2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः सीसीटीवी न्यूज क्लाइंट
अमेरिकी-केन्द्रीय-कमाण्ड्-संस्थायाः कथनमस्ति यत्, तया हौथी-सशस्त्रं मानवरहितं भूतल-पोतं नष्टम् अभवत्
१६ तमे स्थानीयसमये सायं अमेरिकीकेन्द्रीयकमाण्डेन सामाजिकमाध्यमेषु एकं वक्तव्यं प्रकाशितं यत्,विगत २४ घण्टेषु अमेरिकी केन्द्रीयकमाण्डेन लालसागरे हुथीसशस्त्रं मानवरहितं भूतलयानं सफलतया नष्टम्।
गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य आरम्भस्य अनन्तरं हुथी-दलस्य ड्रोन्-क्षेपणास्त्र-प्रयोगेन लालसागरे, एडेन्-खाते च लक्ष्येषु आक्रमणं कृतम्, इजरायल्-देशेन प्यालेस्टिनी-गाजा-पट्टिकायां सैन्य-कार्यक्रमं स्थगयितुं आग्रहः कृतः अस्मिन् वर्षे जनवरी-मासस्य १२ दिनाङ्कात् आरभ्य अमेरिका-युनाइटेड्-किङ्ग्डम्-देशयोः हौथी-सशस्त्रलक्ष्याणां विरुद्धं बहुविध-वायु-आक्रमणानि कृतानि, येषु जनानां मृत्योः क्षतिः अभवत् । केचन देशाः अमेरिका-ब्रिटेनयोः कार्याणां निन्दां कृतवन्तः, एतत् यमनस्य सार्वभौमत्वस्य उल्लङ्घनम् अस्ति, क्षेत्रीयतनावः अपि वर्धयिष्यति इति
इजरायलसेना पुनः निष्कासनस्य आदेशं निर्गच्छति, उत्तरगाजादेशे प्यालेस्टिनीजनाः निष्कासनार्थं प्रार्थयति
१६ तमे स्थानीयसमये सायं इजरायलस्य रक्षासेना मुक्तवतीनिष्कासनस्य आदेशः,उत्तरगाजादेशस्य बेट् हनौन् क्षेत्रे प्यालेस्टिनीजनाः क्षेत्रं निष्कासयितुं कथ्यन्ते. तस्मिन् दिने इजरायल-रक्षासेनायाः एषः द्वितीयः निष्कासन-आदेशः ।
पूर्वं दिवसस्य इजरायल-रक्षासेना...दक्षिणे गाजापट्टिका, उत्तरे खान यूनिस्, पूर्वे देइर् अल-बाराहः चप्यालेस्टिनीजनाः नूतनान् निष्कासन-आदेशान् जारीकृतवन्तः, येन इजरायलस्य निर्दिष्टस्य "मानवताक्षेत्रस्य" सीमाः अधिकं संकुचिताः अभवन् ।
लेबनान-इजरायलयोः मध्ये अस्थायीसीमासङ्घर्षः अद्यापि वर्तते इजरायलस्य वायुप्रहाराः, तोपैः दक्षिणलेबनानदेशस्य अनेकस्थानेषु गोलाबारूदः च
१६ तमे स्थानीयसमये इजरायल-रक्षासेनाः लेबनान-इजरायल-सशस्त्रसेना च लेबनान-इजरायल-अस्थायी-सीमायाः समीपे स्थितेषु क्षेत्रेषु गोलीकाण्डं निरन्तरं कुर्वन्ति स्म उभयपक्षेण क्रमशः युद्धसज्जतायाः भिडियाः अपि प्रकाशिताः, क्षेत्रीयस्थितिः च अद्यापि तनावपूर्णा अस्ति ।
