2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आओफेइ-मन्दिरात् पश्चिमवायुस्य एकः धारा उत्पद्यते
Qubits |.सार्वजनिक खाता QbitAI
हार्वर्ड-कम्प्यूटर-विज्ञानविभागस्य छात्रः प्रथमे ओलम्पिकक्रीडायां स्वर्णपदकद्वयं प्राप्तवान्!
तेषु व्यक्तिगतस्पर्धा अमेरिकादेशे ४० वर्षेषु प्रथमं स्वर्णपदकं भवति ।
३१ वर्षीयः मार्गसाइकिलचालकःक्रिस्टीन फॉकनर(क्रिस्टन् फॉक्नर्) अधुना अप्रत्याशितरूपेण लोकप्रियः अभवत् ।
सा हार्वर्डविश्वविद्यालयात् सङ्गणकविज्ञानस्य प्रमुखं स्नातकपदवीं प्राप्तवती, सिलिकन-उपत्यकायाः वालस्ट्रीट्-इत्यत्र चतुर्वर्षं यावत् वीसी-रूपेण कार्यं कृतवती यदा सा २४ वर्षीयः आसीत् तदा सा क्लब-क्रियाकलापयोः भागं गृहीत्वा आधिकारिकतया सायकिल-क्रीडां व्यक्तिगतशौकरूपेण ग्रहीतुं आरब्धा
अप्रत्याशितरूपेण ७ वर्षाणाम् अनन्तरं सा विकल्परूपेण आगत्य अप्रत्याशितरूपेण बृहत्तमः कृष्णाश्वः अभवत्, प्रत्यक्षतया विजयं प्राप्तवती ।रोड साइकिलिंग - महिला रोड रेसिंगस्वर्णपदकम् ।
दौड-उत्तर-साक्षात्कारे सा प्रकटितवती यत् सा अपि केवलं तदा एव निश्चिन्तः आसीत् यत् "अहं विजयं प्राप्तुं शक्नोमि" यदा सा अन्तिमरेखातः केवलं ५०० मीटर् दूरे आसीत् ।
दिनत्रयानन्तरं सा पुनःट्रैक साइकिलिंग - महिला दल अनुसरणसा स्वर्णपदकं प्राप्तवती, अमेरिकी-इतिहासस्य प्रथमा महिलाक्रीडिका अभवत् यया एकस्मिन् एव ओलम्पिक-क्रीडायां द्वयोः भिन्नयोः स्पर्धायोः स्वर्णपदकं प्राप्तम् ।
नेटिजन्स् अवदन् यत्, "एतत् निष्पद्यते यत् शैक्षणिकगुरुणां शरीरं सामान्यजनानाम् अपेक्षया भिन्नं भवति, परन्तु सक्रियीकरणात् पूर्वं ते केवलं मस्तिष्के एव प्रतिबिम्बिताः भवन्ति।"
अनेके विदेशीयाः नेटिजनाः अपि उत्साहेन तां "वण्डर् वुमन" इति अलास्का-देशस्य नायिका इति आह्वयन्ति स्म ।
हार्वर्ड-विद्वान्, व्यावसायिक-अभिजातवर्गात् आरभ्य विश्वविजेता यावत्, क्रिस्टीन् फॉक्नर् इत्यनेन क्रॉसओवरं कथं सम्पन्नम्?
