2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(मूलं शीर्षकम् : नेटिजनाः अवदन् यत् एकः पिपीलिकाव्यापारी सिचुआन्-नगरस्य डाझौ-नगरस्य गुहायां काक-विषं स्थापितवान् । स्थानीयसर्वकारेण उक्तं यत् सः तस्य निवारणं करोति)
अधुना एव वन्यजीवसंरक्षणविदः अवदन् यत् सिचुआन्-नगरस्य डाझौ-नगरस्य पिपीलिकाव्यापारी नीए-इत्यनेन गुहायां निवसतां गुहाभृङ्गानाम् जनसंख्यायाः एकाधिकारं प्राप्तुं स्थानीयशेन्लोङ्गगुहायां काकविषस्य बृहत् परिमाणं स्थापितं एषा वार्ता अनेकेषां पारिस्थितिकी-उत्साहिनां ध्यानं आकर्षितवती अस्ति ।
सूचनादाता "याओ याओ" इत्यनेन उक्तं यत् एते गुहाभृङ्गाः शेन्लोङ्गगुहायाः अद्वितीयाः नूतनाः प्रजातयः सन्ति, तेषां वैज्ञानिकसंशोधनमूल्यं महत् अस्ति, परन्तु ते अद्यापि न प्राप्तवन्तः रक्षितपशूनां सूचीयां समावेशः कृतः अस्ति। अधुना एव नीए इत्यनेन बहुसंख्यया जीविताः बिल-भृङ्गाः गृहीत्वा अन्यस्मिन् गुहायां स्थापयित्वा उच्चमूल्येन ऑनलाइन-रूपेण विक्रीतवान्, ततः मूलगुहायां कीटनाशकानां बृहत् परिमाणं पातितवान् “किन्तु बिल-भृङ्गाः अत्यन्तं विशेषाः गुहा-निवासिनः प्राणिनः सन्ति , तथा च तेषां निवासस्थानस्य आवश्यकताः शेन्लोङ्गगुहायाः वातावरणम् अत्यन्तं अनुकूलं अत्यन्तं निर्भरं च भवति, आर्द्रतायां तापमाने च परिवर्तनेन अस्य प्राणिनः अस्तित्वं प्रभावितं कर्तुं शक्यते
अन्तःस्थैः बीजिंग न्यूज-पत्रिकायाः संवाददात्रे अपि उक्तं यत् गुहायाः पारिस्थितिकवातावरणं अतीव नाजुकं वर्तते, रसायनानि योजयितुं कृतस्य कार्येण गुहायाः पारिस्थितिकीयां अपरिवर्तनीयः प्रभावः भविष्यति।
अगस्तमासस्य १६ दिनाङ्के अपराह्णे बीजिंग-न्यूज-पत्रिकायाः एकः संवाददाता दाझौ-वन-ब्यूरो-संस्थायाः कृते ज्ञातवान् यत्, तत्सम्बद्धाः विभागाः एतत् विषयं सम्पादयन्ति इति ।
शेन्लोङ्गगुहायां गुहाभृङ्गस्य साक्षात्कारिणा प्रदत्तं छायाचित्रम्
सूचनादाता अवदत् यत् विषस्य अनन्तरं गुहाः जीवानां शवैः पूरिताः आसन् ।
श्वसनकर्ता याओ याओ कीट-उत्साही अस्ति । नीए चिरकालात् कस्मिन्चित् मञ्चे विविधाः कीटाः अन्ये च विदेशीयाः पालतूपजीविनः विक्रयन्ति यद्यपि सः कदापि व्यक्तिगतरूपेण न मिलितवान् तथापि नीए काले काले याओयाओ इत्यनेन सल्लाहं याचते, जातिपरिचये साहाय्यं कर्तुं च याचते
याओयाओ इत्यनेन प्रदत्ताः गपशप-अभिलेखाः दर्शयन्ति यत् अगस्त-मासस्य ४ दिनाङ्कस्य अपराह्णे नीए पृष्टवान् यत्, "किमपि औषधं अस्ति यत् लघुगुहायां प्राणिनं मारयितुं शक्नोति? एतत् विषम् अस्ति, अगस्तमासस्य ८ दिनाङ्कस्य प्रातःकाले नीए अवदत् species of मम हस्ते सर्वे जीविताः व्यक्तिः सन्ति, तेषां मुक्तिं कर्तुं प्रतिस्थापनगुहा मया प्राप्ता।मया पूर्वमेव मूलगुहाया: औषधं कृतम् अस्ति। नीए इत्यनेन उक्तं यत्, एतस्याः प्रजातेः विलुप्ततां निवारयितुं सः प्राप्तायां नूतना गुहायां "अति उत्तमं वातावरणं, प्रचुरं भोजनं च आसीत् तथापि मूल शेन्लोङ्गगुहा "अति उत्तमः नासीत् । सा विकसिता आसीत्, कचराभिः च परिपूर्णा आसीत् ." सः गृहीताः कीटाः मूलतः रिक्तपेटे एव आसन्।