१६ तमे दिनाङ्के इजरायल-रक्षा-सेनायाः वक्तव्यं प्रकाशितम् यत् तस्मिन् दिने दक्षिण-लेबनान-देशे लेबनान-हिज्बुल-सशस्त्रसेनायाः सैन्यभवने इजरायल-सेना वायु-आक्रमणं कृतवतीअपि,इजरायलसेना दक्षिणलेबनानदेशस्य अनेकस्थानानि अपि गोलाकारं कृतवती ।. इजरायलसैन्येन उक्तं यत् तस्मिन् दिने पूर्वं लेबनानदेशस्य हिजबुल-सङ्घस्य सशस्त्रं टोही-ड्रोन्-यानं उत्तर-इजरायल-देशस्य बेइत्-जियान्-क्षेत्रे दुर्घटितम् अभवत्, तत्र कोऽपि मृतः नासीत्
तस्मिन् एव दिने लेबनानदेशस्य स्वास्थ्यमन्त्रालयेन ज्ञापितं यत्,दक्षिणे लेबनानदेशस्य इटालोन्-नगरे इजरायल्-सैनिकैः आक्रमणं कृतम् ।。
१६ दिनाङ्के सायंकाले उत्तरे इजरायले बहुषु स्थानेषु वायुरक्षायाः सायरनाः ध्वनितवन्तः
१६ तमे दिनाङ्के सायंकाले उत्तरे इजरायल्-देशे अनेकेषु स्थानेषु वायु-रक्षा-सायरन-ध्वनिः अभवत्, ततः परं इजरायल-रक्षा-सेना दक्षिण-लेबनान-देशात् इजरायल्-देशं प्रविशन्तौ "वायु-लक्ष्यौ" ज्ञातवान् इति एकं वायुलक्ष्यं अधः, अपरं लक्ष्यं तु मुक्तक्षेत्रं प्रविशतु। सम्प्रति मृतानां वार्ता नास्ति।
लेबनानदेशस्य हिजबुलसशस्त्रसेना इजरायलसेना च क्रमशः युद्धसज्जतायाः भिडियाः प्रकाशितवन्तः
गतमासस्य अन्ते इरान्देशे हमास-नेता हनीयेह-सङ्घस्य हत्या अभवत्, लेबनान-हिजबुल-सङ्घस्य वरिष्ठः सैन्यसेनापतिः शुकुरः बेरूत-नगरे इजरायल्-बम-प्रहारेन मारितः, लेबनान-हिजबुल-सङ्घः इजरायल्-विरुद्धं प्रतिकारं कर्तुं प्रतिज्ञां कृतवान्, येन क्षेत्रीय-तनावः उत्पन्नः।
१६ तमे दिनाङ्के लेबनानदेशस्य हिजबुल-सङ्घः युद्धसज्जतायाः एकं भिडियो प्रकाशितवान्, यस्मिन् हिजबुल-सङ्घस्य उग्रवादिनः सुरङ्ग-मध्ये भारीशस्त्राणि परिवहनं कुर्वन्ति इति दृश्यते । भिडियोमध्ये सुरङ्गः ट्रकस्य स्थापनार्थं विस्तृता अस्ति, पर्याप्तप्रकाशस्य स्थितिः च अस्ति । तस्मिन् एव दिने इजरायल-वायुसेनायाः प्रशिक्षण-वीडियो-मध्ये इजरायल-वायुसेनायाः एफ-१५, एफ-३५-युद्धविमानाः विमान-इन्धन-पूरणम्, गठन-उड्डयनम् इत्यादीन् प्रशिक्षणं च कृतवन्तः इति भिडियो-मध्ये दृश्यते
दक्षिणलेबनानदेशस्य एकस्मिन् गृहे इजरायलसैनिकैः आक्रमणं कृत्वा बहवः जनाः मृताः
अगस्तमासस्य १७ दिनाङ्के स्थानीयसमये लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन दक्षिणलेबनानदेशस्य वाडी अल-काफौर् इत्यत्र एकः रोगी इति ज्ञापितम्तस्मिन् दिने प्रातःकाले इजरायलस्य वायुप्रहारैः आवासीयभवने आक्रमणं कृतम्。अस्मिन् आक्रमणे ६ जनाः मृताः, ३ जनाः घातिताः ।
लेबनानस्य हिजबुल-सङ्घस्य सहायकसंस्थायाः बीकन्-टीवी-संस्थायाः प्रतिवेदनानुसारम् अस्मिन् आक्रमणे १० जनाः मृताः ।。
सम्प्रति इजरायलसेना अस्य प्रतिक्रियां न दत्तवती ।
