे वर्षे सः मास्कोनगरं गत्वा वाणिज्यिककलाजगति सम्मिलितः, पोस्टराणि, सीडी, टेपकवरं च डिजाइनं कृतवान्, तथैव चित्रकलावृत्तिं निरन्तरं कृतवान्, प्रदर्शनीषु भागं च गृहीतवान् १९९० तमे वर्षे सः यूरोपीययात्राम् आरब्धवान्, बार्सिलोना, बर्लिन्, वियना इत्यादिनगरेषु वीथिषु चित्रकलायां जीवनं यापयति स्म ।
वोलेगोवस्य कृतीः महिला-आकृतीनां चित्रणार्थं प्रसिद्धाः सन्ति, तस्य चित्रेषु स्त्रियः पारदर्शिनः, शुद्धाः, सुगन्धिताः च इव सुन्दराः सन्ति, यत् अविस्मरणीयम् अस्ति । तस्य तैलचित्रेषु भौतिकतायाः विशिष्टः भावः, यथार्थशैली, अद्वितीयं बनावटं च अस्ति, येन तस्य हृदये गहनं प्रेम दृश्यते । यूरोपदेशस्य यात्रायाः समये तस्य आलंकारिककौशलं अधिकं परिष्कृतम्, तस्य कलात्मकशैली च आकर्षकचित्रकलारूपेण विकसिता, यत्र जीवन्ताः वर्णाः, साहसिकाः ब्रशवर्क् च अनन्तकामस्य दृश्यानि उद्दीपयन्ति
वोलेगोवस्य प्रकाशस्य छायायाः च निपुणता उत्तमम् अस्ति, तस्य चित्रेषु पात्रेषु अद्भुतः प्रकाशः छाया च प्रभावः भवति, येन जनानां सूर्य्यस्य, आलस्यस्य च भावः प्राप्यते, यः अतीव उष्णः भवति तस्य वर्णप्रयोगः कुशलः, पात्राणि परिदृश्यानि च जीवनसदृशानि सन्ति । तस्य कृतीषु स्त्रियाः मृदुता, सौन्दर्यं च, उत्कृष्टानि मुखविशेषाणि, तरङ्गितनेत्राणि, अतीव सुकुमारवर्णविवरणं, श्वेतगुलाबी च त्वचा च दृश्यते, या अतीव स्तरिता अस्ति
तस्य चित्रकलाभ्यासः आंशिकचित्रकलातः समग्रं प्रति गमनम् अस्ति, प्रथमं पात्राणां चित्रणं, आकारं च ददाति, ततः पर्यावरणस्य पृष्ठभूमिस्य च प्रतिपादनं करोति एषा ठोसः स्थिरः च चित्रकलाविधिः तस्य कृतीः सजीवतायाः आकर्षणस्य च पूर्णाः भवन्ति वोलेगोवस्य चित्राणि नेत्रेभ्यः आनन्ददायकानि सन्ति चेदपि जीवनस्य उदात्तं भावुकं च वातावरणं, जीवनशक्तिं च दृढतया अनुभूय शक्नुवन्ति ।
वोलेगोवः न केवलं एकः प्रखरः कलाकारः, अपितु कलाशिक्षकः अपि अस्ति, यः व्यक्तिगत-ट्यूशन-प्रशिक्षणेन, लाइव-कार्यशालाभिः, स्वस्य तैल-चित्रकला-प्रविधि-प्रविधि-प्रदर्शक-वीडियो-निर्माणेन च विश्वे स्वकलां शिक्षयति तस्य कलात्मकाः उपलब्धयः बहुधा स्वीकृताः सन्ति, तस्य कृतीः विश्वस्य संग्राहकैः संगृहीताः सन्ति, अनेकेषु देशेषु प्रदेशेषु च प्रदर्शनीषु प्रदर्शिताः भवन्ति