वार्तालापस्य समये नी इत्यनेन प्रकटितं यत् प्रयुक्तं विषं काकविषम् अस्ति, "मया शताधिकं क्षिप्तम्" इति ।
Nie and Yaoyao इत्येतयोः मध्ये गपशपस्य स्क्रीनशॉट् साक्षात्कारिणा प्रदत्तम्।
याओयाओ इत्यस्य मते गुहायां नीए इत्यनेन गृहीतस्य नूतनजातेः स्टिल्ट् भृङ्गस्य प्रत्येकं २००० युआन् मूल्येन विक्रीयते । एकदा नीए याओयाओ इत्यस्मै प्रकाशितवान् यत् एकः व्यापारिकः प्रतिद्वन्द्वी एकस्मिन् एव मञ्चे गुहायां समानप्रकारस्य भृङ्गं विक्रयति स्म, प्रत्येकस्य मूल्यं केवलं २०० युआन् अधिकं "अधुना मया गृहीतं तदा मया तत् औषधं दत्तं यत् सः कथं पश्यामि" इति तस्य चिकित्सां करोति” इति ।
याओयाओ इत्यनेन उक्तं यत् सः नीए इत्यनेन उल्लिखितस्य उपर्युक्तव्यापारप्रतिद्वन्द्विनः सम्पर्कं कृत्वा यत् जानाति तत् तस्मै अवदत्। तदनन्तरं शेङ्गमेई स्थानीयमित्रद्वयं गुहायां गत्वा तत्रैव जाँचं कर्तुं, प्रमाणसङ्ग्रहार्थं छायाचित्रं ग्रहीतुं च आह, यत् पश्चात् पुलिसाय प्रदत्तं भविष्यति।
अगस्तमासस्य ९ दिनाङ्के गुहायां जाँचार्थं गतः एकः मित्रः याओयाओ इत्यस्मै अवदत् यत्, "उभयतलयोः औषधानि सन्ति, सर्वत्र शवः सन्ति, नवरोपिताः भृङ्गाः अपि न दृश्यन्ते" इति
९ अगस्तदिनाङ्के शेन्लाङ्गगुहायां साक्षात्कारिभिः प्रदत्तं छायाचित्रम्
"दुर्भाग्येन ते तदा गुहायां जलस्य नमूनानि न गृहीतवन्तः, न च भूमौ स्थितं काकविषं बहिः निष्कासितवन्तः।" विषं विषयुक्ताः मृताः पशवः च गुहायां मृत्तिकां भूजलं च दूषयित्वा अपरिवर्तनीयहानिः भविष्यति।
घटनायाः अनन्तरं नी इत्यनेन अन्तर्जालमाध्यमेन उक्तं यत्, "अहं स्वीकुर्वन् अस्मि यत् अहं औषधं छिद्रे क्षिप्तवान्। यदि तस्य प्रभावः पर्यावरणस्य उपरि अधिकः भवति तर्हि अहं सर्वाणि परिणामानि सहिष्यामि। प्रेससमयस्य अनुसारं, उत्तरं प्राप्नुवन्तु।
८ अगस्तदिनाङ्के सायं याओयाओ इत्यनेन सिचुआन-प्रान्तीयवन-तृणभूमि-ब्यूरो-इत्यस्य वन्यजीव-संरक्षण-विभागस्य, सिचुआन्-वन्यजीव-संरक्षण-सङ्घस्य च सम्पर्कः कृतः, यत् सः प्रासंगिकविभागानाम् ध्यानं आकर्षयिष्यति इति आशां कृतवान् अगस्तमासस्य १६ दिनाङ्के याओयाओ इत्यनेन दाझौ-नगरस्य ज़ुआनहान्-मण्डलस्य जनसुरक्षा-ब्यूरो-इत्यस्मै प्रासंगिकसाक्ष्यं प्रदत्तम्
अगस्तमासस्य १६ दिनाङ्के अपराह्णे बीजिंग-न्यूज-पत्रिकायाः एकः संवाददाता दाझौ-वन-ब्यूरो-संस्थायाः ज्ञातवान् यत्, ब्यूरो-इत्यस्य विषये अवगतम् अस्ति, वन-संसाधन-प्रकृति-संरक्षण-विभागः च एतत् सम्पादयति इति