अमेरिका-इजरायल-देशयोः रक्षामन्त्रिणः मध्यपूर्वस्य स्थितिविषये चर्चां कर्तुं दूरभाषं कृतवन्तः
अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये अमेरिकी रक्षासचिवः ऑस्टिन् इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन सह दूरभाषं कृतवान् ।मध्यपूर्वस्य स्थितिः, इरान्, लेबनान-हिजबुल-सङ्घस्य, तत्सम्बद्धानां समूहानां च धमकीनां वर्धनस्य जोखिमस्य विषये च चर्चां कृतवान्。
ऑस्टिन् गलान्टे इत्यस्मै अवदत् यत्,अमेरिकादेशः इरान्-देशस्य, तत्सम्बद्धानां च संस्थानां आक्रमणयोजनानां निरीक्षणं कुर्वन् अस्ति, अस्मिन् क्षेत्रे रक्षां च सज्जीकरोति. तदतिरिक्तं गाजादेशे युद्धविरामसम्झौतां कृत्वा निरोधितानां मुक्तिं कर्तुं प्रगतेः विषये चर्चां कृतवन्तः ।
इजरायल-अधिकारी : गाजा-पट्ट्यां इजरायल-युद्धं "मूलतः समाप्तम्" अस्ति ।
मुख्यस्थानकस्य एकः संवाददाता ज्ञातवान् यत् इजरायलस्य सार्वजनिकप्रसारणनिगमेन १६ तमे स्थानीयसमये रात्रौ इजरायलस्य रक्षाबलस्य एकस्य वरिष्ठस्य अधिकारीणः उद्धृत्य उक्तं यत्,गाजापट्टिकायां इजरायलसैन्यस्य युद्धं “मूलतः समाप्तम्” अस्ति ।
अधिकारी अवदत् यत् इजरायलसेनायाः "नवीनगुप्तचरसूचनाः" प्राप्त्वा गाजापट्टिकायां पुनः प्रवेशस्य क्षमता अस्ति, परन्तु प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य दृष्ट्या(हमास) इत्यस्य सशस्त्रसैनिकाः "प्रायः निर्मूलिताः" अभवन् ।, गाजा-पट्टिकायाः अन्तः युद्धं 'सामान्यतया समाप्तम्'। 。
तदतिरिक्तं इजरायलस्य सार्वजनिकप्रसारणनिगमेन इजरायलस्य एकस्य वरिष्ठस्य अधिकारीणः उद्धृत्य १६ तमे दिनाङ्के सायंकाले उक्तं यत् कतारस्य राजधानी दोहानगरे आयोजिते गाजायुद्धविरामवार्तालापस्य नूतने दौरे पक्षैः अनेकविवादास्पदविषयेषु "प्रगतिः कृता" इति सम्झौते ।
गाजा-युद्धविराम-वार्तालापस्य नूतनः दौरः दोहा-नगरे १५ दिनाङ्के आरब्धः । सन्देशः"। कतार, अमेरिका, मिस्रदेशः च १६ तमे दिनाङ्के संयुक्तवक्तव्यं प्रकाशितवन्तः यत् गाजा-युद्धविरामवार्तालापस्य नूतनः दौरः "रचनात्मकः" अस्ति, वातावरणं च सकारात्मकम् अस्ति इतित्रयाणां सर्वकाराणां वरिष्ठाधिकारिणः आगामिसप्ताहस्य समाप्तेः पूर्वं मिस्रस्य राजधानी कैरोनगरे वार्ताम् करिष्यन्ति यस्य लक्ष्यं सम्झौतां अन्तिमरूपेण स्थापयितुं भविष्यति 。
इजरायल्, हमास-देशयोः कथनमस्ति यत् युद्धविरामस्य प्रमुखविषयेषु मतभेदाः अवशिष्टाः सन्ति
स्थानीयसमये १६ तमे दिनाङ्के कतारस्य राजधानी दोहानगरे गाजापट्टिकायां युद्धविरामवार्तालापस्य नूतनः दौरः प्रचलति स्म ।