बाल्यकालस्य ओलम्पिकस्वप्नः अन्ततः ३१ वर्षे एव साकारः अभवत्
फॉक्नर् इत्यस्य जन्म अमेरिकादेशस्य अलास्का-नगरे १९९२ तमे वर्षे अभवत् ।
फॉक्नर् इत्यस्य मनोरञ्जनपद्धतयः बाल्यकालात् एव अन्येभ्यः बालकेभ्यः भिन्नाः आसन् ।
प्रायः परिवारः बहिः क्रियाकलापानाम् आयोजनं करोति स्म, यथा कतिपयदिनानि यावत् यावत् उष्ट्रप्रान्तरे दीर्घकालं यावत् भ्रमणं भवति स्म, कदाचित् ऋक्षैः सह "यात्रा" अपि भवति स्म
उच्चविद्यालये फॉक्नर् फिलिप्स् एकेडमी इत्यत्र अध्ययनं कृतवान्, यत्र सः नैतिकरूपेण, बौद्धिकरूपेण, शारीरिकरूपेण च विकसितवान्, विद्यालयदले धावकः, तैरकः, नौकायानचालकः च आसीत्
तदनन्तरं सा हार्वर्डविश्वविद्यालयस्य सङ्गणकविज्ञानस्य प्रमुखे प्रवेशं प्राप्तवती, जालविकासप्रशिक्षणशिबिरे भागं गृह्णन्ती सा विविधस्पर्धासु अपि भागं गृहीतवती
तथा च फॉक्नर् अद्यापि "एमवीपी खिलाडी" अस्ति अद्यापि च अस्तिहार्वर्ड हल्के महिला 2K रोइंग मशीन(एर्गोमीटर) २.द्रुततमः अभिलेखधारकः。
एतेषां प्रारम्भिकानां अनुभवानां कारणात् फॉक्नर् इत्यस्मै सामान्यजनानाम् अपेक्षया अधिकं दृढं लचीलतां प्राप्तवती, यस्याः आवश्यकता पश्चात् तस्याः सवारीं कर्तुं आसीत् ।
२०१६ तमे वर्षे स्नातकपदवीं प्राप्त्वा फॉक्नर्व्यावसायिक अभिजात वर्गः भवतु, संयुक्तराज्ये स्थापितायाः उद्यमपुञ्जसंस्थायां Bessemer Venture Partners इति संस्थायां सम्मिलितः ।
२०१७ तमे वर्षे कार्यानन्तरं न्यूयॉर्कस्य सेण्ट्रल् पार्क् इत्यत्र सायकलक्लब-कार्यक्रमे भागं गृह्णन् फॉक्नर् सायकलयानस्य सम्पर्कं प्राप्तवान्, ततः शीघ्रमेव तस्य विषये आकृष्टः अभवत्
पश्चात् साक्षात्कारे सा प्रकाशितवती यत् सायकलयानं प्रायः बहिः एव भवति, येन तस्याः अलास्का-देशस्य जीवनस्य स्मरणं जातम् ।
असाधारणक्रीडाप्रतिभायाः कारणात् फॉक्नर् न्यूयॉर्कनगरे प्रतिस्पर्धात्मकसाइकिलक्रीडासु स्पर्धां कर्तुं आरब्धवान् ।
फॉक्नर् २०१८ तमे वर्षे थ्रेशोल्ड् वेञ्चर्स् इति संस्थायां कार्यं परिवर्तयति स्म, परन्तु सायकलयानस्य प्रेम्णः केवलं वर्धितः एव ।
फॉक्नर् विलम्बेन सवारीं कर्तुं आरब्धा, तस्याः कौशलस्य दोषाः अपि आसन् शीघ्रं सुधारं कर्तुं सा स्वस्य उन्नतिं प्रति ध्यानं दत्तवती"टी" आकारःविकासस्य अर्थः अस्ति यत् भवान् येषु क्षेत्रेषु सर्वोत्तमः अस्ति तत्र ध्यानं दत्त्वा समूहसाइकिलयानशिक्षणस्थाननिर्धारणं तथा तालान्तरप्रशिक्षणम् इत्यादीनां व्यापकतकनीकीसुधारानाम् न्यूनीकरणं च।
यदि भवान् वृत्तदौडस्य उत्तमं प्रदर्शनं न करोति तर्हि दीर्घदूरस्य पर्वतारोहणदौडं चिनुत फॉक्नर् इत्यनेन स्वस्य वर्णनं एवं कृतम् ।अतीव व्यावसायिकः सवारः, परन्तु सुगोलः सवारः न。
