2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूज इत्यस्य अनुसारं इजरायलस्य सार्वजनिकप्रसारणनिगमेन IDF इत्यस्य एकस्य वरिष्ठस्य अधिकारिणः उद्धृत्य उक्तं यत्, स्थानीयसमये अगस्तमासस्य १६ दिनाङ्के रात्रौ गाजापट्टिकायां इजरायलसैन्यस्य युद्धं “मूलतः समाप्तम्” इति
एषः एव गाजापट्टे आक्रमणानन्तरं वर्धमानः घनः धूमः, यः इजरायल्-गाजा-योः सीमायाः इजरायल-पक्षतः अगस्त-मासस्य ११ दिनाङ्के गृहीतः (स्रोतः: सिन्हुआ न्यूज एजेन्सी)
अधिकारी अवदत् यत् इजरायलसेनायाः "नवीनगुप्तचरसूचनाः" प्राप्त्वा गाजापट्टिकायां पुनः प्रवेशस्य क्षमता अस्ति, परन्तु प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) सशस्त्रसेनाः "प्रायः समाप्ताः" इति दृष्ट्वा, अन्तर्गतं युद्धं... गाजापट्टिका "सामान्यतया विषमः" अस्ति ।
तदतिरिक्तं, प्रतिवेदने इदमपि उल्लेखितम् यत् इजरायलस्य सार्वजनिकप्रसारणनिगमेन १६ दिनाङ्के सायं इजरायलस्य एकस्य वरिष्ठस्य अधिकारीणः उद्धृत्य उक्तं यत् कतारस्य राजधानी दोहानगरे गाजानगरे युद्धविरामवार्तालापस्य नूतनपरिक्रमे पक्षाः "वास्तवमेव कुर्वन्ति" इति सम्झौते अनेकेषु विवादास्पदविषयेषु सहमताः सन्ति।" प्रगतिः कृता अस्ति” इति ।
गाजा-युद्धविराम-वार्तालापस्य नूतनः दौरः दोहा-नगरे १५ दिनाङ्के आरब्धः । सन्देशः"।
रायटर्-पत्रिकायाः उद्धृत्य सिन्हुआ-समाचार-एजेन्सी-संस्थायाः अनुसारं १५ दिनाङ्के आरब्धः अयं वार्ता-परिक्रमः तस्मिन् एव दिने सायं यावत् चलितः, सहभागिनः पक्षाः १६ दिनाङ्के वार्ताम् अकुर्वन् व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी इत्यनेन पत्रकारसम्मेलने उक्तं यत् वार्तायां केन्द्रबिन्दुः मतभेदानाम् सेतुबन्धनं कृत्वा एकं रूपरेखासम्झौतां कार्यान्वितुं वर्तते यत् इजरायल्-हमास-देशयोः "सार्वत्रिकरूपेण स्वीकृतम्" अस्ति। वार्ताकारस्य एषः दौरः "महत्त्वपूर्णः" अस्ति तथा च "शेषबाधाः पारयितुं शक्यन्ते, परन्तु अस्माभिः वार्ताप्रक्रियायाः परिणामः प्राप्तव्यः" तथा च "अद्य आशाजनकः आरम्भः अस्ति" इति
समाचारानुसारं कतार-अमेरिका-मिस्र-देशयोः १६ दिनाङ्के संयुक्तवक्तव्यं प्रकाशितम् यत् गाजा-युद्धविरामवार्तालापस्य नूतनः दौरः "रचनात्मकः" अस्ति, वातावरणं च सकारात्मकम् इति त्रयाणां सर्वकाराणां वरिष्ठाधिकारिणः आगामिसप्ताहस्य समाप्तेः पूर्वं मिस्रस्य राजधानी कैरोनगरे वार्ताम् करिष्यन्ति यस्य लक्ष्यं सम्झौतां अन्तिमरूपेण स्थापयितुं भविष्यति।
जिमु न्यूज सीसीटीवी न्यूज तथा सिन्हुआ न्यूज एजेन्सी एकीकृत्य
(स्रोतः जिमु न्यूज)