गुहापारिस्थितिकीपर्यावरणं भंगुरम् अस्ति
गुहायां प्रवेशात् पूर्वं गृहीतानाम् छायाचित्रानाम् आधारेण अनेके उद्योगस्य अन्तःस्थैः ज्ञातं यत् गुहायां कीटनाशकं योजयितुं क्रियायाः अपरिवर्तनीयः प्रभावः गुहायाम् पारिस्थितिकीयां भविष्यति
शेन्लोङ्गगुहायां चमगादड़ानां साक्षात्कारकर्तायाः सौजन्येन छायाचित्रम्
"यदि मम परिचयः सम्यक् अस्ति तर्हि शेन्लोङ्गगुहायां निवसन् बल्लालः बृहत् खुरयुक्तः चमगादड़ः भवितुम् अर्हति, तथा च सः 'त्रि-अस्ति' संरक्षितः पशुः (महत्त्वपूर्णपारिस्थितिक-वैज्ञानिक-सामाजिक-मूल्यानां राष्ट्रिय-संरक्षित-स्थलीय-वन्य-पशूनां उल्लेखं कृत्वा)। ) ." आक्रामकजातीयप्रबन्धने संलग्नः एकः उद्योगस्य अन्तःस्थः बीजिंग न्यूज-सम्वादकं अवदत् यत् गुहा-पारिस्थितिकीतन्त्रे शीर्ष-शिकारीत्वेन बृहत्-खुर-चमगादड़ैः विविधरीत्या विषाक्त-प्रलोभनस्य बृहत् परिमाणं सेवनं कृत्वा जैव-सञ्चयः भवितुं शक्नोति। प्रभावाः शरीरे सञ्चिताः भवन्ति बृहत्-खुर-चमगादड़ानां, अन्ते बृहत्-खुर-बल्लानां सामूहिकमृत्युः भवति ।
"तस्मिन् एव काले जलपिण्डानां पार्श्वे बहूनां कीटनाशकानां प्रयोगः न भवति। यदा एते कीटनाशकाः जलपिण्डेषु प्रविशन्ति तदा मत्स्यसहितानाम् अनेकानाम् जलजीवानां मृत्युः भविष्यति उपरि उल्लिखितः उद्योगस्य अन्तःस्थः।
तदतिरिक्तं उद्योगस्य अन्तःस्थैः "युआन ज़िया" इत्यनेन विश्लेषितं यत् गुहापारिस्थितिकीतन्त्रेषु मत्स्यानां कीटानां च विषये अस्माकं अवगमनम् अद्यापि अत्यन्तं दुर्बलपदे अस्ति नियमितसर्वक्षणेषु प्रतिवर्षं गुहासु नूतनाः प्रजातयः निरन्तरं आविष्कृताः भवन्ति विभिन्नेषु गुहासु पारिस्थितिकीशास्त्रं बहु भिन्नं भवति outside world.
"उदाहरणार्थं केषुचित् गुहासु अद्वितीयकवकानां विकासः अभवत्, रक्षणं विना अन्वेषणं कुर्वन् मनुष्याः फुफ्फुससंक्रमणं प्राप्नुयुः। तथापि गुहाया बहिः एतादृशानां प्राणिनां अस्तित्वं कदापि न ज्ञायते। एषा स्थितिः जनान् मारयितुं शक्नोति। अतः बहुषु सन्दर्भेषु "एकमात्रम् केषाञ्चन नूतनानां प्रजातीनां निवासस्थानं गुहा अस्ति यत्र ते प्राप्ताः गुहापारिस्थितिकीपर्यावरणं अन्यस्मिन् वातावरणे स्थापिते सति बहुषु सन्दर्भेषु जीवितस्य सम्भावना नास्ति ।
"गुहायाः पूर्वमेव भंगुरं पारिस्थितिकवातावरणं दुर्भावनापूर्वकं नाशयितुं, अथवा गुहायां स्थितानां प्राणिनां विषं दातुं अपि दुष्टतमः व्यवहारः" इति युआन् क्षिया अवदत्
नीए इत्यनेन याओयाओ इत्यस्मै काकविषं प्रेषितस्य अनन्तरं साक्षात्कारार्थिना प्रदत्तं फोटो
(गोपनीयतायाः रक्षणार्थं Yaoyao, Shengmai, Yuanxia इति ऑनलाइन-नामानि सन्ति)