२०२० तमे वर्षे सा तत्कालीनस्य उत्तर-अमेरिकादेशस्य प्राचीनतमस्य व्यावसायिक-महिला-साइकिल-दलस्य TIBCO-Silicon Valley Bank-इत्यस्य कृते स्पर्धां कर्तुं आरब्धा ।
अनन्तरम्व्यावसायिकसाइकिलयानं प्रति सफलः संक्रमणः。
कार्यस्थले अनुभवेन फॉक्नर् इत्यस्मै जोखिमानां गणना, मूल्याङ्कनं च कथं करणीयम् इति शिक्षितम्, येन क्षेत्रे तस्याः प्रदर्शनं अपि प्रभावितम् अभवत् :
स्पर्धायाः समये मम एषा मानसिकता भविष्यति-जोखिम-पुरस्कार-अनुपातः किम् ?कदा तस्मै सर्वं दातव्यम् इति ज्ञातव्यम्।
नित्यप्रतियोगितस्पर्धासु फॉक्नर् यत् यथार्थतया प्रियं स्मरति स्म तत् प्राप्य बाल्यकाले स्वप्नं स्मरति स्म :ओलम्पिकक्रीडायां भागं गृह्णन्तु।
२०२१ तमस्य वर्षस्य आरम्भे सा स्वकार्यं त्यक्त्वा पूर्णकालिकं सायकलयानं प्रति समर्पयितुं निश्चयं कृतवती ।
अचिरेणैव एकं टोकरीं पूर्णं परिणामं लब्धम्।
△स्रोतः विकिपीडिया
किं रोमाञ्चकारी अस्ति यत् फॉक्नर् गतवर्षे प्रशिक्षणकाले कारदुर्घटने अभवत्, तस्य टिबिया भग्नः अभवत् सः सौभाग्येन पेरिस् ओलम्पिकं प्रायः त्यक्तवान्, फॉक्नरः पुनः स्वस्थः अभवत्, पुनः सायकलयानं च आरब्धवान् ।
अस्मिन् वर्षे मेमासे सा अमेरिकीराष्ट्रीयमार्गसाइकिलप्रतियोगितायां मार्गदौडविजेता, समयपरीक्षायाः उपविजेता च अभवत्, तदनन्तरं जूनमासे ओलम्पिकक्रीडायां महिलानां ट्रैकसाइकिलदलस्य अनुसरणकार्यक्रमे भागं ग्रहीतुं चयनिता अभवत्
जुलैमासस्य आरम्भे फॉक्नर् इत्यस्याः सूचना अभवत् यत् दलस्य सदस्यः टेलर क्निब् इत्यस्याः कृते समयपरीक्षासु, त्रिएथलॉन्-क्रीडासु च ध्यानं दातव्यम् आसीत्, येन महिलानां मार्गदौडस्य तस्याः आसनं रिक्तं जातम्, अतः सा विकल्परूपेण आगमिष्यति स्म
यत् कश्चन न अपेक्षितवान् तत् आसीत् यत् फॉक्नर् बृहत्तमः कृष्णाश्वः भूत्वा एकस्मिन् एव क्षणे स्वर्णपदकं प्राप्तवान् ।
इयं दौडः अतीव रोमाञ्चकारी आसीत् ।अनुयायिभ्यः ५८ सेकेण्ड् अग्रेअन्तिमरेखां लङ्घ्य एफिलगोपुरस्य पुरतः अन्तिमरेखां प्राप्तवान् ।
अमेरिकीदलेन अन्तिमवारं स्वर्णपदकं प्राप्तम् १९८४ तमे वर्षे यदा ओलम्पिकक्रीडायां प्रथमवारं महिलानां मार्गदौडस्य आरम्भः अभवत् ।
पश्चात् महिलानां ट्रैकसाइकिलदलस्य अनुसरणं कृत्वा फॉक्नर् इत्यस्य अमेरिकीदलेन अन्यत् चॅम्पियनशिपं प्राप्तम् । फॉक्नर् अमेरिकन-इतिहासस्य अपि महत्त्वपूर्णः व्यक्तिः अभवत्अस्मिन् एव ओलम्पिकक्रीडायां प्रथमस्थानंएतेषु द्वयोः भिन्नयोः स्पर्धासु स्वर्णपदकं प्राप्तवन्तः अमेरिकनमहिलाक्रीडकाः ।
पूर्वस्वामिना बेस्सेमर वेञ्चर् पार्टनर्स् इत्यनेन अपि फॉक्नर् इत्यस्य चॅम्पियनशिपं जित्वा अभिनन्दनं प्रेषितम् ।
यद्यपि फॉक्नर इव शैक्षणिकगुरुः सीमां पारं कृत्वा स्वर्णपदकं प्राप्तुं दुर्लभं तथापि मां मा वदतु...
