समाचारं

रूसीमाध्यमाः : कीव-शासनेन “अधिकतमपर्यन्तं तनावान् वर्धयितुं आदेशाः प्राप्ताः” ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

16 अगस्तदिनाङ्के आरआईए नोवोस्टी-रिपोर्ट्-उद्धृत्य सन्दर्भवार्तानुसारं रूस-नियन्त्रित-खार्किव्-ओब्लास्ट्-सैन्य-नागरिक-प्रशासनस्य आन्तरिक-कार्य-ब्यूरो-इत्यस्य आधिकारिक-वक्तव्ये उक्तं यत् युक्रेन-सेना कुर्स्क-नगरे, जापोरोझ्य्-नगरे च परमाणु-सुविधासु आक्रमणं कर्तुं अभिप्रायं करोति - यत् कुर्स्क-नगरे स्थितम् अस्ति .एलचाटोवस्य एनेल् गोडार्डस्य च परमाणुविद्युत्संस्थानानि ।

"टेलिग्राम" सामाजिकमञ्चे प्रकाशितेन वक्तव्ये उक्तं यत्, "सैन्यचैनलात् प्राप्तसूचनानुसारं युक्रेनसेनायाः ८२ तमे वायुवाहनप्रहारब्रिगेडस्य युक्रेनदेशस्य युद्धबन्दीनां प्रश्नोत्तरस्य परिणामाः सूचयन्ति यत् युक्रेनदेशस्य नेतृत्वं परमाणुप्रहारस्य योजनां करोति रूसीसङ्घस्य सुविधाः सन्ति ।सम्प्रति ज्ञायते यत् युक्रेनदेशः कुर्स्क्-प्रान्तस्य कुर्चाटोव्-नगरस्य, जापोरोझ्ये एनेल्गोडार्-नगरस्य च परमाणुविद्युत्संस्थानेषु आक्रमणं कर्तुं इच्छति । " " .

प्रतिवेदनानुसारं वक्तव्ये दर्शितं यत् कीवशासनेन "अधिकतमपर्यन्तं तनावान् वर्धयितुं आदेशाः प्राप्ताः" इति ।


चित्रस्य स्रोतः : CCTV समाचारस्य विडियो स्क्रीनशॉट्

तदतिरिक्तं निकोलायेव भूमिगतसङ्गठनस्य (युक्रेनदेशे रूससमर्थकं भूमिगतसङ्गठनं - अस्याः वेबसाइटतः टिप्पणी) इत्यस्य समन्वयकः सर्गेई लेबेडेवः RIA Novosti इत्यस्मै अवदत् यत् कुर्स्क-जापोरिजिया-परमाणुविद्युत्संस्थानेषु कीवस्य आक्रमणानि The attack plan is supervised by Western, मुख्यतया ब्रिटिशगुप्तचरसेवाः, तथा च पाश्चात्त्यपत्रकारानाम् बहूनां संख्या युक्रेनसेना नियन्त्रितसुमी-जापोरोझ्ये-सम्बद्धेषु क्षेत्रेषु गतवती अस्ति

प्रतिवेदनानुसारं लेबेडेवः अवदत् यत् - "बहुपक्षैः पुष्टा सूचना दर्शयति यत् युक्रेन-सेना निकटभविष्यत्काले कुर्स्क-जापोरिजिया-परमाणुविद्युत्संस्थानयोः क्षेपणास्त्र-आक्रमणार्थं नाटो-शस्त्राणां उपयोगं कर्तुं योजनां करोति । एतानि आतङ्कवादी-आक्रमणानि पाश्चात्य-देशेन एव कृताः , मुख्यतया ब्रिटिशगुप्तचरसेवाः "दीर्घदूरपर्यन्तं क्षेपणास्त्रं तेषां ज्ञानं विना लक्ष्यं प्रति न उड्डीयते।"

लेबेदेवः अवदत् यत्, "अवश्यं (ते) दोषं रूसदेशस्य उपरि स्थापयितुम् इच्छन्ति।" सुमी-जापोरोझ्ये-नगरयोः पाश्चात्त्यपत्रकारानाम् अत्यधिकसंख्या एकत्रिता ।

