2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कृत्रिमबुद्धिः भवता कल्पितस्य अपेक्षया शीघ्रं विकसिता अस्ति । यतः जीपीटी-4 इत्यनेन बहुविधप्रौद्योगिकीः जनदृष्टौ प्रविष्टाः, बहुविधाः बृहत्प्रतिमानाः द्रुतविकासस्य चरणे प्रविष्टाः, क्रमेण शुद्धप्रतिरूपसंशोधनविकासात् ऊर्ध्वाधरक्षेत्रेषु अन्वेषणं अनुप्रयोगं च प्रति स्थानान्तरं कृतवन्तः, जीवनस्य सर्वैः वर्गैः सह गभीररूपेण एकीकृताः च सन्ति अन्तरफलक-अन्तरक्रियायाः क्षेत्रे गूगल-एप्पल्-इत्यादीनां अन्तर्राष्ट्रीय-प्रौद्योगिकी-विशालकायानां बृहत्-बहुविध-यूआई-माडल-संशोधन-विकासयोः निवेशः कृतः, यत् मोबाईल-फोन-ए.आइ.-क्रान्तिस्य एकमात्रं मार्गं गण्यते
अस्मिन् सन्दर्भे चीनदेशे प्रथमं बृहत्-स्तरीयं UI-प्रतिरूपं जातम् । अगस्तमासस्य १७ दिनाङ्के IXDC2024 अन्तर्राष्ट्रीय-अनुभव-निर्माण-सम्मेलने एआइ-युगे डिजाइन-उपकरणं मोटिफ्-इत्यनेन स्वस्य स्वतन्त्रतया विकसितं UI-बहु-मोडल-प्रतिरूपं - मोटिफ्-प्रतिरूपं प्रारब्धम् एतत् विश्वस्य प्रथमं बृहत्-स्तरीयं प्रतिरूपं यत् UI डिजाइन-उपकरण-कम्पनीद्वारा विकसितम् अस्ति, यत् वैश्विक-मञ्चे चीनस्य UI-डिजाइन-शक्तेः उदयं चिह्नयति
IXDC सम्मेलने मोटिफ् इत्यस्य उपाध्यक्षः चीनदेशे प्रथमं बृहत् UI मॉडल् - मोटिफ् मॉडल् - इति परिचयं कृतवान्
Motiff मॉडल् मध्ये उत्तमं UI अवगमनं भवति तथा च मुक्तनिर्देशान् निष्पादयितुं क्षमता अस्ति । पञ्चसु उद्योग-मान्यताप्राप्तेषु UI-क्षमता-मापदण्डेषु मोटिफ्-माडलस्य सर्वे सूचकाः GPT-4o-इत्येतत्, एप्पल्-इत्यस्य Ferret-UI-इत्येतत् अपि अतिक्रान्तवन्तः, यत्र विजेट्-कैप्शनिंग्-सूचकः १६१.७७-पर्यन्तं प्राप्तवान्, येन SoTA-इत्यस्य ताजगी अभवत् Ferret UI तथा ScreenAI इत्यादिभिः विद्यमानसमाधानैः सह तुलने, Motiff इत्यस्य विशालः मॉडलः सन्दर्भाधारितं अन्तरफलकतत्त्वान् लचीलतया अवगन्तुं शक्नोति, "डिजाइनविशेषज्ञानाम्" स्तरं प्राप्नोति तथा च UI अन्तरफलकानां मानवीयसमझस्य अभिव्यक्तिस्य च सर्वाधिकं समीपे अस्ति
आधिकारिक UI सूचकाङ्कसमीक्षायां Motiff मॉडलस्य सर्वे सूचकाः GPT-4o तथा Ferret UI अतिक्रान्तवन्तः ।