कतार-इजिप्ट्-देशः, अमेरिका-देशः च तस्मिन् एव दिने संयुक्तवक्तव्यं प्रकाशितवन्तः यत् विगतदिनद्वये कृताः वार्ता रचनात्मकाः इति । आगामिसप्ताहे कैरोनगरे वार्ता निरन्तरं भविष्यति, तावत्पर्यन्तं सम्झौता भवितुं शक्नोति इति आशास्ति।
मध्यस्थस्य आशावादी मनोवृत्त्या सह तुलने,इजरायल्-हमास-द्वयोः पक्षयोः क्रमशः १६ दिनाङ्के उक्तं यत् अद्यापि केषुचित् प्रमुखेषु विषयेषु तेषां मतभेदः अस्ति । 。
वार्तायां सम्मिलितः इजरायल-अधिकारी १६ तमे दिनाङ्के इजरायल-माध्यमेभ्यः प्रकटितवान् यत् दोहा-नगरस्य गाजा-पट्टिकायां वर्तमान-युद्धविराम-वार्तालापस्य प्रगतिः अभवत् परन्तु गाजापट्टिकायां "नेचारिमगलियारस्य" "फिलाडेल्फियागलियारस्य" च इजरायलसैन्यनियन्त्रणस्य विषये वार्तायां अद्यापि मतभेदाः सन्ति इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य कार्यालयेन १६ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत्र मध्यस्थानां प्रयत्नस्य प्रशंसा कृता तथा च आशास्ति यत् मध्यस्थानां दबावेन मेमासे घोषितं युद्धविरामप्रस्तावं स्वीकुर्वितुं हमासः प्रेरितुं शक्नोति।
तस्मिन् दिने हमास-देशस्य एकः अधिकारी मीडिया-सञ्चारमाध्यमेषु अवदत् यत् मध्यस्थेन प्रस्तावितः संक्रमणकालीन-प्रस्तावः यत् हमासः ज्ञातवान् सः जुलै-मासस्य आरम्भे संस्थायाः कृते सहमतेन गाजा-युद्धविराम-सम्झौतेन सह असङ्गतः अस्ति हमास-राजनैतिक-ब्यूरो-सदस्या उसामा हमदान-महोदयेन १६ दिनाङ्के उक्तं यत् वार्ता-मध्यस्थाः कथं मतभेदं पूरयितुं शक्नुवन्ति इति चर्चां कुर्वन्ति, परन्तु इजरायल-पक्षेण वार्ता-प्रक्रियायाः क्षतिं कर्तुं प्रयत्नरूपेण अधिकानि नवीन-स्थितयः प्रस्तावितानि |. एजेन्सी फ्रान्स्-प्रेस् इत्यनेन १६ तमे दिनाङ्के अनामहमासस्रोतानां उद्धृत्य ज्ञापितं यत् इजरायल्-देशेन प्रस्तावितानि "नवीनशर्ताः" हमासः न स्वीकुर्यात् इति ।
हमासः अमेरिकादेशे 'मिथ्या सकारात्मकवातावरणं' निर्माति इति आरोपयति।
तदतिरिक्तं गाजापट्ट्यां युद्धविरामसम्झौता पूर्वस्मात् अपि समीपे अस्ति इति १६ तमे दिनाङ्के अमेरिकीराष्ट्रपतिना बाइडेन् इत्यस्य वक्तव्यस्य प्रतिक्रियारूपेण हमासस्य वरिष्ठः अधिकारी सामी अबू जुह्री इत्यनेन तस्मिन् एव दिने अमेरिकीसर्वकारे आरोपः कृतः यत् सः "मिथ्यासकारात्मकवातावरणं" निर्मातुं प्रयतते इति " "एतत् कदमः केवलं समयविलम्बार्थं एव अस्ति, युद्धस्य निवारणस्य वास्तविकः अभिप्रायः नास्ति ।