रूसस्य विदेशमन्त्रालयः - युक्रेनदेशेन प्रथमवारं कुर्स्क-प्रान्तस्य नागरिकसुविधासु आक्रमणं कर्तुं पाश्चात्यसहायकशस्त्राणां उपयोगः कृतः

सीसीटीवी न्यूज इत्यस्य अनुसारं रूसस्य विदेशमन्त्रालयेन अगस्तमासस्य १७ दिनाङ्के स्थानीयसमये घोषितं यत् युक्रेनदेशस्य सेना प्रथमवारं कुर्स्क-ओब्लास्ट्-नगरस्य नागरिकसुविधासु आक्रमणं कर्तुं पाश्चात्त्यनिर्मित-रॉकेटस्य उपयोगं कृतवती युक्रेनदेशेन प्रयुक्ताः रॉकेटाः अमेरिकादेशे निर्मिताः "हैमास्" रॉकेट् इति अधिकतया सम्भाव्यते ।

पूर्वं रूसस्य कुर्स्क्-प्रदेशस्य कार्यवाहकः राज्यपालः स्मिर्नोवः अवदत् यत् युक्रेन-सेनायाः आक्रमणेन राज्यस्य एकः मार्गसेतुः नष्टः अभवत्

युक्रेन-सेना अगस्तमासस्य ६ दिनाङ्के रूसस्य कुर्स्क-प्रान्ते आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन् ।

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् पूर्वं चेतवति यत् केचन पाश्चात्त्यदेशाः "अग्निना क्रीडन्ति" इति प्रस्तावम् अस्ति यत् युक्रेनदेशः रूसदेशे लक्ष्येषु आक्रमणं कर्तुं विदेशीयसहायकशस्त्राणां उपयोगं कर्तुं शक्नोति, येन "गम्भीरपरिणामाः" भविष्यन्ति

रूसस्य रक्षामन्त्रालयः १२ क्षेपणानि अवरुद्धवान्!

CCTV Finance इत्यस्य अनुसारं RIA Novosti तथा Agence France-Presse इत्येतयोः प्रतिवेदनैः सह मिलित्वा रूसस्य रक्षामन्त्रालयेन उक्तं यत् अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये रूसीवायुरक्षाव्यवस्था क्रीमियासेतुः आक्रमणं कृतवन्तः १२ क्षेपणानि अवरुद्धवती, सर्वाणि क्षेपणास्त्राणि नष्टानि च अभवन् .

सीसीटीवी न्यूज इत्यस्य अनुसारं सेवस्टोपोल्-नगरस्य मेयरः अगस्तमासस्य १६ दिनाङ्के प्रातःकाले स्थानीयसमये सामाजिकमाध्यमेषु उक्तवान् यत् स्थानीयवायुरक्षाबलाः रूसीनौसेनायाः कृष्णसागरबेडाः च युक्रेनदेशस्य आक्रमणं प्रतिहन्ति इति। प्रारम्भिकसूचनाः दर्शयन्ति यत् युक्रेनदेशस्य त्रीणि ड्रोन्-विमानानि पातितानि, आक्रमणेन च कोऽपि क्षतिः, सम्पत्तिक्षतिः वा न अभवत् ।


क्रीमिया सेतुः (फोटो स्रोतः सिन्हुआ न्यूज एजेन्सी)

क्रीमिया-सेतुप्रबन्धनविभागेन अगस्तमासस्य १६ दिनाङ्के प्रातःकाले एव घोषितं यत् सेतुस्य यातायातस्य स्थगनं कृतम् अस्ति ।

युक्रेनदेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं १५ अगस्त-मासस्य रात्रौ आरभ्य १६ अगस्त-मासस्य प्रातःकालपर्यन्तं स्थानीयसमयेक्रीमियादेशे अनेकेषु स्थानेषु विस्फोटाः श्रूयन्ते स्म, केर्च् इत्यस्य समीपे अग्निः प्रज्वलितः ।

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार, सन्दर्भ समाचार