IXDC सम्मेलने मोटिफ् उपाध्यक्षः झाङ्ग हाओरन् इत्यनेन मोटिफ् मॉडल् इत्यस्य विस्तरेण परिचयः कृतः यत् अस्य उपयोक्तृ-अन्तरफलकानां, अन्तरक्रियाशील-सञ्चारस्य च अवगमनस्य क्षमताद्वयं वर्तते, तथा च अन्तरफलक-अन्तरक्रिया-क्रान्तिः इति अपेक्षा अस्ति "मानवस्य निर्माणं संज्ञानेन अवगमनेन च आरभ्यते, एआइ युगे UI निर्माणं च बृहत् मॉडल् तः उपयोक्तृ-अन्तरफलकस्य पूर्णतया अवगमनेन आरभ्यते।"
मोटिफ् मॉडल् उपयोक्तृ-अन्तरफलकान् अवगन्तुं उत्कृष्टं भवति तथा च "डिजाइन-विशेषज्ञेन" सह तुलनीयम् अस्ति । इदं न केवलं अन्तरफलके सर्वाणि चित्राणि, चिह्नानि, पाठं च 40 तः अधिकानि सूक्ष्मकणिकायुक्तानि UI घटकानि च चिन्तयितुं शक्नोति, अपितु अन्तरफलके विभिन्नतत्त्वानां क्षेत्रीयनिर्देशाङ्कान् अपि सटीकरूपेण चिह्नितुं शक्नोति तदतिरिक्तं उपयोक्तृ-अन्तरफलकसम्बद्धानां विविधप्रश्नानां उत्तरं दातुं, अन्तरफलक-सूचनायाः आधारेण कार्यात्मक-अनुमानं कर्तुं, अन्तरफलक-सामग्रीणां विस्तरेण वर्णनं कर्तुं च शक्नोति
GPT-4o, Ferret UI तथा ScreenAI इत्यादिभिः बृहत् मॉडलैः सह तुलने Motiff बृहत् मॉडलस्य अन्तरफलकविश्लेषणक्षमतासु अपि महत्त्वपूर्णाः लाभाः सन्ति । उदाहरणार्थं, APP Store अनुप्रयोग-अन्तरफलके, Motiff मॉडल् पृष्ठं UI डिजाइन-दृष्ट्या शीर्ष-नेविगेशन-पट्टिका तथा अनुप्रयोग-सूचना-मॉड्यूल् इत्यादिषु बहुषु मॉड्यूलेषु विभक्तुं शक्नोति, तथा च प्रत्येकस्य मॉड्यूलस्य कार्यस्य विन्यासस्य च विस्तरेण विश्लेषणं कर्तुं शक्नोति, यत् सहायकं भवति Design सुझावः प्रदातुं, स्वयमेव UI design prototypes इत्यादीनि जनयितुं । मोटिफ् अन्तरफलकविश्लेषणक्षमतासु उद्योगस्य नेतृत्वं करोति तथा च बहु-मोडल-प्रतिरूपः अस्ति यः UI-निर्माणं सर्वोत्तमरूपेण अवगच्छति ।
Motiff मॉडल् UI अन्तरफलकानां विषये विविधप्रश्नानां उत्तरं दातुं शक्नोति
अवगमनस्य अभिव्यक्तिक्षमतायाश्च दृष्ट्या अपि मोटिफ् मॉडल् मनुष्याणां समीपस्थः अस्ति । पूर्वसमाधानं (यथा Ferret UI तथा ScreenAI) सन्दर्भाधारितचिह्नानां अर्थं अवगन्तुं कठिनता आसीत् भिन्न-भिन्न-अन्तरफलकेषु एकस्यैव चिह्नस्य उपयोगः भवति, येन वर्णनस्य सटीकतायां सन्दर्भ-सान्दर्भिकतायां च महत्त्वपूर्णं सुधारः भवति ।
चित्रे १ दृश्यमानानि आँकडानि Google ScreenAI द्वारा उत्पन्नानि, येन हृदय-आकारस्य चिह्नं "संग्रहणम्" इत्यस्य स्थाने "हृदयम्" इति दुर्बोधं कृतम्, चित्रे २, ३, ४ च दृश्यमानानि आँकडानि मोटिफ् मॉडल् द्वारा उत्पन्नानि आसन्, यत् समीचीनतया वर्णनं कर्तुं शक्नोति; अन्तरफलकसूचनायाः आधारेण चिह्नस्य अर्थः ।
