समाचारं

सैमसंग इत्यनेन गैलेक्सी ए०६ मोबाईल् फ़ोनः विमोचितम् : मीडियाटेक हेलियो जी८५ चिप्

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इत्यनेन अगस्तमासस्य १७ दिनाङ्के प्रौद्योगिकीमाध्यमेन गिज्मोचाइना इत्यनेन कालमेव (अगस्तमासस्य १६ दिनाङ्के) ज्ञापितं यत् सैमसंग इत्यनेन आधिकारिकतया गैलेक्सी ए०६ मोबाईलफोनः विमोचितः।मुख्यं वस्तु अस्ति यत् ६.७ इञ्च् स्क्रीनस्य रिफ्रेश रेट् ९०Hz यावत् वर्धितः अस्ति तथा च एतत् नूतनेन की आइलैण्ड् डिजाइनेन सुसज्जितम् अस्ति ।


गैलेक्सी ए०५ इत्यस्य तुलने सैमसंग गैलेक्सी ए०६ मोबाईल-फोने मुख्यतया की-द्वीपस्य डिजाइनं स्वीकृतम् अस्ति, यत्र दक्षिणभागे उन्नतः भागः अस्ति, यस्मिन् वॉल्यूम-कीजः, अङ्गुलिचिह्न-संवेदकः च अस्ति


विनिर्देशानां दृष्ट्या गैलेक्सी ए०६ ए०५ इत्यस्य मीडियाटेक हेलियो जी८५ चिप् निरन्तरं करोति । भण्डारणक्षमता ६४जीबी, १२८जीबी च उपलभ्यते, स्मृतिः ४जीबी, ६जीबी च उपलभ्यते । कॅमेरा-प्रणाली अपि अपरिवर्तिता अस्ति, यत्र ५० मेगापिक्सेल-मुख्यसंवेदकः, गौणसंवेदकः च अस्ति ।


Samsung Galaxy A06 इत्यस्य बैटरी क्षमता 5000 mAh अस्ति तथा च 25W चार्जिंग् समर्थयति 4GB+64GB संस्करणस्य मूल्यं 3.19 मिलियन VND (IT Home Note: वर्तमानकाले प्रायः 912 yuan), यदा 6GB+128GB संस्करणस्य मूल्यं 3.79 मिलियन VND अस्ति । (सम्प्रति प्रायः १०८३.६ युआन्) ।