सायकिलयानं मार्गदौडं, सीमापारराजद्वयं क्रमशः
गत-टोक्यो-ओलम्पिक-क्रीडायां एव सायकल-मार्ग-दौडः अपि आसीत्, अपि च महती दुःखिता आसीत् ।
अन्ना किसेनहोफ्, आस्ट्रियादेशस्य गणितविभागे पोस्टडॉक्टरेट्-सहकारिणी (अन्ना किसेन्होफर्) डच्-देशस्य त्रिवारं विश्वविजेता वैन् व्लेउटेन् इत्यस्मात् ७५ सेकेण्ड् अग्रे गत्वा स्वर्णपदकं प्राप्तवती ।
तस्मिन् समये अपि वैन व्लेउटेन् अन्ना अग्रे भविष्यति इति न अपेक्षितवान् यतः सः अन्तिमरेखां लङ्घयित्वा हस्तौ उत्थाप्य विजयस्य अवसरः अस्ति इति चिन्तयन् जयजयकारं कृतवान् ।
व्यावसायिकदलस्य, प्रशिक्षकस्य च अभावेन किसेनहोफ् तस्मिन् वर्षे सर्वान् आश्चर्यचकितं कृतवान् ।
सायकलयानं तस्याः कृते शुद्धः शौकः अपि अस्ति ।
प्रतियोगितायाः पूर्वं सा विश्वप्रसिद्धे Ecole Polytechnique Fédérale de Lausanne इत्यत्र अपि आंशिकविभेदकसमीकरणानि अध्यापयति स्म ।
एतत् सत्यम् अस्ति यदि भवन्तः गणितं, भौतिकशास्त्रं, रसायनशास्त्रं च सम्यक् शिक्षन्ति तर्हि भवन्तः सम्पूर्णविश्वयात्रायाः भयं न प्राप्नुयुः।
किसेन्होफ् अपि अस्मिन् पेरिस् ओलम्पिकक्रीडायां भागं गृहीतवान्, परन्तु अन्यस्मिन् पटले परिवर्तितः-मार्गसाइकिलयानस्य महिलानां व्यक्तिगतसमयपरीक्षा।
मैचपूर्वसाक्षात्कारे किसेनहोफ् इत्यनेन उक्तं यत् सः चॅम्पियनशिपं जितुम् अतीव आकृष्टः नास्ति यावत् "सर्वः न विस्मरति अहं कोऽस्मि" इति ।
अन्ते सा ४६ निमेष, २८ सेकेण्ड्, ८८ सेकेण्ड् च समयेन ३३ तमे स्थाने अभवत्, ओलम्पिकव्यक्तिगतसमयपरीक्षायाः प्रारम्भिकपदं समाप्तवती
एकं अधिकं वस्तु
फॉकनर्-क्रीडायां पुनः आगत्य ओलम्पिक-क्रीडायां प्रतिस्पर्धां कृत्वा सः पूर्वमेव WWT Tour de France-क्रीडायां अविरामं भागं गृहीतवान् अस्ति ।
फॉक्नर् इत्यस्य वर्तमानदलेन ईएफ एजुकेशन-टिब्को-एसवीबी इत्यनेन तस्याः कृते विशेषरूपेण डिजाइनं कृतं रोड् बाइकं सज्जीकृतम्, यस्य नाम फॉक्नर् इत्यनेन "वण्डर् वुमन" इति कृतम् ।
द्वे वण्डर् वुमेन् पुनः पर्दायां अस्मान् मिलन्ति।
सन्दर्भलिङ्कानि : १.
[1] https://www.kristenfaulkner.com/जीवन-कथा
[2]https://usacycling.org/athlete/kristen-faulkner
[3]https://hi.wikipedia.org/wiki/क्रिस्टन_फॉकनर