मोटिफ् मॉडल् इत्यस्मिन् अन्तरक्रियाशील नेविगेशन क्षमता अपि अस्ति, या उपयोक्तुः आवश्यकतानुसारं संचालनपदार्थान् प्रेरयितुं शक्नोति तथा च अनुमतिं प्राप्य उपयोक्तुः पक्षतः प्रासंगिकं संचालनं सम्पन्नं कर्तुं शक्नोति एतेन भविष्यस्य अन्तरफलकपरस्परक्रियाक्रान्तिः आधारः भवति । भविष्ये उपयोक्तृभ्यः स्क्रीन् इत्यत्र मैन्युअल् रूपेण क्लिक् कर्तुं आवश्यकता नास्ति, परन्तु केवलं यन्त्रस्य संचालनार्थं स्वरस्य अथवा चित्रस्य निवेशस्य आवश्यकता वर्तते , सॉफ्टवेयर-अनुप्रयोगानाम् नूतनप्रतिमानस्य आरम्भं कृत्वा तदनुसारं अन्तरफलक-अन्तरक्रियायाः नूतनयुगम् अपि उद्घाटितं भविष्यति ।
तदतिरिक्तं मोटिफ् बृहत् मॉडल् अपि एकाङ्कस्य अन्तः त्रुटिदरं सफलतया नियन्त्रितवान् । उद्योगस्य मतं मन्यते यत् त्रुटिदरेषु तीव्रक्षयः एआइ-इत्यस्य सहायकसाधनात् "तकनीकीएकलता"पर्यन्तं उन्नतिं चिह्नयति यत्र सः स्वतन्त्रतया कार्यं सम्पन्नं कर्तुं शक्नोति सम्प्रति बृहत् मॉडल्-सम्बद्धानां मूलसमस्यानां मध्ये एकः उच्च-दोष-दरः अस्ति उदाहरणार्थं, GPT-4 इत्यस्य बहु-सूचकेषु ३०% तः ४०% पर्यन्तं त्रुटि-दरः भवति, तथा च UI-क्षेत्रे त्रुटि-दरः ७०% अपि अधिकः भवति तस्य विपरीतम्, मोटिफ् बृहत् प्रतिरूपं त्रुटिदरं १५% तः न्यूनं करोति, तथा च व्यक्तिगतसूचकानाम् त्रुटिदरः केवलं ७% भवति ।
एआइ-अनुप्रयोग-कम्पनयः स्वतन्त्रतया विश्वस्य अग्रणी-बृहत्-माडल-विकासं किमर्थं कर्तुं शक्नुवन्ति ? झाङ्ग हाओरान् सम्मेलने अवदत् यत् एतत् "उत्तम-उत्पादानाम्" निरन्तर-अनुसन्धानात् उद्भूतम् अस्ति । "एआई उत्पादेषु अग्रणीरूपेण मोटिफ् अनुप्रयोगपरिदृश्याधारितं तकनीकी अटङ्कं भङ्गयितुं एआइ क्षमतायाः आवश्यकतासु निरन्तरं सुधारं कर्तुं प्रतिबद्धः अस्ति" इति सः अवदत्।
UI क्षेत्रे GPT-4o तथा Apple इत्यस्य Ferret UI इत्यादीनां प्रमुखानां अन्तर्राष्ट्रीयमाडलानाम् "पराजय" कर्तुं मोटिफ् इत्यस्य क्षमता अपि दीर्घकालीनप्रौद्योगिकीसञ्चयस्य लाभं प्राप्नोति मोटिफ् २०२१ तमे वर्षे स्थापनातः आरभ्य अन्तरफलकपरस्परक्रियायां डिजाइनं च केन्द्रीकृतवान् अस्ति ।अस्य मूलकम्पनी युआन्फुडाओ समूहेन २०१४ तमे वर्षे एआइ प्रौद्योगिक्याः अत्याधुनिक अन्वेषणं प्रति केन्द्रितं एआइ प्रयोगशाला स्थापिता ।२०१८ तमे वर्षे युआन्फुडाओ समूहः सुप्रसिद्धं मशीनरीडिंग् जित्वा competition MSMAARCO.
मोटिफ् मॉडल् इत्यस्य विमोचनं अन्तरफलकस्य डिजाइनस्य क्षेत्रे GPT क्षणं चिह्नयति इति न संशयः । UI डिजाइनस्य कृते दृश्यतत्त्वानां सटीकप्रक्रियाकरणस्य आवश्यकता भवति तथा च उपयोक्तृपरस्परक्रियातर्कस्य गहनसमझस्य आवश्यकता भवति मोटिफ् मॉडल् डिजाइनसाधनानाम् दक्षतायां जननक्षमतायां च महत्त्वपूर्णतया सुधारं करोति ।
Motiff इत्यस्य AI-जनित-UI-कार्य्ये उपयोक्तृभ्यः केवलं आदेशं प्रविष्टुं आवश्यकं भवति, तथा च Motiff इत्यनेन 30 सेकेण्ड्-तः न्यूनेन समये डिजाइन-ड्राफ्ट्-द्वयं संस्करणं जनयितुं शक्यते । ३० तः अधिकैः उद्योगव्यावसायिकैः अद्यतन-अन्ध-समीक्षानुसारं मोटिफ्-द्वारा उत्पन्नस्य डिजाइन-मसौदेः द्वयोः संस्करणयोः पूर्वस्य प्रमुखस्य एआइ-पीढीयाः UI-उपकरणस्य गैलिलियो एआइ-इत्यस्य अपेक्षया उत्तमः अस्ति अस्य विशेषतायाः विमोचनानन्तरं शीघ्रमेव विपण्यां अग्रणी अभवत् एषः लाभः प्रत्यक्षतया मोटिफ् इत्यस्य विशालस्य मॉडलस्य UI व्यावसायिकक्षमताभ्यः प्राप्तः अस्ति । एतत् ज्ञायते यत् AI-जनितं UI-कार्यं वैश्विक-उपयोक्तृभ्यः अगस्त-मासस्य १७ दिनाङ्के उद्घाटितम् अस्ति ।भवतः केवलं Motiff-खातेः पञ्जीकरणं करणीयम् अस्ति यत् तेन निःशुल्कं अनुभवितुं शक्यते ।
तदतिरिक्तं एआइ डिजाइन सिस्टम् कार्ये घटकपरिचयस्य सटीकता अपि महत्त्वपूर्णतया सुधारिता अस्ति । बृहत् मॉडल्-समर्थनेन डिजाइनरः केवलं निमेषेषु एव कार्यं कर्तुं शक्नुवन्ति यत् पूर्वं न्यूनातिन्यूनं सप्ताहान् यावत् समयः भवति स्म । एआइ प्रतिलिपिकार्यं ९७% तः अधिकसटीकतया डिजाइनमसौदे चित्राणि प्रतिलेखनं च ज्ञातुं शक्नोति ।
"मोटिफ् स्वस्य बृहत् मॉडल् क्षमताम् मध्यम-बृहत् उद्यमानाम् कृते उद्घाटयितुं योजनां करोति, तथा च एआइ युगे नूतनं अन्तरफलक-उत्पादन-सम्बन्धं निर्मातुं ग्राहकैः सह कार्यं करोति।" workflow and effectively shorten विद्यमानं अन्तरफलकं उत्पादनप्रक्रिया।
मोटिफ् इत्यनेन पूर्वं अन्तरफलकविन्यास-उद्योगे बहवः "प्रथमानि" निर्मिताः, न केवलं बहुविध-एआइ-कार्यस्य अग्रणीः, अपितु चीनदेशे प्रथमः अन्तरफलक-निर्माण-सॉफ्टवेयरः अपि आसीत् यः स्वयमेव विकसितं ग्राफिक्स्-प्रतिपादन-इञ्जिनं विकसितवान् world to have 1 million layers on a single canvas उच्चप्रदर्शनयुक्तं उत्पादं यत् अद्यापि सुचारुतया सम्पादयितुं शक्यते। मोटिफ् विदेशेषु सामाजिकमाध्यमेषु "Figma इत्यस्य AI संस्करणम्" इति नाम्ना प्रसिद्धः अस्ति, यद्यपि उत्पादकतायां १०० गुणाधिकं सुधारः भवति तथापि मूल्यं Figma इत्यस्मात् ८०% अधिकं न्यूनम् अस्ति जुलाईमासस्य सर्वाधिकं लोकप्रियं उत्पादं दैनिकसूचौ साप्ताहिकसूचौ च प्रथमाङ्कः।
(विदेशीयसामाजिकमञ्चेषु मोटिफ्-फिग्मा-योः तुलनां कुर्वन्तः पोस्ट्-सङ्ख्याः बहुसंख्याकाः सन्ति । मोटिफ्-इत्येतत् एआइ-उपकरणं मन्यते यत् डिजाइनर-जनानाम् ज्ञातव्यम् ।)